Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1357
________________ धम्म 2676 - अभिधानराजेन्द्रः - भाग 4 धम्म ववेया, माणुम्माणपमाणपडि पुन्नसुजायसवंगसुंदरंगा, ससिसोम्मागारकं तपियदसणा, सब्भावसिंगारचारुरूवा, पासाईया, दरसणिज्जा, अभिरूवा, पडिरुवा, ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहस्सरा सीहघोसा, मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरघोसा अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा, सउणीपासपिढें तरोरुपरिणया पउमुप्पलसुगंधसरिसनीसाससुरमिवयणा छवीनिरायंका, उत्तमपसत्थअइसेसनिरुवमतणू, जल्लमल्लकलंक से यरययदो सवज्जियसरीरा, निरुवलेवा, छाया उज्जोवियंगमंगा, वञ्जरिसहनारायसंघयणा, समचउरंससंठाणसंठिया, छधणुसहस्साई,उद्धं उच्चत्तेणं पण्णत्ता, ते णं मणुया दोण्हछप्पण्णगपिट्टिकरंडगसया पण्णत्ता, समणाउसो! ते णं मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोहमाणमायलोभा मिउ मद्दवसंपन्ना अल्लीणा भद्दया विणीया अप्पिच्छा असंनिहिसंचया अचंडा असिमसिकिसिवाणिज्जविवज्जिया, विडिमंतर-निवासिगो, इच्छियकामकामिणो, गेहाकाररुक्खकयनिलया, पुढवीपुप्फफलाहारा ते णं मणुयगणा पण्णत्ता, आसीय समणाउसो ! पुट्विं मणुयाणं छविहे संघयणे पण्णत्ते / तं जहा-बजरिसहनारायसंघयणे 1 रिसहनारायसंघयणे 2 नारायसंघयणे 3 अद्धनाराय संघयणे। कीलियासंघयणे 5 छेवट्ठसंघयणे 6 संपइ खलु आउसो ! मणुयाणं छेवढे संघयणे वट्टइ, आसिय आउसो ! पुट्विं मणुयाणं छव्विहा संठाणा पण्णत्ता, तं जहा-समचउरंसे निग्गोहे साए वामणे खुज्जे वामणे हुंडे संपइ खलु आउसो ! मणुयाणं हुंडे संठरणे बट्टइ। (18) अथोपदेशं ददातीत्याहसंघयणं संठाणं, उच्चतं आउयं च मणुयाणं / अणुसमयं परिहायइ, ओसप्पिणिकालदोसेणं / / 1 / / संहनन संस्थानं शरीराऽऽदेरुच्चत्वमुच्छ्यमानमायुश्च मनुजाना चकारादन्येषां च अनुसमयं समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति // 1 // कोहमयमाणलोभा, ओसन्नं वड्डए य मणुयाणं / कूडतुलकूडमागा, तेऽण्णुमाणेण सव्वं ति // 2 // क्रोधमानमायालोभाश्च (ओसन्न) प्रवाहेण वर्द्धन्ते पूर्वमनुष्या-पेक्षया विशेषतो वर्द्धयन्ति, मनुष्याणां कूटतुलानि कूटतोलनाऽऽद्युपकरणानि कूटमानानि कूटकुडवप्रस्थादिमानानि च वर्द्धयन्ति, तेन कूटतुलाऽऽदिनाऽनुमानेनानुसारेण (सव्वं ति) क्रयाणकवाणिज्याऽऽदिकं कूट वर्द्धते इति // 2 // विसमा अज्ज तुलाओ, विसमाणि य जणवएसु माणाणि। विसमा रायकुलाइं, जेण उ विसमा वासाइँ / / 3 / / विषमा अर्पणायान्यग्रहणायान्याश्च अद्य दुःखमा काले तुला तथा जनपदेसु मगधाऽऽदिदेशेषु मानानि कुडवसेतिकाऽऽदिप्रमाणानि विषमाणि असमानि जातानि, चशब्दादनेकप्रकारवञ्चनानि / तथा विषमाणि अनेकान्यायकारकाणि