Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1363
________________ 2685 - अभिधानराजेन्द्रः - भाग 4 धम्म साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिज्ञानिर्देशः / हेतुनिर्देशमाह-हेतुर्यस्मात्सद्भाविकेषु पारमार्थिकषु प्रतिपादयन्नाह निरुपचरितेष्वथेष्वित्यर्थः / अहिंसाऽऽदिष्वादिशब्दान्मृषावादाऽऽदिधम्मो गुण अहिंसा-इया उ ते परममंगलपइन्ना / विरतिपरिग्रहः / अन्ये तु व्याचक्षते (सम्भा-विएहि ति) सद्भावने निरुपचरितसकलदुः खक्षयायैवेत्यर्थः / यतन्ते प्रयत्नं कुर्वन्तीति देवा वि लोगपुज्जा, पणमंति सुधम्ममिइ हेऊ||६|| गाथार्थः। धर्मः प्राग्निरूपितशब्दार्थः, स च क इत्याह-गुणा अहिंसाऽऽद यः, साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकामः आहआदिशब्दात्संयमतपःपरिग्रहः / तुरेवकारार्थः / अहिंसाऽऽदय एव ते जह जिणसासणनिरया, धम्म पालेंति साहवो सुद्धं / परममङ्गल प्रधानमङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात्सिद्धविद्याधरनरपतिपरिग्रहः / लोकपूज्या लोकपूजनीयाः, प्रणमन्ति न कुतिस्थिएसु एवं,दीसइ परिपालणोवाओ ||3|| नमस्कुर्वन्ति, कम्? सुधम्मणि शोभनधर्मव्यवस्थितगित्ययं यथा येन प्रकारेण जिनशासननिरता निश्चयेन रता धर्म प्राग्नि रूपितशब्दार्थ पालयन्ति रक्षन्ति.साधवः प्रव्रजिताः षडजीवनिकायहेतुरर्थसूचकत्वाद्धेतुरिति गाथाऽर्थः / परिज्ञानेन कृतकारिताऽऽदिपरिवर्जनेन च शुद्धमकलङ्क, नैवं तन्त्रान्तदिट्ठतो अरहंता, अणगारा य बहवो उ जिणसीसा। रीयाः,यस्मान्न कुतीथिकेष्वेवं यथा साधुषु दृश्यते परिपालनोपायः, वत्तणुवत्ते नज्जइ, जं नरवइणो वि पणमंति / / 60|| षड्जीवनिकायपरिज्ञानाऽऽद्यभावात्, उपायग्रहण च साभिप्रायकं, दृष्टान्तः प्राग्निरूपितशब्दार्थः, स चाशोकाऽऽद्यष्टमहाप्रातिहार्याऽऽ शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठान, कापुरुषा हि दिरूपां पूजामहन्तीत्यर्हन्तः, तथाऽनगाराश्च बहव एव जिनशिष्या इति। वितथकारिणोऽपि भवन्त्येवेति गाथार्थः। नगच्छन्तीत्यगा वृक्षास्तैः कृतमगारं गृहं तद्येषा विद्यत इत्यर्शाऽऽदेरा अत्राऽऽहकृतिगणत्वादप्रत्ययः / अगारा गृहस्थाः , न अगारा अनगाराः, चशब्द: तेसु वि य धम्मसद्दो, धम्मं निययं च ते पसंसंति। समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पाः, रागाऽऽदिजेतृत्वा नणु भणिओ सावज्जो, कुतित्थिधम्मो जिणवरेहिं ||14|| ज्जिनाः, ताच्छिष्यास्तद्विनेया गौतमाऽऽदयः। आह-अहंदादीनां तेष्वपि च तन्त्रान्तरीयधर्मेषु, किम्? धर्मशब्दो लोके रूढः,तथा धर्म परोक्ष वाद् दृष्टान्तत्वमेवायुक्तम् / कथं चैतद्विनिश्चीयतं यथा ते निजं चाऽऽत्मीयमेव यथातथं ले प्रशंसन्ति स्तुवन्ति, ततध देवाऽऽदिपूजिता इति? उच्यते-यत्तावदुक्तम्-परोक्षत्वादिति तद् दुष्टम्, कथमेतदित्यत्रोच्यतेनन्तित्यक्षमायां, भणित उक्तः, पूर्व सावद्यः सपापः, सूत्रस्य त्रिकालगोचरार्थत्वात्। कदाचित्प्रत्यक्षत्वाद्देवाऽऽदिपूजिता इति कुतीर्थिकधर्मश्चरकाऽऽदिधर्मः, कैः? जिनवरैस्तीर्थकरैः, "जिणेहिं चैतद्विनिश्चयायाऽऽह-वृत्तमतिक्रान्तमनुवर्तमानेन साम्प्रतकालभाविना उ पसत्थो'' इति