Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1397
________________ धम्मत्थिकाय 2716 - अभिधानराजेन्द्रः - भाग 4 धम्मदेसणा कायस्याभिवचनानीति / भ०२० श०२ उ०। (अस्तिकायानामस्निकायत्वम् 'अस्थिकाय' शब्दे प्रथमभागे 516 पृष्ठे गतम्) धम्मत्थिकायदेस-पुं०(धर्मास्तिकायदेश) धर्मास्तिकायस्य बुद्धिकल्पितो व्यादिप्रदेशाऽऽत्मको विभागो धर्मास्तिकायदेशः। अजीवद्रव्यभेदे, प्रज्ञा०१ पद। दर्शा जी०।। धम्मत्थिकायप्पएस-पुं०(धर्मास्तिकायप्रदेश) धर्मास्तिकायस्य प्रकृष्टो देशःप्रदेशः, निर्विभागो निरंशो भागोधर्मास्तिकायप्रदेशः। प्रज्ञा०१ पद / अजीवद्रव्यभेदे, दर्श०५ तत्त्व / जी०। "अटु धम्मत्थिकायमज्झप्पएसा पण्णता।" स्था०८ ठा०। धम्मद-पुं०(धर्मद) धर्म चारित्ररूपं ददातीति धर्मदः / जी०३ प्रतिक्षा चारित्रधर्मदायके तीर्थकरे, कल्प०१ अधि०१क्षण। धम्मदत्त-पुं०(धर्मदत्त) स्वनामख्याते कल्किराजसुते. कल्प०१ अधि०६ क्षण / ती०। "कल्किपुत्रो धर्मदत्तो, भावी स परमाऽऽर्हतः। दिने दिने जनबिम्ब, प्रतिष्ठाप्यावभोक्ष्यते।।१॥" ती०१ कल्प। धम्मदय-पुं०(धर्मदय) धर्म श्रुतचारित्राऽऽत्मक दुर्गतिप्रपतञ्जन्तु धारणरवभावं दयते ददातीति धर्मदयः। स०१ सम०। चारित्रधर्मदायके तीर्थकरे, भ०१श०१3०। धम्मदाण-न०(धर्मदान) धर्मकारणं दान, धर्म एव वा दानम्। 'समतृण मणिमुक्ताभ्यो, यद्दानं दीयते सुपात्रेभ्यः। अक्षयमतुलमनन्तं, तद्यानं भवति धर्माय / / 1 / / " इत्युक्तलक्षणे दानभेदे, स्था०१० ठा०॥ धम्मदार-न०(धर्मद्वार) धर्मस्य चारित्रलक्षणस्य द्वारमिव द्वारं धर्मद्वारम्।। क्षान्त्यादिक धर्मोपाये, "चत्तारि धम्मदारा पण्णत्ता / तं जहा-खंती, | मुत्ती, अजवे, मद्दये।''धर्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराण्युपायाः क्षान्त्यादीनि धर्मद्वाराणि / स्था०४ ठा०४उ०। धम्मदासगणि-पुं०(धर्मदासगणि) स्वनामख्याते आचार्ये, दर्श०४ तत्व / ध। अनेन भगवता उपदेशमाला नाम ग्रन्थो रचितः। अयमाचार्यो वीरप्रभोरपि पूर्वबभूवेति प्रसिद्धिः / जै०इ०ा तथा चाहुः- "प्रतिहतसकलव्यामोहतमित्रा धर्मदासगणिमिश्राः।" ०२०तथा चाऽऽहभगवान् धर्मदासगणिः / दर्श०४ तत्त्व। धम्मदिवस-पुं०(धर्मदिवस) चतुर्दश्यष्टमाऽऽदिके धर्मदिने, सूत्र०२ श्रु०७ अ० धम्मदुम-पुं०(धर्मद्रुम) धर्मवृक्षे, संथा। धम्मदूअ-पुं०(धर्मदूत) वृद्धावस्थासूचके पलिताऽऽदिके, तस्या धर्मकरणयोग्यावस्थोपदेशकत्वात्तथात्यम्। आव०४ अ०| धम्मदेव-पुं०(धर्मदेव) धर्मेण श्रुताऽऽदिना देवो धर्मप्रधानो वा देवो धर्मदेवः / भ०१२श०६ उ०। चारित्रवद्रूपे देवभेदे, स्था०५ टा०१उ०। धम्मदेसग-पुं०(धर्मदेशक) धर्म श्रुतचारित्राऽऽत्मकं देशयतीति धर्मदशकः। भ०१श०१उ०। धर्मोपदेशदायके, कल्प०१ अधि०१क्षण / ला धारा धम्मदेसणा-स्त्री०(धर्मदेशना) कुशलानुष्ठानप्ररूपणायाम्, हा० 31 अष्ट। तत्प्रदानविधिमाह सा च संवेगकृत् कार्या, शुश्रूषोर्मुनिना परा। बालाऽऽदिभावं संज्ञाय, यथाबोधं महात्मना।।