Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1314
________________ दोकिरिय 2636 - अभिधानराजेन्द्रः - भाग 4 दोकिरिय ऽपि च वेधक समकालमेव विध्यते, किं तु कालभेदेन, उपर्युपरितने अविद्धेऽधोऽधोवर्तिनः पत्रस्य वेधायोगाद्, अथ च वेधकर्ता युगपद्विहितमेव वेध मन्यते, तद्वेधनकालभेदनस्य सूक्ष्मत्वेन दुर्लक्षत्वात्। यथा वा तत्प्रसिद्धमलातचक्र कालभेदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य सूक्ष्मत्वेन दुरवगमत्वान्निरन्तरभ्रमणमेव लक्ष्यते, एवमिहापिशीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्याधुगपदिव तदनुभवं मन्यते भवानिति // 2433 / / मनोऽपि शिरः पादाऽऽदिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपन्न संबध्यते, किं तु क्रमेणैव, केवलमाशुचारित्वेन सूक्ष्मत्वेन च तस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाहचित्तं पिनेंदियाइं, समेइ सममह य खिप्पचारित्ति। समयं व सुक्कसक्कुलि-दसणे सव्वोवलद्धि त्ति / 2434|| चित्तमपि च ,नैवेन्द्रियाणि, सममेव समेति-मनोऽपि नैवेन्द्रियैः सह युगपत्संबध्यते इत्यर्थः / उपलक्षणत्वान्नाऽपि शिरःपादाऽऽदिभिः स्पर्शनेन्द्रियदेशैर्युगपत्संबध्यते, अथ च क्षिप्रचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव सर्वत्र संबद्ध लक्ष्यते इति शेषः। दृष्टान्तमाह(समयं वेत्यादि) समयं वेत्येतदनन्तरं योजितमप्यावृत्त्या पुनरपीह योज्यते। तत्र वाशब्दो यथार्थे , यथाशब्दश्च दृष्टान्तोपन्यासार्थे / यथाशुष्कशष्कुलिकादशने सर्वेषामपि शष्कुलिकागतरूपरसगन्धस्पर्शशब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्ताऽपि समक लक्ष्यते, तथाऽत्रापि मनः शिरः पादाऽऽदिभिरस्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संबध्यमानं लक्ष्यत इत्यर्थः / इदमत्र हृदयम्-इह दीर्धा शुष्कां च शष्कुलिकां कस्यचिद्भक्षयतस्तद्रूप चक्षुषा वीक्ष्यमाणस्य रूपज्ञानमुत्पद्यते, तद्ग्रन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम्, तद्रस च रसनया आस्वादयतो रसज्ञानं, तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानं, चर्वणोत्थं तच्छब्दं च शृण्वतः शब्दज्ञानमुपजायते / एतानि च पञ्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सार्याऽऽदिदोषप्रसङ्गात्, मत्यादिज्ञानोपयोगकाले चावध्याधुपयोगस्याऽपि प्रप्तिः, एकं च घटाऽऽदिकमर्थ विकल्पयतोऽनन्तानामपि घटाऽऽद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच / न चैतदस्ति / ततः क्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता युगपदुत्पद्यन्ते इति मन्येत, समयाऽवलिकाऽऽदिकालविभागस्य सक्ष्यत्वाद्, एवमिहापि शिरःपादाऽऽदिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत्संबध्यमानमध्यवस्थति, न तु तत्त्वतोऽसौ मनसः स्वभावः, तथा चोक्तम्- "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति।" यदि चोक्तन्यायेन सर्वेन्द्रियद्वारेणोत्पद्यमान उपलम्भे क्रमेण संचरतो मनसः संचारोदुलक्षस्तर्हि कथमेकस्यैव स्पर्शनन्द्रियमात्रस्यशीतवेदनोपयोगादुष्णवेदनोपयोगरूप उपयोगान्तरे जन्ये तत्संचारः सुलक्षः स्याद्, अलक्ष्यमाणे च तत्क्रमसंचारे शीतोष्णक्रियाद्वयोपयोगविषयौ युगपदध्यवसायौ भवत इति / / 2434 // एतदेवाऽऽहसव्विंदियउवलंभे, जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगं-तरम्मि किह होउ य सुलक्खो // 2435 / / / व्याख्याताथैव / / 2435 // यदि पुनरेकस्मिन्नर्थे उपयुक्तमपि मनोऽर्थान्तरेऽप्युपयोगं गच्छेत्तदा को दोषः स्याद्? इत्याह अन्नविणिउत्तमन्न वि-णिओगं लभइ जइ मणो तेणं / हत्थिं पि ठियं पुरओ, किमन्नचित्तो न लक्खेइ॥