Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2686 - अभिधानराजेन्द्रः - भाग 4 धम्म नस्वाभावा वर्तन्ते, यथा भमरा इति भावार्थ वक्ष्यति / तथा मुनयो, प्रधान मङ्गल, धर्मः प्राड् निरूपितशब्दार्थः / इति गाथार्थः / / 137 / / नवरमेतावान्विशेषः-अदत्तं स्वामिभिर्न भुञ्जत इतिगाथार्थः / इदानीं निगमनविशुद्धिमभिधातुकाम आहअभुमेवार्थ स्पष्टयति निगमणसुद्धी तित्थं-तरा वि धम्मत्थमुज्जुया विहरे। कुसुमे सहावफुले, आहारंति भमरा जह तद्दा उ। भन्नइ कायाणं ते, जयणं न मुणंति न करेंति / / 138|| भत्तं सहावसिद्ध, समणसुविहिया गवेसंति।।१३३।। निगमनशुद्धिः प्रतिपाद्यते / अत्राऽऽह-तीर्थान्तरीयाः चरकपरिव्राजकुसुमे पुष्पे, स्वभावफुल्ले प्रकृतिविकसिते, आहारयन्ति कुसुमरसं काऽऽदयः किम्? धर्मार्थ धर्मायोद्यता उद्युक्ता विहरन्ति, अतस्तेऽपि पिबन्ति, भ्रमरा मधुकराः, यथा येन प्रकारेण कुसुमपीडामनुत्पाद- साधव एवेत्यभिप्रायः। भण्यतेऽत्र प्रतिवचनम्- कायानां पृथिव्यादीनां यन्तः, तथा तेनैव प्रकारेण, भक्तमोदनाऽऽदि, स्वभावसिद्धमात्मार्थ ते चरकाऽऽदयः, किम्? यतनां प्रयत्नकरणलक्षणां, न मन्यन्ते न कृतम्, उगमाऽऽदिदोषरहितमित्यर्थः। श्रमणाश्वते सुविहिताश्च श्रमण- जानन्ति, न मन्वतेवा, तथाविधाऽऽगमाऽऽश्रवणान्न कुर्वन्ति परिज्ञानासुविहेताः, शोभनानुष्ठानवन्त इत्यर्थः / गवेषयन्ति अन्वेषयन्तीति भावाद्भावित-मेवेदमधस्तादिति गाथाऽर्थः / / 13 / / गाथार्थः। किंचसाम्प्रतं पूर्वोक्तो यो दोषो मधुकरसमा इत्यत्र, एतत्परिजिहीषेयैव न य उग्गमाइसुद्धं, भुजंती महूयरा वणुवरोही। यावतोपसंहारः क्रियते तदुपदर्शयन्नाह नेव य तिगुत्तिगुत्ता, जह साहू निच्चकालं पि॥१३६।। उवसंहारो भमरा, जह तह समणा वि अवहजीवंति। न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनाऽऽदिपरिग्रहः / मधुकरा दंत त्ति पुण पयम्मी, नायव्वं वक्सेसमिणं // 134 // इव भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो नैव च त्रिगुप्तिगुप्ता यथा साधवो उपसंहार उपनयः, भ्रमरा यथा अवधजीविनः, तथा श्रमणा अपि नित्यकालमपि / एतदुक्तं भवति-यथा साधवो नित्यकाल त्रिगुप्तिगुप्ता साधवोऽप्येतावतैवांशेनेति गाथादलार्थः इतश्च भ्रमरसाधूनां नानात्व एवं तेन कदाचिदपि तत्परिज्ञानशून्यत्वात्तरमान्न एते साधवः / इति मवसेयम्।यत आह सूत्रकारः- "नानापिण्डरया दता'' इति। नानाऽ गाथार्थः / / 136 // नेकप्रकाराभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाच पिण्ड आहारपिण्डः, साधव एव तु साधवः, कथम्? यतःनाना चाऽसौ पिण्डश्च नानापिण्डः, अन्तप्रान्ताऽऽदिर्वा, तस्मिन् रता कायं वायं च मणं, इंदियाइं च पंच दमयंति / अनुद्वेगवन्तः / दान्ता इन्द्रियनोइन्द्रियदमेन। अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव; अत्र चोपन्यस्तगाथा-चरमदलस्थावसरः। दान्ता घारेंति बंभचेरं, संजमयंती कसाए य / / 140 / / इति पुनः पदे सौत्र किम्? ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः / काय, वाचं, मनश्च, इन्द्रियाणि च पञ्चदमयन्ति / तत्र कायेन सुलमाकिंविशिष्टो वाक्यशेषः, दान्ता ईर्याऽऽदिसमिताश्च हितपाणिपादास्तिष्ठन्ति, गच्छन्ति वा / वाचा निष्प्रयोजनं न बुवते, तथा चाऽऽह प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन / मनसा अकुशलमनोनिरोध, जह इत्थ चेव इरियाइ- एसु सुव्वम्मि दिक्खियपयारे। कुशलगनउदीरणं च कुर्वन्ति। इन्द्रियाणि पञ्चदमयन्ति, इष्टानिष्टविषयेषु रागद्वेषाकरणेन। पञ्चेति साङ्ख्यपरिकल्पितैकादशेन्द्रियव्यवच्छेदार्थम् / तसथावरभूयहियं,जयंति सब्भावियं साहू ||135 / / तथा च–वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति। धारयन्ति यथाऽत्रैवाधिकृताध्ययने भ्रमरोपमयैषाणासमितौ यतन्ते, तथा ईर्याऽऽ - ब्रह्मचर्यम्. सकलगुप्तिपरिपालनात् / तथा संयमयन्ति कषायाश्च, दिष्वपि। तथा सर्वस्मिन् दीक्षितप्रचारे साध्वाचरितव्य इत्यर्थः। किम्? अनुदयेनोदयविफलीकरणेन च / इति गाथार्थः / / 140 / / सस्थावरभूतहितम्, यतन्ते सद्भाविक पारमार्थिक साधव इति गाथार्थः। जं च तवे उज्जुत्ता, तेणेसिं साहुलक्खणं पुन्नं। अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, नच तदतिचारु,यत तो साहुणो ति भन्न--त्ति साहवो निगमणं चेयं / / 141 / / आहउवसंहारविसुद्धी, एस समत्ता उ निगमणं तेणं / यच तपसि प्राग्वर्णितस्वरूपे, किम्? उद्युक्ताः तेन प्रकारेणैतेषा साधुलक्षणंपूर्णमविकलम्, कथम्? अनेन प्रकारेण साधयन्त्यपवर्गमिति वुच्चंति साहुणोत्ती, जेणं ते महुगरसमाणा / / 136|| साधवः। यतश्चैवं ततः साधव एव भण्यन्ते साधवो, न चरकाऽऽदय इति। उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुप निगमनं चैतत् / इति गाथार्थः / / 141 // इत्थमुक्त दशावयवम् / प्रयोगं दर्शयति, निगमनमिति द्वारपरामर्शः / तेनोच्यन्ते साधव इति, येन त्वेवं वृद्धा दर्शयन्ति-अहिंसाऽऽदिलक्षणधर्मसाधकाः साधव एव, कारणेन ते मधुकरसमाना उक्तन्यायेन भ्रमर तुल्या इति गाथार्थः। स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत् / विपक्षो निगमनार्थमेव स्पष्टयति दिगम्बरभिक्षुमौताऽऽदिवत्। इह ये स्थावरजङ्गमभूतोपरोधपरितम्हा दयाऽऽइगुणसु-ट्ठिएहिँ भमरो व्व अवहवित्तीहिं। हारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिसाऽऽदिलक्षणधर्मसाधका साहूहिं साहिओ त्ती, उक्किटुं मंगलं धम्मो / / 137 / / दृष्टाः / तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः तस्माद्दयाऽऽदिगुणसुस्थितैरादिशब्दात्सत्याऽऽदिपरिग्रहः / भमर तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारित्वात्ते अहिंसाऽऽदिलक्षणइवावधवृत्तिभिः। कैः? साधुभिः साधितो निष्पादितः, उत्कृष्ट मङ्गलं | धर्मसाधकाः साधव एव इति निगमनम्। पक्षाऽऽदिशुद्धयस्तु निदर्शिता

Page Navigation
1 ... 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456