Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1311
________________ देसविरइगुणट्ठाण 2633 - अभिधानराजेन्द्रः - भाग 4 देसावगासिय रतः, सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानाऽऽवरणकषायोदयात् सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीतिप्रत्याख्यानाऽऽवरणा उच्यन्ते, इति देशविरतः, तस्य गुणस्थानं देशविरतगणस्थानम्। प्रव० 22 द्वार। कर्म०। पं० सं० दर्श०। देसविरइसामाइय-न०(देशविरतिसामायिक) देशविरतिरुक्तस्वरूपैव सामायिकमिति। सामायिकभेदे, अस्य पर्यायाः- "विरयाविरई संवुडमसंवुड बालपडिए चेव देसिक्कदेसविरई अणुधम्मो य।' विशे० आ०म० (एषां पदाना व्याख्या तत्तच्छब्दे) (वक्तव्यता सर्वैव 'सामायिय' शब्दे द्रष्टव्या) देसविराहय-पुं०(देशविराधक) देशं स्तोकमशं ज्ञानाऽऽदित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयति / प्राप्तस्य चारित्रस्यापालनादप्राप्तेर्वा देशमात्रस्य विराधके, भ०८ श०६ उ०) देसविरुद्ध-न०(देशविरुद्ध) तत्तद्देशीयशिष्टरनाचीर्णे, ध०। तत्र यद्यत्र देशे शिष्टजनैरनाचीर्णं तत्तत्र देशविरुद्धम् / यथा-सौवीरेषु कृषिकर्मेत्यादि / अथवा जातिकुलाऽऽद्यपेक्षयाऽनुचित देशविरुद्धं, यथा ब्रह्मणस्य सुरापानमित्यादि। ध०२ अधिका देसविहिकहा-स्त्री०(देशविधिकथा) देशकथाभेदे, स्था०४ ठा०२ उ०। (व्याख्या 'देशकहा' शब्देऽनुपदमेव गता) देससंका-स्त्री०(देशशङ्का) देशविषये जीवाऽऽद्यन्यतमपदार्थकदेशगोचरे शङ्काभेद, प्रव०६ द्वार। यथाऽस्तिजीवः केवलं सर्वगतोऽसर्वगतो वासप्रदेशोऽप्रदेशो वेति शङ्का देशविषया, जीवाऽऽद्यन्यतमपदार्थकदेशगोचरेत्यर्थः / प्रव०६द्वार। नि००। देससाहणणबंध-पुं०(देशसंहननबन्ध) देशेन देशस्य संहननलक्षणो बन्धः संबन्धः शकटाङ्गाऽऽदीनामिव / देशसंहननबन्धभेदे, भ०८ श०६ उ०। देसादायारलंघण-न०(देशाऽऽद्याचारलङ्घन) जनपदग्रामकुल प्रभृतिसमाचारातिक्रमे, पञ्चा०२ विव०॥ देसाराहय-पुं०(देशाऽऽराधक) सम्बोधरहितत्वात्क्रियापरत्वाद् देशं स्तोकडश मोक्षमार्गस्याऽऽराधयति। देशमात्राऽऽराधके, भ०८ श०६ उ० देसावगासिय-न०(देशावकाशिक) देशे दिग्वतगृहीतस्य दिक्परिमाणस्य विभागोऽवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं, तदेव देशावकाशिकम् / दिग्द्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं संक्षेपकरणलक्षणे, सर्वव्रतसंक्षेपकरणलक्षणे वा। स्था०४ ठा०३ उ०। तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अइयारा जाणियव्वा, न समायरियव्वा / तं जहा- आणवणपओगे 1, पेसवणपओगे 2, सद्दाणुवाए 3, रूवाणुवाए 4, बहिया पोग्गलपक्खेवे 5 / उपा०१ अ० आव० आ०चू०। सूत्र०। पञ्चा०। श्रावकस्य द्वितीयशिक्षाव्रते, श्रा०ा ध०र०॥