Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मि (ण) 2736 - अभिधानराजेन्द्रः - भाग 4 धम्मुत्तरखंति धम्मि (ण) त्रि०(धर्मिन) धर्माऽस्ति यस्याऽसौ धमी। औ० / धर्म | धम्मियववसाय पुं०(धार्मिकव्यवसाय) व्यवसायभेदे, प्रतिक अस्त्यर्थे इतिः / पुण्यवति, वस्तुगुण स्वरूपधर्मयुक्ते, वाच० / आचा०। धम्मियाधम्मियकरण न०(धार्मिकाधार्मिक करण) धार्मिकस्य धम्मिट्ट त्रि०(धर्मिष्ट) अतिशयेन धर्मी / इष्ठन इनेलृक् / अन्थन्त- संयतस्येदं धार्मिकमेवमितरन्नवरमधार्मिकोऽसंयतस्तस्य करणम् / धर्मवति, वाच० / रा०॥धर्मबहुले, सूत्र०२ श्रु०२ उ०। धर्मोऽस्तियस्य | अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येतिधार्मिकम्। विपर्यस्तमितरत्कसधर्मी, स एवान्येभ्योऽतिशयवान् धम्मिष्ठः। औ०। रण धार्मिकाधार्मिककरणम्। करणभेदे, स्था० 3 ठा० 4 उ०। *धर्मेष्ट त्रि०। धर्मः श्रुतरूप एवेष्टो बल्लभः पूजितो वा यस्य स धर्मष्टाः। | | धम्मियाधम्मियोवक्कम पुं०(धार्मिकाधार्मिकोपक्रम) धार्मिकश्वासी प्रियधर्मे, औ०। देशतः संयमरूपत्वादधार्मिकश्च तथैवासंयमरूपत्वाधार्मिकाधार्मिकः / *धर्मीष्ट त्रि० धर्मिणामिष्टो धर्मीष्टः / धर्मिणां वल्लभे, ऑ०। उपक्रम उपायपूर्वक आरम्भो धार्मिकाधार्मिकोपक्रमः / देशविरताऽऽधम्मिड्डि स्त्री०(धर्मद्धि) ऋद्धिभेदे, "सा भण्णइ धम्मिड्डी, जा मण्णइ रम्भरूपे उपक्रमभेदे, स्था० 3 ठा०३ उ०। धम्मकजेसु।" ध०२ अधि०। धम्मियाराहणा स्त्री०(धार्मिकाऽऽराधना) आराधनमाराधना ज्ञानाऽऽधम्मिपरिणाम पुं०(धर्मिपरिणाम) धर्मिणः पूर्वधर्मनिवृत्तावुत्तर- दिवस्तुनोऽनुकूलवर्तित्वं, निरतिचारज्ञानाऽऽद्यासेवनेति यावत्। धर्मेण धर्मोत्पत्तिधर्मिपरिणामः / परिणामभेदे, यथा-मृल्लक्षणस्य धर्मिणः श्रुचारित्ररूपेण चरन्तीति धार्मिकाः साधवस्तेपाडियं धार्मिकी। सा पिण्डरूपधर्मपरित्यागेन घटरूपार्थान्तरस्वीकारः। द्वा० 24 द्वा०। चासावाराधना चेति निरतिचारज्ञानाऽऽदिपालना धार्मिकाऽराधना / धम्मिय त्रि०(धार्मिक) धर्म चरति सततमनुशीलयति ठक्। धर्मशीले, आराधनाभेदे, स्था०२ ठा०४ उ०। 'धम्मिवाराहणा कुविहा पण्णत्ता। वाच०।"धम्मियमाहणभिक्खुए सिया।" धार्मिका धर्माऽऽचारशीलाः / तं जहा-सुयधम्माराहण चेव, चरित्तधम्भाराहणा चेव।" स्था०२ ठा० सूत्र०१ श्रु०२ अ० 1 उ० / धर्मेण श्रुतचारित्ररूपेण चरति धार्मिकः / ४उ० / विषयभेदेनाऽऽराधनाभेदे, स्था०२ ठा० 4 उ० / साधौ, स्था०२ ठा०४ उ०। ज्ञा० / सूत्र० / रा०। औ०। भ०। धर्मे धम्मियोवक्कम पुं०(धार्मिकोपक्रम) धर्मे श्रुतचारित्राऽऽत्मके भवः, स श्रुतचारित्राऽऽत्मके भवः / स्था०३ ठा० 3 उ० / धर्मनिरते, द्वा०३ वा प्रयोजनमस्थेति धार्मिकः उपक्रमणमुपक्रम उपायपूर्वक आरम्भो द्वा० / 'न हिस्यात्सर्वभूतानित्याचराणि चराणि च / आत्मवत्सर्वभूतानि, धार्मिकोपक्रमः / श्रुतचारित्राऽऽद्यर्थकाऽऽरम्भाऽऽत्मके उपक्रमभेद, यः पश्यति स धार्मिकः / / 1 / / " अनु० / "एवं परिहायमाणा ,लोगे यदो (स्था०) धार्मिकस्य संयतस्य य चारित्राऽऽद्यर्थ द्रव्यक्षेत्रकालभावानाव्व कालपक्खम्मि। जे धम्मिया मणुस्सा, सुजीवियं जीवियं तेसिं।।