Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मसड्ढा 2733 - अभिधानराजेन्द्रः - भाग 4 धम्मसारहि न्धात् ताडनाऽऽदयश्च गृह्यन्ते; ततश्छेदनभेदनाऽऽदिना शारीरदुःखानां संयोगः प्रस्तावादनिष्टसंबन्धः, आदिशब्दादिष्टवियोगाऽऽदिग्रहः, ततः संयोगाऽदीनां मानसदुःखाना विशेषेण पुनरसंभवलक्षणेनोच्छेदोऽ-भावो युच्छे::, तं करोतीति तन्निबन्धनको च्छेदेनेनेति भावः / अत एव यावाधमुपरतसकलपीड मोक्तमिति यावत्। चः पुनरर्थे भिन्नक्रमः, ततः सुखं पुनर्निर्वर्त्तयतिजनयति। पूर्व संवेगफलाभिधानप्रसङ्गेनधर्मश्रद्धायाः फलनि कपणमिह तु स्वातन्त्र्येणेत्यपौनरुक्त्यमिति भावनीयम् / उत्त० पाई०६अ। धर्मश्रद्धाया एव महत्फलमुपदर्शवतिनिसग्गुस्सग्गकारी य, सव्वतो छिन्नबंधणा। एगो वा परिसाए वा, अप्पाणं सोऽभिरक्खइ।। यः तवधर्मश्रद्धाभावतो निसर्गत एव स्वभावत एव उत्सर्गकारी, सर्वतश्छिन्नबन्धनः, सर्वत्र ममत्वरहित इत्यर्थः। स एको वा एकाकी वा, वर्षदि व व्यवस्थित आत्मानमभिरक्षति / व्य०१ उ० धम्मसवालु-त्रि०(धर्मश्रद्धालु) धर्मलिप्सौ, सूत्र०२ श्रु०१ अ०। धम्मसण्णा-स्त्री०(धर्मसंज्ञा) धर्म श्रद्धायाम्, भ०७ श०६ उ०। मोहनीयक्षयोपसमाजावमाने क्षमाऽऽद्यासेवनरूपे संज्ञाभेदे, आचा० १श्रु०११०१ उ० धम्मसण्णास-पुं०(धर्मसंन्यास) गृहस्थधर्मत्यागे, "धर्मसंन्यास-वान् नवेत् / 3 / ' अष्ट० 8 अष्ट। क्षपक श्रेणि योगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तिरूपे सामर्थ्य योगभेदे, द्वा० 16 द्वा०। एतद्व कव्यता जोग' शब्देऽस्मिन्नेव भागे 1626 पृष्ठे गता) धम्मसत्थ-न०(धर्मशास्त्र) धर्मप्रतिपादकं शास्त्र धर्मशास्त्रम् / मन्वादिप्रयुक्ते स्मृतिशास्त्रे, वाच०। जीवदयाऽऽदिविचारप्रति-पादके शास्त्रे च / दर्श०३ तत्त्व / "धम्मसत्थरस देसओ।" दर्श०५ तत्त्व। "विसेसओ धम्मसत्थकुसलमई।" धर्माभिधायिग्रन्थनिपुणबुद्धिः / पश्चा०१३ विवा धम्मसमुयायार-पुं०(धर्मसमुदाचार) धर्मरूपश्चारित्राऽऽत्मकः समुदाचारः सदाचारः, सप्रमोदो वाऽऽचारो यस्य स धर्मसमुदाचारः। चारित्रधर्माऽऽत्मकसदाचारोयेते, श्रद्धया चारित्रधर्माऽऽत्मकाऽऽचारोपेते च। औला धम्मसरण-न०(धर्मशरण) धर्माऽऽत्मके शरणे, द०प०। पडिवन्नसाहुसरणो, सरणं काउं पुणो वि जिणधम्म / पहरिसरोमंचपवं-चकंचुअंचियतणू भणइ // 41 // पवरसुकएहिं पत्तं, पत्तेहि वि नवरि केहि वि न पत्तं। तं केवलिपण्णत्तं, धम्म सरणं पवन्नोऽहं // 42 // पत्तेण अपत्तेण य, पत्ताणि य जेण नरसुरसुहाई। मुक्खसुहं पुण पत्ते-ण नवरि धम्मो स मे सरणं / / 43 / / निद्दालियकलुसकम्मो,कहलुसुहजम्मो(?)