Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ মা 2663 - अभिधानराजेन्द्रः - भाग 4 धम्म धण्णमाण-न०(धान्यमान) धान्यप्रमाणे, नि०चू०१ उ०। तं०। शिरायाम, उत्त० पाई०२ अ०। कोष्ठकहृद्यन्तरे, नाडीमधिकृत्यधण्णमासफल-न०(धान्यमाषफल) षोडशश्वेतसर्षपाऽऽत्मके | "दुवे दुवे धमणि-अंतरसु'' धमन्यः कोष्ठकहृद्यन्तराणीति / विपा०१ हिरण्याऽऽदिपरिमाणभेदे, स्था०८ ठा०। श्रु०१ असा हट्टविला सिन्याम्, ग्रीवायाम्, हरिद्रायां च / वाच०। धण्णय-J०(धन्यक) धण्णग' शब्दार्थे , स्था० १०टा० धमणिसंतय-त्रि०(धमनिसंतत) धमनीभि मीमिः संततो व्याप्तः। धण्णविक्खत्तसमाणा-स्वी०(विक्षिप्तधान्यसमाना) यद्विकीर्ण गोखुर उत्त०२ अ० नाडीव्याने, ज्ञा०१ श्रु०१अ० "किं से धमणिसंतए।" क्षुण्णतया विक्षिप्त धान्यं तत्समाना विक्षिप्तधान्यसमाना, विक्षिप्तस्य धमनीसंततो नाडीव्याप्तो, मांसक्षयेण दृश्यमाननाडीकत्वात् / भ०२ धान्यविशेषणस्य परनिपातः प्राकृतत्वात्। स्था०४ ठा० ४उला या हि श०५ उ०। यस्य शरीरं नशाभिव्याप्त दृश्यत इत्यर्थः / उत्त०२ अ०। सहसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्र्यन्तरापेक्षितया कालक्षेप धमनयः शिरास्ताभिः संततो व्याप्तो धमनिसंततः। शिरभियाप्त, उत्त० लभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते। इत्युक्तलक्षणे प्रव्रज्या पाई०२ अग भदे, स्था०४ ठा०४०। धमणी-स्त्री०(धमनी) 'धमणि' शब्दार्थे ,उत्त०२ अ०। घण्णविरल्लियसमाणा-स्वी०(विरल्लितधान्यसमाना) खलक एवं धमधमेंत-त्रि०(धमधमायमान) धमधमेति वर्णव्यक्तिमिवोत्पादयति, रद्विरलित विसारितं वायुना पूतपुजीकृतं धान्यं तत्समाना, विर - ज्ञा०१ श्रु०६ अE जितस्य धान्यविशेषणस्य परनिपातः प्राकृतत्वात्। स्था०४ ठा०४ उ०। धमधतघोस-त्रि०(धमधमायमानघोष) धमधमायमानो धमधमेति या हिलधुनाऽपि यत्नेन स्वस्वभावं लप्स्यत इत्युक्तलक्षणे प्रव्रज्याभेदे, वर्णव्यक्तिमिवोत्पादयन् घोषः शब्दो यस्य स तथा। धमधमेति वर्णव्यस्था०४०४ उ० फ्त्युत्पादकशब्दोपेते. ज्ञा०१ श्रु०६ अ०॥ घण्णसंकड्डियसमाणा-स्त्री०(संकर्षितधान्यसमाना) यत्रांकर्षित धममहिसी-(देशी) नीहारार्थे, दे०ना०५ वर्ग 61 गाथा। क्षेत्रादाकर्षितं खलमानीत धान्यं तत्समाना / संकर्षितस्य धान्य- धमास-पुं०(धमास) वृक्षभेदे, ल०प्र०ा कपोतलेश्याया वर्णकमधिविशेषणस्य परनिपातः प्राकृतत्वात् / स्था०४ ठा०४ उ० या हि कृत्य 'धमाससारेइ वा।" प्रज्ञा० 17 पद। बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभाधा सा धान्यस- धम्म-पुं०(धर्म) धृ-मन् / दश०१ अ०॥ स्वभावे, दर्श०१ तत्त्व। स्था। ङ्कर्षितसभाना। इत्युक्तलक्षणे प्रव्रज्याभेदे, स्था०४ ठा० 4 उ०। आचागदशा दशा ज्ञा०ा विशे०। सूत्र०ा उत्त०।"धम्मस्सभावो त्ति धण्णहाणि-स्त्री०(धान्यहानि) राज्यापलक्षणभेदे, यत्प्रभावाद् वृष्टऽपि एगडा धम्मो त्ति वा सभावो त्ति वा दो वि एगट्ठा।" नि०५० 20 उ०। मेघे शस्यनिष्पत्तिस्तादृशी नोपजायते। व्य० 10 उ०। परिणामः स्वभावः शक्तिर्धर्म इतिपर्यायाः। स्था०६ ठानधर्माःसहधण्णाउस-(देशी) कथ्यमानाऽऽशीर्वाद, दे०ना०५ वर्ग 58 गाथा। भाविनः, क्रमभाविनश्च पाया इति / स्था०२ ठा० 1 उ०। 