१६।। सा च देशना संवेगकृरसंवेगकारिणी, संवेगलक्षणं चेदम- 'तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहाऽऽदिमुक्ते / साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः / / 1 / / ' मुनिना गीतार्थेन साधुना, अन्यस्य धर्मोपदेशेऽनधिकारित्वात्। यथोक्त निशीथे'ससारदुक्खमहणो, विबोहणो भवियपुंडरीयाणं। धम्मो जिणपण्णत्तो, पकप्पजइणा कहेअव्यो " | // 1 // इति। (प्रकल्पयतिनेति) अधीतनिशीथाध्ययनेन। (परा) शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टा कार्या प्रज्ञापनीया। कीदृशस्य पुरतः सा कार्येत्याह-शुश्रूषोः श्रोतुमुपस्थितस्य, मुनिना च किं ज्ञानपूर्वमाख्येयेत्याह- (बालाऽऽदिभावमित्यादि) बालाऽऽदीनां त्रयाणां धर्मपरीक्षकाणाम्, आदिपदेन मध्यबुद्धिबुधयोहणात्, भावं परिणामविशेष स्वरूपं वा संज्ञाय सम्यगवैपरीत्येन ज्ञात्वाऽवबुझ्य। ध०१ अधि०। (बालाऽऽदीनां धर्मपरीक्षकाणां स्वरूप 'धम्म' शब्दे धर्मपरीक्षाऽवसरे 2674 पृष्ठे गतम्) कथं सा कार्येत्याह- (यथाबोधमिति) बोधानतिक्रमे ण, अनवबोधे धर्माऽऽख्यानस्योन्मार्गदशनारूपत्वेन प्रत्युतानर्थसंभवात्। नोमान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति। मुनिना कीदृशेन? महात्मनातदनुग्रहकपरायणतया महान् आत्मा यस्य स तेन इति संक्षेपतो धर्मदेशनाप्रधानविधिः, विस्तरतस्तु धर्मबिन्दौ (२प्रक०) उक्तः। स चायम्- ''इदानीं तद्विधिमनुवर्णयिष्याम इति / " इदानीं संप्रति तद्विधि सद्धर्मदेशनाक्रमं वर्णयिष्यामो निरूपयिष्यामो वयमिति / तद्यथा- "तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति / " तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृति : स्वरूपं गुणवत् सङ्गलोकप्रियत्वाऽऽदिका, देवताधिमुक्तिश्च बुद्धकपिलाऽऽदिदेवताविशेषभक्तिः, तयोर्ज्ञानं प्रथमतो देशकेन कार्यम् / ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढः पूर्वं व्युद्ग्राहितश्च चेन्न भवति, तदा कुशलैस्तथा तथाऽनुवर्त्य लोकोत्तरगुणपात्रतामानीयते / विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमेव मार्गेऽवतारयितुं शक्य इति / तथा-“साधारणगुणप्रशंसेति।" साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनाऽर्हस्याग्रतो विधेया। यथा"प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथन चाप्युपकृतेः / अनुत्रोको लक्ष्भ्यां निरभिभवसाराः परकथाः, श्रुते चासन्तोषः कथमनभिजाते निवसति? ||1 // " तथा- "सम्यक् तदधिकाऽऽख्यानमिति।'' सम्यगविपरीतरूपतया तेभ्यः साधारणगुणेभ्योऽधिका विशेषवन्तो ये गुणाः तेषामाख्यानं कथनम् / यथा"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेय, त्यागो मैथुनवर्जनम् / / 1 / / '' इति / तथा- "अबोधेऽप्यनिन्देति / " अबोधेऽप्यनवगमेऽपि सामान्यगुणानां, विशेषगुणानां वा व्याख्यातानामपि अनिन्दा अहो मन्दबुद्धिर्भवान्य इत्थमाचक्षाणेष्वप्यस्मासुन बुध्यते वस्तुलत्त्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किश्चिद् बुभुत्सुरपि सन्दूर विरज्यत इति। तर्हि किं कर्त्तव्यमित्याह- "शुश्रूषाभाव

Loading...

Page Navigation
1 ... 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456