Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मप्पवाइ(ण) 2724 - अभिधानराजेन्द्रः - भाग 4 धम्मफल धम्मप्पवाइ(ण)-पुं०(धर्मप्रवादिन) धर्म प्रवदितु शीलं यस्य स धर्मप्रवादी। धर्मप्रावादुके, आचाराङ्गचतुर्थाध्ययनस्य द्वितीयोद्देशकार्थाधिकारमधिकृत्य-"विइए धम्मप्पवाइयपरिक्खा।" धर्म प्रवदितुशील येषां ते धर्मप्रवादिनः, त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थः / तेषां परीक्षा युक्तायुक्तविचारणम्। आचा०१ श्रु०४ अ०२३०॥ धम्मप्पसंसा-स्त्री०(धर्मप्रशंसा) दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य प्रशंसाधर्मप्रशंसा। सकलपुरुषार्थानामेवधर्मः प्रधानमित्येवरूपे धर्मस्य स्तवे, तथाऽन्यैरप्युक्तम्- "रैदो धनार्थिनां धर्मः कामिना सर्वकामदः / धर्म एवापवर्गस्य, पारम्पर्येण साधकः" / / 1 / / दश०१ अ०। षो। धम्मप्पावाउय-पुं०(धर्मप्रावादुक) धर्मप्रवादिनि, आचा०१ श्रु० १४अ०१उ० धम्मप्पिय-त्रि०(धर्मप्रिय) धर्ममित्रे, आचा०२ श्रु०१ चू०४ अ०१ उ०। धम्मफल-न०(धर्मफल) धर्मस्य फलं धर्मफलम्, धर्मेण वा फलं धर्मफलम्। धर्मप्रयोजने, दश०१अ०॥ धर्मफलमाहजया जीवमजीवा य, दो वि एए वियाणइ। तया गइं बहुविहं, सव्वजीवाण जाणइ // 14 // यदा यस्मिन् काले, जीवानजीवाश्च द्वावप्येतौ विजानाति विविध जानाति, तदा तस्मिन् काले, गतिं नरकगत्यादिरूपा, बहुविधां स्वपरगतभेदेनानेकप्रकारा, सर्वजीवानां जानाति / यथा-ऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् // 14 // उत्तरोत्तरां फलवृद्धिमाहजया गई बहुविहं, सव्वजीवाण जाणइ। तया पुन्नं च पावं च, बंधं मोक्खं च जाणइ / / 15 / / यदि गतिं बहुविधा सर्वजीवानां जानाति, तदा पुण्यं च पाप च बहुविधगतिनिबन्धनं, तथा बन्धं जीवकर्मयोगदुःखलक्षणं, मोक्ष च | तद्वियोगसुखलक्षणं जानाति / / 15 / / जया पुन्नं च पावं च, बंधं मोक्खं च जाणइ। तया निव्यिंदए भोए, जे दिव्वे जे य माणुसे // 16|| जया निव्विंदए भोए, जे दिव्वे जे य माणुसे / तया चयइ संजोगं, सटिभंतरं च वाहिरं // 17 // यदा पुण्यं च पापं च बन्धं मोक्ष च जानाति, तदा निर्विन्ते मोहाभावात्सम्यग्विचारयत्यसारदुःखरूपतया भोगान् शब्दाऽऽदीन यान् दिव्यान् याँश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति / / 16 / / (जया इत्यादि) यदा निर्विन्ते भोगान् यान् दिव्यान् , याश्च मानु-पान्, तदा त्यजति संयोग संबन्धं द्रव्यतो भावतः साभ्यन्तरं बाह्यं क्रोधाऽऽदिहिरण्याऽऽदिसंबन्धमित्यर्थः / / 17 / / जया चयइ संजोगं, सभिंतरं च बाहिरं। तया मुंडे भवित्ता णं, पव्वइए अणगारियं / / 18|| यदा त्यजति संयोगसाभ्यन्तरं बाह्यम्, तदा मुण्डो भूत्वा द्रव्यतो भावतश्च / प्रव्रजति प्रकर्षेण व्रजत्यपवर्ग प्रत्यनमारं द्रव्यतो भावतश्वाविद्यमानागारमिति भावः / / 18 // जया मुंडे भविता णं, पव्वइए अणगारियं / तया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं / / 16 / / यदा मुण्डो भृत्वा प्रव्रजत्यनगारम् (तया संवरमुक्झिट्ट ति) प्राकृतशैल्या उत्कृष्ट संवरं धर्म सर्वप्राणातिपाताऽऽदिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः / स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः / / 16 / / जया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं / तया धूणइ कम्मरयं, अबोहिकलुसं कडं / / 20 / / यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदाधुनाति–अनेकार्थत्वात्पातयति कमरजः कम्मवाऽऽत्मरञ्जनाद्रज इव रजः / किंविशिष्ट-मित्याहअबोधिकलुषं कृतम्-अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः / / 20 / / जया धूणइ कम्मरयं, अबोहिकलुसं कम। तया सव्वत्तगं नाणं, दंसणं चाभिगच्छ।।२१।। यदा धुनाति कर्मरजः अबोधिकलुषं कृतम्, तदा सर्वत्रगं ज्ञानमशेषज्ञेयविषयं, दर्शनं चाशेषदृश्यविषयम्, अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः / / 21 / / जया सव्वत्तगं नाणं, दंसणं चाभिगच्छद। तया लोगमलोगं च, जिणो जाणइ केवली // 22 / / यदा सर्वत्रग ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकमलोक चानन्तं जिनो जानाति केवली, लोकौ च सर्व, नान्यतरमेवेत्यर्थः / / 22 // जया लोगमलोगं च, जिणो जाणइ केवली। तया जोगे निरुभित्ता, सेलेसिंपडिवज्जइ / / 23 / / यदा लोकमलोकं च जिनो जानाति के वली, तदोचितसमयेन योगान्निरुध्य मनोयोगाऽऽदीन शैलेशी प्रतिपद्यते भवोपग्राहिकर्माशक्षयाय / / 23 / / जया जोगे निलंभित्ता सेलेसिं पडिवज्जइ। तया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ / / 2 / / यदा योगान्निरुध्य शैलेशी प्रतिपद्यते, तदा कर्मक्षपयित्वा भवोपग्राह्यपि सिद्धिंगच्छति लोकान्तक्षेत्ररूपां. नीरजाः सकलकर्मरजोविनिर्मुक्तः // 24 // जया कम्मं खवित्ता णं, सिद्धिं गच्छद नीरओ। तया लोगमत्थयत्थो, सिद्धो हवइ सासओ // 25 / / यदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती, सिद्धो भवति शाश्वतः कर्मबीजाभावादनुत्पत्तिधमेति भावः। उक्तो धर्मफलाऽऽख्यः षष्ठोऽधिकारः।।२५॥ __ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराहसुहसायगस्स समण-स्स सायाउलस्स निगामसाइस्स। उच्छोलणापहाविस्स, दुलहा सुगइ तारिसगस्स।२६।। सुखाऽऽस्वादकस्याभिष्वङ्गेण प्राप्तसुखमोक्तुः, श्रमणस्य द्रव्यप्रव्र

Page Navigation
1 ... 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456