वचनात्, षड्जीयनिकायपरिज्ञानाऽऽद्यभावादेवेज्ञायते, कथमित्यत आह यद्यस्मात नरपतयोऽपि राजानोऽपि त्यत्रापि बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थविस्तरभयादितिगाथार्थः। प्रणमन्तीदानीमपि भावसाधुं ज्ञानाऽऽदिगुणयुक्तमिति गम्यते / अनेन तथागुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः / जो तेसु धम्मसद्दो, सो उवयारेण निच्छएण इहं। उवसंहारो देवा, जइ तह राया वि पणमइ सुधम्म / जह सीहसदु सीहे, पाहण्णुवयारओऽणत्थ / / 65|| तम्हा धम्मो मंगल-मुक्किट्टमिइ अ निगमणं ति / / 61|| यस्तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः, स उपचारेणापरमार्थेन, उपरहार उपनयः, स चायम्- देवा यथा तीर्थकराऽऽदींस्तथा निश्चयेनात्र जिनशासने, कथम्? यथा सिंहाशब्दः सिंहे व्यवस्थितः, राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति, यस्मादेव प्राधान्येन, उपचारत उपचारेणान्यंत्र माणवकाऽऽदौ, यथा सिंहो तस्माद् देवाऽऽदिपूजितत्वाद्धो मङ्गलमुत्कृष्टमिति च निगमन, माणवकः, उपचारनिमित्तं च शौर्यक्रौर्याऽऽदयः, धर्मे त्वहिंसाऽऽद्यप्रतिज्ञा हेत्वोः पुनर्वचनं निगमनमिति गाथार्थः। भिधानाऽऽदय इति गाथाऽर्थः / उक्त पञ्चावयवमेतदभिधानाचार्थाधिकारोऽपि धर्मप्रशंसा / साम्प्रत एस पइन्नासुद्धी, हेऊ अहिंसाइएसु पंचसु वि। दशावयवं, तथा च चेहेव जिनशासन इत्यर्थाधिकारं चोपदर्शयति, इह च सब्भावेण जयंती, हेउविसुद्धी इमा तथ्य // 66 / / दशावयवाः प्रतिज्ञाऽऽदय एक प्रतिज्ञाऽऽदिशुद्धिसहिता भवन्ति / एषा उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः हेतुरहिंसाऽऽदिषु अवयदत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञाऽऽदीना पञ्चस्वपि सद्भावेन यतन्त इत्ययं च प्राग व्याख्यात एव, शुद्धिमभिमिव भावनीयमित्यत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात्प्रा धातुकामेन च भाष्यकृता पुनरुपन्यस्त इत्यत एवाऽऽह-हेतोर्विशुद्धिरम्भस्येति। हेतुविशुद्धिर्विषयविभाषाऽवस्थापन विशुद्धिः, इमा इयं, तत्र प्रयोग इति साम्प्रतमधिकृतदशावयप्रतिपादनायाऽऽह गाथार्थः। विइयपइन्ना जिणसा-सणम्मि साहेति साहवो धम्म / जं भत्तपाणउवगर-णवसहिसयणाऽऽसणाइसु जयंति। हेऊ जम्हा सब्भा-विएसु हिंसाइसु जयंति // 2 // फासुयअकयअकारिय-अणणुमयाणुदिट्ठभोई य||७|| द्वितीयापञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया प्रतिज्ञा पूर्ववत्, द्वितीया यद्यस्माद्भक्तं च पान चोपकरणं च वसतिश्च शयनाऽऽसनाऽऽदयचाऽसौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयं जिनशासने जिनप्रवचने, श्वेति समासस्तेषु / किम् ? यतन्ते प्रयत्नं कुर्वन्ति कथमेतदेवकिम्? साधयन्ति निष्पादयन्ति, साधवः प्रव्रजिताः, धर्मं प्राग्निरूपि- मित्यत्राऽऽहं यस्मा प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्ट तशब्दार्थम् / इह च साधव इति धर्मानिर्देशः, शेषस्तु साधुधर्म इत्ययं / च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्राऽऽसवः प्राणाः,

Loading...

Page Navigation
1 ... 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456