खलीयकअहम्मो। पमुहपरिणामरम्मो, सरणं मे होउ जिणधम्मो // 44 // कालत्तए वि नमयं, जम्मणजरमरणवाहिसयसमयं / अमयं व बहुमयं जिण-मयं च सरणं पवन्नोऽहं / / 45 / / पसमियकामपमोहं, दिट्ठादिद्वेसुन कलियविरोहं। सिवसुहफलयममोहं, धम्म सरणं पवन्नोऽहं // 46|| नरयगइगमणरोह, गुणसंदोहं पवाइनिक्खोहं। निहणियअबम्हजोह, धम्म सरणं पवन्नोऽहं / / 47 / / भासुरसुवन्नसुंदर-रयणालंकारगारवमहप्पं / निहिमिव दोगच्चहरं, धम्मं जिणदेसियं वंदे 48|| द०प०। धम्मसवण-न०(धर्मश्रवण) दुर्गतौ प्रवतन्तमात्मानं धारयतीति धर्मः श्रुतचारित्ररूपः, तस्य श्रवणमाकर्णनमर्णतो धर्मश्रवणम् / अर्थतो धर्माऽऽकर्णने, णो०१६ विव०। धधर्मशाखाऽऽकर्णने च। पश्चा०१० विव०। तस्माच धर्मश्रवणाद् मनःखेदापनोदाऽऽदिगुणः स्यात्। यदाह"बलान्तमपोद्यति खेद, तप्त निर्वाति बुद्ध्यते मूढम् / स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः।।१।।" प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति // 22 // ध०१ अधि० धर्मश्रवणे यत्नः, सततं कार्यो बहुश्रुतसमीपे। हितकाक्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् / / 17 / / दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः श्रुतचारित्ररूपः, तस्य श्रवणमाकर्णनमर्थतः, तस्मिन् धर्मश्रमणे यत्नः प्रयत्न आदरः, सततमनवरतं, कार्यः कर्तव्यो, बहुश्रुतसमीपे बहुश्रुतसन्निधाने, हितकाङ्गिभिहिताभिलाषिभिर्नृसिंह: पुरुषसिंहै:, पुरुषोत्तमैरिति यावत् / वचनं प्रार्थनारूप, नन्विति वितर्के। एवं वितर्कयत यूयं, हरिभद्रस्येदं हारिभद्रमिदमेवविधं यदुत बहुश्रुतसमीपे धर्मश्रवणे यत्नो विधेयः / अथवावचनमागमरूपं, ननु निश्चितं हारि मनोहारि, भद्रमिदं कल्याणमिदं यतो वर्तते, अतो वचनमतधर्मश्रवणे बहुश्रुतरामीपे एव यत्नः श्रेयान्, अबहुश्रुतेभ्यो धर्मश्रवणेऽपि विपरीतार्थोपपत्तेः प्रत्यवायसंभवात् / अथवा-हरिभद्रसूरः स्तुतिं कुर्वाणोऽपर एव कश्चिदिदमाह- 'वचनं ननु हारिभद्रमिदम् / ' हरिभद्रसूरेरिद धर्मगतं वचनं प्रकरणाऽऽयं, तस्माद्धर्मश्रवणे बहुश्रुतसमीपे एव यत्नो विधेयोऽबहुश्रुतेभ्यो हरिभद्राऽऽचार्यवचनानिपलम्भादेवं वचनमाहात्म्यद्वारेण संस्तौति / / 17 / / षो० 16 विव०। धम्मसागर-पुं०(धर्मसागर) कल्पसूत्रोपरि किरणावलिकारके आचार्ये, अनेन च कुमतिकुद्दालाऽऽदयोऽनेके ग्रन्था रचिताः। ते तीव्रभाषानिबद्धा इत्याचार्याणामरुचिपात्रतां गताः / जै०३० धम्मसार-पुं०(धर्मसार) धर्मोत्कर्षे, "जयणा उ धम्मसारो, जं भणिया वीयरागेहि / ' पञ्चा०७ विव०। धर्मसामर्थ्य, 'धम्मस्स सारभुवलब्भ करे पमायं।" आव०५ अाधर्मस्य सारः परमार्थो धर्मसारः / धर्मस्य परमार्थे, सूत्र०१ श्रु०८ अ०। धर्मस्य सारः चारित्रं धर्मसारः / चारित्रे, सूत्र०१ श्रु०८ अ० धम्मसारहि-पुं०(धर्मसारथि) धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः / यथा-रथस्य सारणी रथं रथिकमश्वाँश्च रक्षति, एवं भगवान चारित्रधर्माङ्गानां संयमाऽऽत्मप्रवचनाऽऽख्यानां रक्षणोपदेशाद् धर्मसारथिः / भ०१ श०१ उ० जी०। सकारागधर्मस्य स्वपरापेक्षया सम्यक् प्रवर्त्तनपालनदमनयोगतः सारथित्वम् / तद्यथा-सम्यक् प्रवर्तनयोगेन परिपाकापेक्षणात्, प्रवर्तक ज्ञानसिद्धेरपुनर्बन्धकत्वात, प्रकृत्याऽऽभिमुख्योपपत्तेः। तथा–गाम्भीर्ययोगात्साधुसहका

Page Navigation
1 ... 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456