Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मकहा 2714 - अभिधानराजेन्द्रः - भाग 4 धम्मघोस वद च, भवान् जिनधर्म सर्वज्ञवृषम्, अकालचारिणीषु प्रस्तावादागतासु माण्य कस्यचित्कर्तृवादः, स्नाने धर्मेच्छा जातिवादावलेपः / सन्तापाऽऽस्त्रीषु नारीषु इति गाथार्थः / जीवा 24 अधि०। (यस्यां वसतौ धर्भकथा- रम्भः पापहानाय चेति, ध्वस्तप्रज्ञाने पञ्चलिङ्गानि जाड्ये // 1 // ' इति शब्दः संयतीभिः श्रूयते, तत्र वस्तव्यं न वेति 'वसई' शब्दे वक्ष्यते) च तद्वाक्यम्। आ०म० १अ०१खण्ड। (अन्तगृहे धर्मकथा न कर्त्तव्येति 'अंतरगिह' शब्दे प्रथमभागे 85 पृष्ठ | धम्मकिरिया-स्त्री०(धमक्रिया) धर्मानुष्ठाने, यो०बिन गतम्) ननु श्रावकस्य धर्मकथनेऽधिकारोऽस्ति? अस्तीति बूमः, | धम्मकुमार-पुं०(धर्मकुमार) नागेन्द्रगच्छीये विबुधप्रभसूरिशिष्ये, गीतार्थादधिगतसूत्रार्थस्य गुरुपरतन्त्रवचनस्य तस्यैव सूत्रार्थस्य कथने ___ अयमाचार्यः विक्रमसंवत् 1334 मिते विद्यमान आसीत् / शालिको नाम नाधिकारः? 'पढइ सुणेइ गुणेइय, जणस्रा धम्म परिकहेइ'' भद्रचरित्रनामग्रन्थमरीरचत्। जै०इ०) इत्यादिवचनात्। तथा चूर्णिः-"सो जिणदाससावओ अनिवउद्दसीसु धम्मक्खाइ(ण)-पुं०(धर्माऽऽख्यायिन्) धम्मामाख्याति भव्यानां उववासं करेइ, पुत्थयं च वाएइ।" इत्यादि / ध० २अधि०ा धर्मस्य | प्रतिपादयतीति धर्माऽऽख्यायी। धर्मप्रतिपादके, औ०। सूत्रका ज्ञा०। श्रुतरूपस्य कथा व्याख्या धर्मकथा। स्वाध्यायभेदे, स्था०५ ग०३ उ०। धर्मख्याति-त्रि०ाधर्माद्वा ख्यातिः प्रसिद्धिर्यस्य सः। धर्मेण प्रसिद्धे, औ०। प्रव०। उत्त०। औ०। धर्मकथा ह्येव स्वरूपतः “सुद्धं धम्मुवएसं, गुरुप्प- धम्मगुज्झ-न०(धर्मगुह्य) धर्मरहस्ये, "इदमत्र धर्मगुह्य, सर्वस्वं चैतदेसारण सम्ममयबुद्ध। सपरोवयारजणगं, जो मग्गस्स कहिन धम्मत्थी।' वास्य।' षो०२ विव०॥ इति / ध०३ अधि[ धर्मप्रधाना कथा धर्मकथा। ज्ञानाधर्मकथाss धम्मगुरु-पुं०(धर्मगुरु) दीक्षाऽऽचायें, "सधर्मगुरुपूजकः।' हा० 25 अष्ट०। ख्यस्य षष्ठस्याङ्गस्य द्वितीये श्रुतस्कन्धे, ज्ञा०१ श्रु०१०। धम्मघोस-पुं०(धर्मघोष) मथुरास्थेपार्श्वनाथस्य शिष्ये स्वनामख्याते तस्याधिकारार्थो यथा आचार्य्य, ती०८कल्प। दक्षिणमथुरास्थे स्वनामख्याते आचार्ये, आ० दोचस्स णं भंते ! सुयखंधस्स धम्मकहाणं समएणं० जाव चू० १अ०। महावीरस्वामिनः शिष्ये स्वनामख्याते आचार्य, आ०चू०४ संपत्तेणं के अट्टे पण्णत्ते? एवं खलु जंबू ! धम्मकहाणं दस अ० आव०ा विमलगणिशिष्ये स्वनामख्याते आचार्य, विमलगणिमवग्गा पण्णत्ता। ज्ञा०२ श्रु०१ वर्ग 1 अ०॥ धिकृत्य "शिष्यो गच्छपतिः प्रतापतरणिः श्रीधर्मघोषः प्रभुः " दर्श० ('अग्गमहिसी' शब्द प्रथमभागे ? पृष्ठे धर्मकथायाः सर्वे वर्गाः) 5 तत्त्व / कौशाम्बीनगरस्थे धर्मवसोराचार्य्यस्य शिष्ये स्वनामरख्याते धम्मकहि(ण)-पुं०(धर्मकथिन्) धर्मकथा प्रशस्ताऽस्यास्तीति आचार्य, आव०४ अ० आ०चू०। आ०का आतुरप्रत्याख्यानप्रकीधर्मकथी, शिखाऽऽदित्वादिन् / आक्षेपणीविक्षेपणीसंवेगजननी पर्णकवृत्तिकारकस्य महेन्द्रसूरेणुरो स्वनामख्याते आचार्ये, आतु०। स निर्वेदनीलक्षणा चतुर्विधा जनितजनमनः प्रमोदा धर्मकथां कथयति, चाञ्चलगच्छीयो जयसिंहसूरिशिष्यः / येन विक्रमसंवत् 1263 मिते शतध०२ अधि०। प्रव०। प्रवचनप्रभावकभेदे, संथाला नि०चू०। दशा पिं०| पदिका नाम ग्रन्थो विरचितः। अस्य जन्म 1208 वर्षे मरुदेशे आसीत्। जै०३०। अन्योऽपि धर्मघोषसूरिनर्नागेन्द्रगच्छे हेमप्रभसूरेः शिष्यः, आयपरसमुत्तारो, तित्थविवड्डीय होइ कहयंते। सोमप्रभसूरेश्च गुरुः / अन्योऽप्येतन्नामा ऋषिमण्डलस्तोत्रकर्ता / जै० अन्नन्नाभिगप्तेण य, पूयाथिरया य बहुमाणो / / इ० चम्पानगरीवास्तव्ये स्वनामख्याते स्थविरे, ज्ञा०१ श्रु 16 अ०। क्षीराश्रवाऽऽदिलब्धिसंपन्न आक्षेपणीविक्षेपणीसंवेगजननी नि तपागच्छस्थे देवेन्द्रसूरेः शिष्ये स्वनामख्याते आचार्य, ग०४ अधिक। वंदनीभेदाच्चतुर्विधां धर्मकथा कथयन् धर्मकथीत्युच्यते, तस्मिन् धर्म अयमाचार्यः सनाऽऽचारकालसप्ततिनामानौ ग्रन्थौ व्यधात्, विक्रमसंवत कथयति आत्मनः परस्य च संसारसागरात समुत्तारो निस्तरणं भवति, 1327 मितेऽयं सूरिपदमाप। जै०इ०। मगधजनपदस्थवसन्तपुरनगरस्थे तीर्थविवृद्धिश्च, भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः। तथा देशना स्वनामख्याते आचार्य , सूत्र०२ श्रु०६ अ०। आ०का वाराणसीनगद्वारेण पूजाफलमुपवान्यान्याभिगमेन अन्यान्यश्रावकयोधनेन पूजायां रस्थे स्वनामख्यातेऽनगारे, आ०चू०४ अ०। आ०क०। ती०। आव० स्थिरता, बहुमानश्च कृतो भवति। बृ०१ उ०। धर्मकथाकथके, पिं०। चम्पानगरीनृमते मित्रप्रभस्य स्वनामख्यातेऽमात्ये, आव०४ अ०॥ धम्मकाम-त्रि०(धर्मकाम) धर्मे श्रुतचारित्रलक्षणे कामो वाञ्छा यस्य स उज्जयिनीवास्तव्ये स्वनामख्यातेऽनगारे, आव०४ अ० आ०क०। धर्मकामः। धर्मवाञ्छावति, तं०। विमलजिनस्य प्रपौत्रके शिष्ये स्वनामख्याते स्थविरे, भला धम्मकाय-पुं०(धर्मकाय) धर्मसाधने शरीरे, "सुसिलिट्टा धम्म तद्वक्तव्यता यथाकायपीडा वि। धर्मसाधनशरीरवेदनेति। पचा० 18 विव०॥ तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए धम्मकित्ति-पुं०(धर्मकीर्ति) स्वनामख्याते आचार्ये, नं०। 'विबुधवर- धम्मघोसे णाम अणगारे जाइसंपण्णे | वण्णओ जहा धर्मक्रीर्तिश्रीविद्याऽऽनन्दसूरिमुख्यबुधैः / ' कर्म०२ कर्मा 'पण्डित. के सिसामिस्स, जाव पंचहिं अणगारसएहिं सद्धिं संपरिबुडे वरधर्मकीर्तिमुख्यबुधैः / ' ध०र०। स्वनामख्याते बौदसूरी, ''वेदप्रा- | पुवाणुपुटिंव चरमाणे गामाणुगामं दूइज्जमाणे जेणे व

Page Navigation
1 ... 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456