Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्म 2682- अभिधानराजेन्द्रः - भाग 4 धम्म अनिहिकरे सिआ असंतावगे परिवारस्स गुणकरे जहासतिं कृतगुणानाम् / कथमित्याह- सदाज्ञाग्राहकः स्यात्, अध्ययन श्रवअणुकंपापरे निम्ममे भावेणं, एवं खु तप्पालणे वि धम्मो जह णाभ्याम् / आज्ञा आगम उच्यते, संदाज्ञाभावकः स्यात्, अनुपेक्षा-- अन्नपालणे त्ति / सव्वे जीवा पुढो पुढो ममत्तं बंधकारणं, तहा द्वारेण, सदाज्ञापरतन्त्रः स्यादनुष्ठानं प्रति / किमवमित्याह-आज्ञा हि तेसु तेसु समायारेसु सइसमण्णागए सिआ अमुगोऽहं अमुगकुले मोहविषपरममन्त्रः तदपनयनेन, जलं, द्वेषाऽऽदिज्वलनस्य तद्विध्याअमुगसिस्से अमुगधम्मट्ठाणट्ठिए न मे तब्दिराहणान मेत्तदारंभो पनेन। कर्मव्याधिचिकित्साशास्त्रं, तत्क्षयकारणत्वेन, कल्पपादपः वुड्डी ममेअस्स एअमित्य सारं एयमायभूयं एअं हि असारमन्नं शिवफलस्य, तदवन्ध्यसाधनत्वेना तथा (वज्जेज्जा इत्यादि) वर्जयेत् सव्वं विसेसओ अविहिगहणेणं एवमाह तिलोगबंधू परमकारुणि अधर्ममित्रयोगम् / अकल्याणमित्रसंबन्धं, चिन्तयेत् अभिनवप्राप्तान् गे सम्म संबुद्धे भगवं अरहते त्ति, एवं समालोचिअतदविरुद्धेसु गुणान् स्थूरप्राणातिपातविरमणाऽऽदीन् अनादिभवसङ्गतांश्च अगुणान, समायारेसु सम्मं वट्टिज्जा भावमंगलमेअं तन्निप्फत्तीए तहा सदैवाविरतत्वेन, उदग्रसहकारित्वमधर्ममित्राणाम्, अगुणान्प्रतिजागरेज धम्मजागरिआए, को मम कालो किमेअस्स उचिअं, उभयलोकगर्हितत्वं तत्पापानुमत्यादिना, अशुभयोगपरम्परा च अकुशअसारा विसया नियमगामिणो विरसाबसाणा, भीसणो मच्चू लानुबन्धतः / तथा (परिहरेज्जा इत्यादि) परिहरेत्सम्यग्लोकविरुद्धानि सध्वाभावकारी अविनायागमणो अणिवारणिज्जो पुणो तदशुभाध्यवसायाऽऽदिनिबन्धनानि, अनुकम्पापरी जनानां मा पुणोऽणुबंधी, धम्मो एअस्स ओसह एगंतविसुद्धो महापुरिस भूतेषामधर्मः, न खिंसयेद्धर्मम, न गर्हयेज्जनैरित्यर्थः, सक्लेश एवैषा सेविओसव्वहिअकारी निरइआरोपरमाणं-दहेऊ,नमो इमस्स खिंसाऽशुभभावत्वेन, परमबोधिबीज, तत्प्रद्वेषेण / अबोधिफलमात्मन धम्मस्स नमो एअधम्मप्पगासगाणं, नमो एअधम्मपालगाणं, इति / जनानां तन्निमित्तभावेन, तथा एवमालोचयेत्सूत्रानुसारेण, न नमो एअधम्मपरूवगाणं, नमो एअधम्मपवनगाणं, इच्छामि खल्वतः परोऽनर्थोऽबोधिफलात्, तत्कारणभावाद्वा लोकविरुद्धत्यादिति। अहमिणं धम्म पडिवजित्तए सम्मं मणवयणकायजोगेहिं, होउ अन्धत्वमेतत्संसाराटव्यां हितदर्शनाभावेन, जनकमनिष्टपाताना, ममेअंकल्लाणं परमकल्लाणाणं जिणाणमणुभावओ, सुप्पणिहा नरकाऽऽद्युपपातकारणतया, अतिदारुणं स्वरूण संक्लेशप्रधानत्वात्। णमेवं चिंतिजा पुणो पुणो एअधम्मजुत्ताणमववायकारी सिआ, अशुभानुबन्धमत्यर्थ परम्परोपघातभावेनेत्यत एवोक्तम्- "लोकः पहाणं मोहच्छे-अणमे अं, एवं विसुज्झमाणे भावणाए ख्यल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् / तस्माल्लोकवि-रुद्ध, कम्मापगमेणं उवेइ एअयस्स जुग्गयं, तहा संसारविरत्ते संविग्गो धर्मविरुद्ध च सत्याज्यम् / / 1 / / " इत्यादि। तथा (सेवेज इत्यादि) सेवेत भवइ, अममे अपरोवतावी विसुद्धे