२४३६|| अन्यस्मिन् शीतवेदनाऽऽदिकेऽर्थे विनियुक्तमुपयुक्तमन्यविनियुक्तम्, मनो यदि (अण्णं ति) अन्य उष्णवेदनाऽऽदिकोऽर्थस्तद्विषय उपयोगोऽन्यस्तमन्यं विनियोगमुपयोग लभते.(तेणं ति) तर्हि किमित्यन्यचित्तोऽन्यार्थोपयुक्तचित्तो देवदत्ताऽऽदिर्हस्तिनमपि पुरतो व्यवस्थितं न लक्षयति? तस्मादेकस्मिन्नर्थे उपयुक्तं मनो न कदाचिदन्यार्थोपयोग लभते इति / / 2436|| यदि त्वेकोपयोगे उपयोगान्तरमपीष्यते, तदैतदपि किं नेष्यते? किमित्याहविणिओगंतरलाभे, व किं त्थ नियमेण तो समं चेव / पइवत्थुमसंखेज्जा–णंता वा जं न विणिओगा? // 2437|| एकोपयोगकाले विनियोगान्तरस्योपयोगान्तरस्य वा लाभे इष्य-माणे (तो ति) ततः किमत्र क्रियाद्वयोपयोगलक्षणेन नियमेन (जंति) यत्प्रतिवस्तु असंख्येया अनन्ता वा सममेव युगपदेव विनियोगा उपयोगा नेष्यन्ते? इदमुक्तं भवति-यदि शीतवेदनोपयोगकाले उष्णवेदनोपयोगोऽपीष्यते, ताहे किमत्रानेन क्रियाद्वयोपयोगनैयत्येन यदसंख्येया अनन्ता वा प्रतिवस्तु युगपदुपयोगा न भवन्ति, यथैककाले द्वितीयोपयोगस्तथा बहवोऽपि भवन्विति भावः / इह च "दव्याउ असंखो, संखेज्जे आवि पज्जवे लभइ।" इति वचनादेकस्मिन्नर्थे समकालमवधिज्ञानिनः किलोत्कृष्टतोऽसंख्येया उपयोगाः प्राप्नुवन्ति, शेषज्ञानिनां त्वनन्ता इत्यभिप्रायवता प्रोक्तम्- "पइवत्थु असंखेज'' इत्यादि।।२४३७।। अत्र पराभिप्रायमधिकृत्य परिहारमाहबहुबहुविहाइगहणे, नणूवओगबहुया सुएऽभिहिया। तमणेगग्गहणं चिय, उवओगाणेगया न त्थि॥२४३८॥ ननु बहुबहुविधक्षिप्राऽनिश्रिताऽसंदिग्धध्रुवसेतरवस्तुग्रहणे पूर्वमिहैवावग्रहाऽऽदीनामनुज्ञाने एकस्मिन्नुपयोगबहुता श्रुतेऽभिहितैथेति / "पइवत्थुमसंखेज्जे" इत्यादि सिद्धसाधनमेवेति परेणोक्ते सत्याह(तमणेगेत्यादि) तद् बहुबहुविधाऽऽदिरूपं वस्तुनोऽनेकपर्यायाणां सामान्यरूपतया ग्रहणमात्रमेव ज्ञाने उपयोगयोग्यतामात्रव्यवस्थापनमेव, एकस्मिस्तुवस्तुन्येककालमुपयोगानेकता क्वापि नास्ति, क्रमेणवोपयोगाना भावादिति // 2438|| यदुक्तं 'तणेगगहणं चिय'' इति तदुपजीव्य परःप्राहसमकमणेगग्गहणं, जइ सीओसिणदुगम्मि को दोसो? केण व भणियं दोसो, उवाओगदुगे वियारोऽयं // 2436 / / यद्याचार्य ! समकं युगपदनेकेषामर्थानां ग्रहणं त्वयाऽप्यनुज्ञायते, तदा शीतोष्णद्वये गृह्यमाणे को दोषः, येन गङ्गाभ्युपगमो दूष्यते? सूरिराह(केण वेत्यादि) केन पुनर्भणितंहन्त ! यत्समकमनेकार्थग्रहणे दोषागृह्यन्ते युगपदपि सामान्यरूपतया सेनावनग्रामनगरादिवदनेकेऽर्था इत्येतन्न निवारयामः, वयमित्यर्थः, केवलमिहोपयोगद्वये विचारोऽयं प्रस्तुतः। स चोपयोग एकदा एक एव भवति, न त्वनेक इति // 2436 / / /

Loading...

Page Navigation
1 ... 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456