राजकुलानि वर्तन्तेऽद्य तेन कारणेन तुशब्दोऽप्यर्थः / वर्षाण्यपि संवत्सराण्यपि विषमाणि दुःखरूपाणि जातानीति // 3 // विसमेसु य वासेसु, हुंति असाराई ओसहिबलाई। ओसहिदुब्बल्लेण य, आऊ परिहायइ नराणं / / 4 / / विषमेषु वर्षेषु सत्सु भवन्तीति असाराणि सारवर्जितानि औषधि-- बलानि गोधुमाऽऽदिवीर्याणि औषधिदुर्बलत्वेन नराणामन्येषामपि आयुजीवितं परिहीयते क्षीयते इति // 4 // एवं परिहायमाणे, लोए चंदु व्व कालपक्खम्मि। जे धम्मिया मणुस्सा, सुजीवियं जीवियं तेसिं / / 5 / / एवमुक्तप्रकारेण परिहायमाने लोके कृष्णपक्षे चन्द्रवद ये धार्मिका धर्मयुक्ता मनुष्यास्तेषां जीवितं जीवितकालः सुजीवितं सुष्टु जीवितं ज्ञातव्यमिति / / 5 / / त०। एवं निस्सारे मा–णुसत्तणे जीविए अ विहडंति। न करेइ चरणधम्मं, पच्छा पच्छाणुतप्पिह हा / / 2 / / एवम उक्तप्रकारेण निस्सारे असारे मानुषत्वे मनुजत्वे, तथा जीविते आयुषि रत्नकोटिकोटिभिरपि अप्राप्ये अधिपतति समये समये क्षयं गच्छतीत्यर्थः, न कुरुत यूयं चरणधर्म ज्ञानदर्शनपूर्वक देशसर्वचारित्रं हा इति महत्खेदे, पश्चादायु:-क्षयानन्तरम् आयुः क्षयचरमक्षणे या पश्चात्ताप कायवाङ्मनोभिर्महाखेदं करिष्यथ, नरकस्थशशिराजवदिति / / 24 / / भव्याः प्रश्नयन्ति कथं वयं नात्मस्वरूपं जानीमः, इत्युक्ते गुरुराहघुट्ठम्मि सयं मोहे, जिणेहिँ वरधम्मतित्थमग्गस्स / अत्ताणं च न याणह, इह जाए कम्मभूमीए / / 25|| धर्मस्य जिनोक्तरूपस्य, तीर्थ पवित्रकरणस्थानकं, तस्य मार्गा ज्ञानदर्शनचारित्ररूपः, वरश्वाऽसौ धर्मः तीर्थमार्गश्च संघः,तथा तस्मिन् प्राकृतत्वाद्विभक्तिपरिणामः / जिनः रागाऽऽदिजेतृभिः स्वयमात्मना 'घुट्ठम्मीति'' कथिते निरूपिते सति आत्मानं न यूयं जानीत, व सति? मोहे सति तीव्रमिथ्यात्वमिनमोहनीय-कर्मोदये सतीत्यर्थः / इह कर्मभूमौ जाता अपि, अपेर्गम्यमानत्वादिति / अस्या अर्थोऽन्योऽपि सद्गुरुप्रसादात्कार्य इति // 25 // तं०। एवं खु जरामरणं, पक्खिवइ वग्गुरं च मियजूहं / / नयणं पिच्छह मिच्छ, संमूढा मोहजालेणं / / 27 / / एतज्जरामरणं, खुनिश्चये, जीवमृगयूथं परिक्षपति परिवेष्टयति, च इवार्थे, यथा वागुरा मृगगूथ परिक्षपति, न च पश्यतयूयं प्राप्तं जरामरणं मोहजालेन संमूढा मोहं गताः श्रीगौतमप्रतिबोधितदेवशर्मद्विजवदिति // 27 // 20 // अथोपदेशान्तरं ददातीत्याहजड्डाणं वड्डाणं, निव्विन्नाणं च निव्विसेसाणं / संसारसूयराणं, कहियं पि निरत्थयं होइ॥६। जड़ानां द्रव्यभावमूर्खाणां, वडानां केषाश्चिन्मठपारापतसदृशानां वृद्धाना निर्विज्ञानां विशिष्ट ज्ञानरहिताना निर्विशेषाणामपघादोत्सर्गज्येष्ठे तराऽऽदिविशेषरहितानां संसारशूकराणामेवंवि

Loading...

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456