Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मधण 2723 - अमिधानराजेन्द्रः - भाग 4 धम्मप्पलोइ (ण) विजिणवयण, जे इह विहलंति धम्मधणं / / 1 // " संघा० 1 अधि०१ - धम्मपरंपरा-त्रि०(परम्पराधर्म) परम्परया धर्मो यस्य स परम्पराधर्मः। प्रस्ता प्राकृतत्वाच परम्पराशब्दस्य परनिपातः / परम्परया धर्म प्राप्ते, उत्त० धम्मधरोद्धरणमहावराह-पुं०(धर्मधरोद्धरणमहावराह) धर्मः सर्वज्ञ-- 14 अ० प्रणीतः, स एव जीवाऽऽदिपदार्थाऽऽधारत्वेन धरा पृथिवी, तस्या | धम्मपरायण--त्रि०(धर्मपरायण) धर्मानुष्ठायिनि, दर्श० 4 अ०। यदुद्धरणं स्वरूपभ्रंशरक्षणाद् यथाऽवस्थितत्वेनावस्थापनम्, तद्विषये धर्मध्यानतत्परे, उत्त० 14 अ०। धर्मेकनिष्ठे, उत्त०१४ अ० "एवं ते महावराह आदिवराहो धर्मधरोद्धरणमहावराहः। धराया महावराहवद् कमसो बुद्धा, सव्वे धम्मपरायणा।" उत्त० 14 अ०। 'सया धम्मधर्मस्यावस्थापके, "धम्मधरोद्धरणमहावराहजिणचंदसूरिसिस्साण।" | परायणो।" दर्श०४ तत्त्व। प्रव० 276 द्वार। धम्मपरूवणा-स्त्री०(धर्मप्ररूपणा) धर्मविषयायां प्ररूपणायाम्, धम्मधम्मिपत्ति-स्त्री०(धर्मधर्मिप्राप्ति) धर्माणां धर्मिरूपेण प्राप्तिः श्रीविमलनाथप्रपौत्रश्रीधर्मघोषस्थविरपार्श्वे प्रव्रज्य महाबलकुमारः धर्मधर्मिप्राप्तिः / धर्माणा धर्मिरूपेण प्राप्तौ, अने०१अधि० पञ्चमकल्पे दशाब्धिस्थितिमनुपाल्यानन्तरं श्रीवीरपार्वे प्रव्रज्य सिद्ध धम्मधम्मिभाव-पुं०(धर्मधर्मिभाव) धर्मधर्मितायाम्, आ०म० 110 इति भगवत्येकादशशतैकादशोद्देशकाऽऽदावुक्तम्, तथा सति श्रीविमल१खण्ड / (धर्नधर्मिणोर्भेदाभेदविचारो 'धम्म' शब्देऽनुपदमेव 2663 नाथवीरयोः श्रीकल्पसूत्राऽऽदिग्रन्थे महदन्तरं दृश्यते, तत्कथमिति प्रश्रे, पृष्ठगतः उत्तरम्-भगवतीवृत्तौ द्वितीयवृत्तौ द्वितीयव्याख्यानप्रपौत्रके शिष्यधम्मधुरा-स्त्री० (धर्मधुरा) धर्म एवातिसात्त्विकै रुह्यमानतया धूरिव सन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाश्रित्य न काऽप्यनुपघुर्धर्मधुरः / उत्त०१४ अ०। धर्माऽऽत्मिकाया धुरि, 'धणेण किं धम्म- पत्तिरिति।२५३प्र०। सेन० ३उल्ला०। राहिगारं।" धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे / उत्त० धम्मपाढग-त्रि०(धर्मपाठक) धर्माध्यापके, आ०म० अ० 1 खण्ड। 4 स०। धर्मचिन्तायाम्. बृ०१ उ०। धम्मपारग-त्रि०(धर्मपारग) धर्मस्य श्रुतचारित्राऽऽत्मकस्य पारगः सम्यग् धम्मपइण्ण-त्रि०(धर्मप्रतिज्ञ) धर्मकरणाभ्युपगमपरे, व्य०१३०॥ वेत्ता धर्मपारगः / धर्मस्य सम्यग् वेत्तरि, "बुद्धा धम्मस्स पारगा।" धम्मपक्खिय-त्रि०(धर्मपाक्षिक) पुण्योपादानभूते, सूत्र०२ श्रु०२ अ०। आचा०१ श्रु०८ अ०८301 धम्मपडिमा-स्वी०(धर्मप्रतिमा) धर्मः श्रुतचारित्रलक्षणः, तद्विषया धम्मपाल-पुं०(धर्मपाल) कौशाम्बीवास्तव्यस्य धनयक्षस्य श्रेष्ठिनः प्रतिमा प्रतिज्ञा, धर्मप्रधानं शरीरं वा धर्मप्रतिमा / धर्मविषयकप्रति- स्वनामख्याते पुत्रे, हा० 23 अष्ट। ज्ञायाम, धर्मप्रधाने शरीरे च / स्था०१टा०। धम्मपिवासिय-त्रि०(धर्मपिपासित) पिपासेव पिपासा, प्राप्तेऽपि तत्स्वरूपमाह धर्मेऽतृप्तिः, धर्मपिपासा संजाताऽस्येति धर्मपिपासितः। धर्मप्राप्तावतृप्ते, "एगा धागपडिमा, ज से आया पज्जवजाए।" प्राग्वन्नवरम्-पर्यवा तं० भ० ज्ञानाऽऽदिविशेषा जाता यस्य स पर्यवजातो, भवतीति शेषः, विशुद्धय- धम्मपुरिस-पुं०(धर्मपुरुष) अर्हति, स्था०। ('पुरिस' शब्दे व्याख्या तीत्यर्थः। आहिताग्न्यादित्वाच जातशब्दस्योत्तरपदत्वमिति। अथवा- वक्ष्यते) धर्मः क्षायिकचारित्राऽऽदिः, तदर्जनपरः पुरुषो धर्मपुरुषः / पर्यवान्, पर्यवेषु वा यातः प्राप्तः पर्यवयातः। अथवा-पर्यवः परिरक्षा, 'धम्मपुरिसो तदज्जणवावापरो जहा साहू।" इत्युक्तलक्षणे पुरुषभेदे, परिज्ञानं वा। शेषं तथैवेति। स्था०१ ठा०। स्था०३ ठा०१ उ०। विशे० आ०म०। आ००। ''सुहावह धम्मपण्णत्ति-स्त्री०(धर्मप्रज्ञप्ति) धर्मप्ररूपणायाम, धर्मप्ररूपणावति धम्मपुरिसाणं / " धर्मपुरुषाणां धर्मप्रधाननराणाम् / पञ्चा०६ विव०॥ दर्शन च। उपा०६ अ०॥"महावीरस्संतिए धम्मपण्णत्तिं उवसंपञ्जित्ताणं धम्मप्पएस-पुं०(धर्मप्रदेश) धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य विहरित्तए।" उपा०१ अ० धर्मप्रज्ञप्तिर्यथावस्थितधर्मप्रज्ञापनात्। प्रकृष्टो देशः प्रदेशो निर्विभागो भागो धर्मप्रदेशः / धर्मास्तिकायस्य दशवकालिकस्य षड्जीवनिकायाऽऽख्येऽध्ययने च / दश०४ अ०। निर्विभागे भागे, अनु० "आयप्पवायपुव्वा, निजूढा होइ धम्मपण्णत्ती।'' दश० १अ०। धम्मप्पभ-पुं०(धर्मप्रभ) अञ्चलगच्छीये सिंहतिलकसूरिगुरौ, अयमाधम्मपण्णवणा-स्त्री०(धर्मप्रज्ञापना) धर्मस्य क्षान्त्यादिदशलक्षणोपे- चार्यः विक्रमसंवत् 1331 मिते जातः, 1363 मिते स्वर्गतः। जै० इ०। तस्य प्रज्ञापना प्ररूपणा धर्मप्रज्ञापना। धर्मप्ररूपणायाम, "धम्मपण्ण- धम्मप्पलज्जण-त्रि०(धर्मप्ररञ्जन) धर्मे प्ररज्यते आसज्यते इति वणा जा सा।" सूत्र०१श्रु०१अ०२ उ०१ धर्मप्ररञ्जनः / औ०। धर्मप्रायेषु कर्मसु प्रकर्षण रज्यत इति धर्मप्ररधम्मपत्थ-त्रि०(धर्मपथ्य) धर्माय पथ्यमिव। धर्माय हिते, धर्मश्रवण- जनः / 'रलयोरैक्यमिति' कृत्वा रस्य स्थाने लकारः। धर्माऽऽसक्ते, तत्त्वरसाऽऽस्वाद-धार्मिकसत्त्वसंसर्गादिरूपे, षो०४विव०। ज्ञा०१ श्रु०१८ अ०॥ धम्मपय-न०(धर्मपद) धर्मफलके सिद्धान्तपदे, "जस्संतिए धम्म- 1 धम्मप्पलोइ(ण)-पुं०(धर्मप्रलोकिन) धर्म प्रलोकयत्युपादेयतया प्रेक्षते फलानि सिक्खे।" दश०६ अ०१ उ० क्षान्त्यादिके च। "विऊण ते / पाखण्डिषु वा गवेषयतीति धर्मप्रलोकी। धर्मरयापादयतया प्रेक्षके, धम्मपयं अणुत्तरं / ' आचा०१ श्रु०५ अ०४ उ०। पाखण्डिष धर्मगवेषके च। औ०। ज्ञा०।

Page Navigation
1 ... 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456