विसुद्धमाणभावे त्ति। धर्ममित्राणि विधानेन सतप्रतिपत्त्यादिना, अन्ध इवानुकर्षकान. जातायां धर्मगुणप्रतिपत्तिश्रद्धायां भावतस्तथाविधकर्मक्षयोपशमन पाताऽऽदिभयेन व्याधित इव वैद्यान् दुःखभयेन दरिद्र इवेश्वरान्, भावयेदेतेषां स्वरूपं धर्मगुणानाम् / प्रकृतिसुन्दरत्वं जीवसंक्लेश स्थितिहेतुत्वेन / भीत इव महानायकान् आश्रयणीयत्वेना तथा न इतो विशुद्ध्या, आनुगामुकत्वं भवान्तरवासनानुगमेन, परोपकारित्वं धर्ममित्रसेवनात् / सुन्दरतरमन्यदिति कृत्वा बहुमानयुक्तः स्यात् तथापीडाऽऽदिनिवृत्त्या, परमार्थहेतुत्वं परम्परया मोक्षसाधनत्वेन, तथा धर्ममित्रेषु / आज्ञाकानी अदत्तायामस्यां तेषाम्. आज्ञाप्रतीच्छकः दुरनुचरत्वं सदैवानभ्यासात्, भने दारुणत्वं भगवदाज्ञारखण्डनतः, प्रदानकाले तेषामेव, आज्ञाविराधकः प्रस्तुतायां तेषामेव, आज्ञानिमहामोहजनकत्वं धर्मदृषकत्वेन, भूयो दुर्लभत्वं विपक्षानुबन्धपुष्ट्येति पादक इत्यौचित्येन तेषामेव। (पडिवण्णेत्यादि) प्रतिपन्नधर्मगुणार्ह च भाव इति। एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपं, न तद्धान्याधि वर्तेत सामान्ये नेव गृहिसमुचितेषु गृहिसमाचारेषु नाना प्रकारेषु क्याभ्यामुचितविधानमेव शास्त्रोक्तेन विधिना, अत्यन्तभावसारं महता परिशुद्धनुष्टानः सामान्येनैव, परिशुद्धमनः क्रियः शास्त्रानुसारेण, प्रणिधानबलेन, प्रतिपद्येत धर्मगुणान्न राभसिकया प्रवृत्त्या, अस्था परिशुद्धवाकक्रियोऽनेनैव, परिशुद्धकायक्रियोऽनेनैवा एतद्विशेषणाभिधाविपाकदारुणत्वात्। किंभूतांस्तानित्याह-(तं जहा इत्यादि) तद्यथा तुमाह-वर्जयेदनेकोपघातकारक सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं स्थूरप्राणातिपातविरमण, स्थूरमृषावादविरमणं स्थूरादत्तादान प्रवृत्ती,आयतिविराधकं परलोकपीडाकर, समारम्भमङ्गारकर्माऽsविरमणं, स्थूरमैथुनविरमणं, स्थूलपरिग्रहविरमणमित्यादि। आदिश दिरूपम् / तथा न चिन्तयेत् परपीडा सामान्येन / न भावयेद् दीनतां दादिवताऽऽद्युत्तरगुणपरिग्रहः / आदावुपन्यासश्चैषां भावत इत्थमेव कस्यचिदसं प्रयोगे, न गच्छेद्धर्ष कस्यचित्संप्रयोगे, न सेवेत वितथाभिप्रारिति। निवेशम, अतत्त्वाध्यवसाय, किन्तुउचितमनः प्रवर्तकः स्याद्वचनानुसारेण, उक्तं च एवं न भाषेतानृतमभ्याख्यानाऽऽदि, न परुष निष्ठुरं, न पैशून्य परप्रीति"सम्मत्तम्मि उ लद्धे, पलियपुहत्तेणा सावओ होला। हारि, नानिबद्ध विकथाऽऽदि, किंतु हितमितभाषकः स्यात् सूत्रनीत्या / चरणोवसमखयाण, सागरसंखंतरा होति॥१॥ एवं न हिंस्याद् भूतानि पृथिव्यादीनि, न गृण्हीयाददत्तं स्तोकमपि, न एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु। निरीक्षेत परदारान्, रागतः / न कुर्यादनर्थदण्ड अपध्यानाऽऽचअण्णतरसेढिवजं. एगभवेणं च सव्वाई।।२।।'' रिताऽऽदि, किंतु शुभकाययोगः स्यादागमनीत्या तथा (लाभोचियदाणेइत्यादि / (पडिवज्जिऊण इत्यादि) प्रतिपद्य पालने यतेत, अधि- | त्यादि) तथा लाभोचित्तदानः- अष्टभागाऽऽद्यपेक्षया तथा, लाभोचितभी

Page Navigation
1 ... 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456