१।।'' मुपक्रमः स धार्मिक एवोपक्रमः / स्था० 3 ठा० 3 उ०। ति०। धर्मः प्रयोजनमस्येति धार्मिकः / स्वा०३ टा०१ उ०। धर्मार्थे, दशा० 10 अ० / धर्मे नियुक्तो धार्मिकः / औ० / धर्माय नियुक्त धम्मिल्ल पुं०(धम्मिल्ल) संयतेषु केशेषु, वाच० / 'धम्मिल्लो केसहत्थओ मउली' (57) को०५७ गाथा / स्वनामख्याते साधी, धार्मिकम् / धर्मप्रतिबद्धे, धार्मिको धर्मप्रतिबद्धत्वान , नि०१ श्रु०१ वर्ग१ अ०। धार्मिकस्य संयतस्येद धार्मिकम्। धार्मिकसम्बन्धिनि च। आव०६ अ०।०। (तत्कथा धम्मिल्लहिण्व्यां समासतः पचक्खाण' स्था०३ ठा०१ उ०। शब्देऽपि) कुल्लागसन्निवेशस्थे सुधर्मस्वामिनः पितरि, स्वनामख्याते *धर्मित त्रि० / अतिशयेन सन्नद्धे, "धम्मियसण्णद्धबद्धकवइय विप्रे च। कल्प 2 अधि० 8 क्षण। आ०मा आ० चू०। विपरिणाममापन्ने उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसण्णविराइयं / " धर्मिताऽऽदयः य त्रि०। अकविलसु-सिणिद्धसुगंधदीहधम्मिल्लसिरवा।' धम्मिल्ला शब्दा एकायो एव सन्नद्धताप्रकर्षख्यापनार्थाः / भेदो यश्चैषामस्ति स च विपरिणामम / पन्नाः संयमविज्ञानाभावात् शिरोजा इति। जं०२वक्ष०। रूढितोऽवसेयः। औ०। धम्मीसर पुं०(धर्मेश्वर) भारतवर्षेऽतीतोत्सर्पिण्यां भवे जिनेश्वरधम्मियकरण न०(धार्मिककरण) धार्मिकस्य संयतस्येदं धार्मिकम् | परपर्याय विंशतितम जिने, प्रव०७ द्वार। कृतिः करणमनुष्टानम् / धार्मिककरणभेदे, स्था० 3 टा० 4 उ०। धम्मुञ्जय त्रि०(धर्मोद्यत) धर्मस्पृहावति, जीवा० 12 अधि०। धम्मियजाण न०(धार्मिकथान) धर्मार्थगमनसाधने याने, “धम्मियं धम्मुत्तर त्रि०(धर्मोत्तर) धर्मेर्गुणैरुत्तरो धर्मोत्तरः / आ०चू० 5 अ० // जाणवचर उवद्ववेह।" धर्मार्थ वानं गमनं येन तद्धर्मयानं, तन्मध्ये प्रवर धर्मः प्रशमाऽऽदिरूपस्तदुत्तरस्तत्प्रधानो धर्मोत्तरः / षो० 10 विव० / श्रेष्ठ शीघ्रगमनत्वाऽऽदिगुणोपेतमिति। दशा० 10 अ०। ज्ञा० / अन्त०। धर्मप्रधाने राम्यग्दर्शनाऽऽदिके,धर्मप्राधान्ये, न०।"धम्मुत्तरं वड्ढउ।" धम्मियजायणा स्त्री०(धार्मिकयाचना) धर्मकथापूर्वके याचने, आचा० / धर्मोत्तरं चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यात्। ध० 2 अधि० / 'धम्मियाए जायणाए जाएजा।" धर्मकथनपूर्वकं गच्छान्निर्गतो याचेत। ल० / आव० / न्यायबिन्दुटीकाकारके बौद्धाऽऽचार्ये, अयं सौगतः आचा०२ श्रु०१ चू० 3 अ०३ उ०। वीरसंवत् 884 वर्षे आसीत्। जै० इ०।। धम्मियणाडय न०(धार्मिकनाटक) जिनजन्माभ्युदयभरतनि- | धम्मुत्तरखंति स्वी०(धर्मोत्तरक्षन्ति) धर्मः प्रशमाऽऽदिरूपस्तदुत्तरा ष्क्रमणाऽऽदिधर्मसम्बद्धे नाटके, पञ्चा०६ विव०। तत्प्रधाना क्षान्तिधर्मोत्तरक्षान्तिः / क्षान्तिभेद, षो० 10 विट।

Page Navigation
1 ... 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456