धा ___ अधुना देशावकाशिकव्रतातिचारानाहप्रेषणानयने शब्द-रूपयोरनुपातने। पुद्रलप्ररेणं चेति, मता देशावकाशिके 156|| प्रेषणं चाऽऽनयनं चेति प्रेषणानयने, शब्दश्च रूपं चैतयोरनुपातनेऽवतारणे, शब्दानुपातो रूपानुपातश्चेत्यर्थः / पुद्गलप्रेरणं चेति पञ्चा-- तिचारा देशावकाशिके देशावकाशिकनाम्निव्रते ज्ञेयाः / अयं भावःदिग्द्रतविशेष एव देशावकाशिकव्रतम् / इयांस्तु विशेषोदिग्व्रतं यावज्जीवं संवत्सरचतुर्मासीपरिमाण वा,देशावकाशिकं तु दिवसप्रहरमुहूर्ताऽऽदिपरिमाणं, तस्य च पञ्चातिचाराः। तद्यथा-प्रेषणं भृत्यादेविवक्षितक्षेत्राद् बहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणम्, देशावकाशिकव्रतमा भूगमनागमनाऽऽदिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयंगमने ईपिथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीसिमित्यभावे दोष इति प्रथमोऽतिचारः / 1 / आनयनं विवक्षितक्षेत्रा बहिः स्थितस्य सचेतनाऽऽदिद्रव्यस्य विवक्षित क्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण स्वयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भन इति बुझ्या यदाऽऽनाययति सचेतनाऽऽदि द्रव्यं तदाऽतिचार इति द्वितीयः शशब्दस्य क्षुत्कासिताऽऽदेरनुपातनं श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितस्वगृहवृतिप्राकाराऽऽदिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद बहिर्वतभङ्गभयात्स्वयं गन्तुं बहिः स्थितं चाऽऽहातुमशक्नुवन् वृतिप्राकाराऽऽदिप्रत्यासन्नवर्ती भूय कासिताऽऽदिशब्दम् आह्वानीयानां श्रोत्रेऽनुपातयति, तेच तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामातिचारस्तृतीयः / 3 / एवं रूपानुपातनं, यथा रूपं शरीरसंबन्धि उत्पन्नप्रयोजनः शब्दमनुचारयन्नाहानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च तत्समीपमागच्छन्तीति रूपानुपातनाऽऽख्योऽतिचारश्चतुर्थः / 4 / तथा पुद्गलाः परमाणवस्तत्सङ्घातसमुद्भवा बादरपरिणाम प्राप्ता लोष्टाऽऽदयोऽपि तेषां प्रेरणं क्षेपणं विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान परेषां बोधनाय क्षिपति, तदा लोष्टातिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः / 5 / इह चाऽऽद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकाराऽऽदिना वा, अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीति विवेकः / इहाऽऽहुर्वृद्धाः दिग्वतसंक्षेपकरणमणुव्रताऽऽदिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि संक्षेपस्यावश्यंकर्तव्यत्वात्। अत्राऽऽहननु अतिचाराश्च दिव्रतसंक्षेपकरणसयैव श्रूयन्ते, नव्रतान्तरसंक्षेपकरणस्य, तत्वार्थव्रतान्तरसंक्षेपकरणंदेशावकाशिकव्रतमिति? अत्रोच्यतेप्राणातिपाताऽऽदिव्रतान्तरसंक्षेपकरणेषु वधबन्धाऽऽदय एवातिचाराः, दिग्वतसंक्षेपकरणे तु संक्षिप्तत्वात्क्षेत्रस्य प्रेष्यप्रयोगाऽऽदयोऽतिचारा भिन्नातिचारसंभवाच दिग्वतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तम् / / 16 / / इत्युक्ता देशावकाशिक्वतातिचाराः / ध०२ अधि०। संपूर्णदिवसे देशावकाशिकं क्रियते, तत्रोचारणपारणविधिलिखनीयः, तथा तत्र सामायिकं गृहीतं पारितं च शृद्ध्यति, न वा, तथा देशावकाशिकेन सह सामायिकमुचरति, नयेतिप्रश्ने, उत्तरम् देशावकाशिकोच्चारणविधिः- "दे

Loading...

Page Navigation
1 ... 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456