'सव्वं धण्णागार-न०(धान्यागार) कोष्ठागारे, नि००८ उ०। धम्म जाणितए। धर्म जीवाऽऽदिद्रष्यस्वभावमुपयोगोत्पत्त्यादिक श्रुताऽऽदिरूप वा। स० 10 सम०।" "लोहो सुयस्स धम्मो।" विशे०। धण्णावत्ति-स्वी०(धान्यावाप्ति) शस्यलाभे, ''फलमिह धान्या विशेषे, आचा०१ श्रु०८ अ०८उ० वाप्तिः।' षो०७ विव० (1) धर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःस्व भावताधण्णावह-पुं०(धान्यावह) राजगृहनगरस्थे स्वनामख्याते प्रधान ऽऽपत्तिः, स्वभावस्य धर्मत्वात्तस्य च ततोऽन्यत्वात्, स्वो भावः श्रेष्ठिनि, आ०चू०१०। ऋषभपुरस्थस्तूपकरण्डकोद्यानवास्तव्ये नृपे, स्वभावः, तस्यैवाऽऽत्मीया सत्ता, न तु तदर्थान्तर धर्मरूपं, ततो न विपा०२ श्रु० २अ०। ध००। (तत्कथा भदणंदि' शब्द) निःस्वभावताऽऽपत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरधत्त-पुं०(धत्त) बहुबीजके वनस्पतिभेदे, जी०१ प्रति०। निहिते, त्रिका रात्तासामान्ययोगकल्पनाया वैयर्थ्यप्रसङ्गात् / अपि च यद्येकान्तेन आ०म०१ अ०२ खण्ड / ननु "दधातेर्हिः" ||74|42 / / इतिहि धर्मधर्मिणोमेंदस्ततो धर्मिणो ज्ञेयत्वाऽऽदिमिर्धर्मश्ननु बेधात्तस्य शब्दाऽऽदेशस्तर्हि हितमिति भवितव्यं, कथं धत्तमित्युच्यते? प्राकृते सर्वथाऽनवगमप्रसनः, नह्यज्ञेयस्वभावं ज्ञातुं शक्यते इति तथा च सति देशीपदस्याविरुद्धत्वान्न दोषः / अथवा-धत्त इति मित्थवदव्युत्पन्न एव तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथाऽपि तत्सत्त्वाभ्युपगमेयदृच्छाशब्दः। आव०१ अका ऽतिप्रसङ्गोऽन्यस्यापि यस्य कस्यचित्कदाचिदप्यनवगतषष्ठभूता*धात्त-त्रि० / दधातीति धः,ध आत्तो यस्मिन् स धातः, निष्ठान्तस्य ऽऽदेर्भावाऽऽपत्तेः / एवं च धर्मभावे धमामिपि ज्ञेयत्वप्रमेयत्वाऽऽदीनां "जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रति पन्नाः" निराश्रयत्वादभावाऽऽपत्तिः। न हिधाधाररहिताः क्वापि धर्माः संभवन्ति, // 6 / 2 / 170 / / इति परनिपातः अथवा धेनाऽऽत्तो गहीतो धात्तः। निहिते. तथाऽनुपलब्धेः / अन्यच परस्परमपि तेषा धर्माणामेकान्तेन भेदाभ्युपगमे आव०१अ० सत्त्वाऽऽद्यननुवेधात्कथं भावाभ्युपगमः? तदन्यसत्त्वाऽऽदिधम्माभ्युपगमे च धमण-पुं०(धमन) धम्यतेऽनेनधमल्युः / नले भस्वाभापके, क्रूर च। धर्मित्वप्रसक्तिरनवस्था च, तन्नैकान्तभेदपक्षे धर्मधर्मभावः, त्रिका अग्निसंयोगे, न०। "वीयणधमणाहिधारणा / " आचा०नि०१ नाऽप्येकान्तभेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्ममात्र वा स्यात. श्रु०१ अ०७ उ०। धनिमात्रं वा? अन्यथैकान्तभेदानुपपत्तेः, अन्यतराभाया वा अन्यतरधमणि-स्त्री०(धमनि) धम-अनि वा डीप / नाड्याम्, उत्त० 2 अ०। स्याप्यभावः, परस्परनान्तरीयकत्वात् / धर्मनान्तरीयको हि धर्मी, वाच०। ज्ञान प्रश्नः। भा'नव धमणीओ।" धमन्यो रसवहा नाड्यः। धर्मिनान्तरीयकाच धर्माः, ततः कथमेकाभावे पररूपायस्थानमिति? कल्पितो

Page Navigation
1 ... 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456