Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मज्झयण 2716 - अभिधानराजेन्द्रः - भाग 4 धम्मज्झाणि (ण) तथा च नियुक्तिकृदाह आत्मनः स्वसंवेदनाग्राह्यमन्येषामनुमेयमाध्यात्मिक तत्त्वार्थसंग्रहाऽऽदौ धम्मो पुवुद्दिट्ठो, भावधम्मेण एत्थ अहिगारो। चातुर्विध्येन प्रदर्शितं संक्षेपतोऽन्यत्र दशविधम्। तद्यथा-"अपाधोपायएसेव होइ धम्म, एसेव समाहिमग्गो त्ति।।१।। जीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति / ' (धम्मो पुव्युट्टिो इत्यादि) दुर्गतिगमनधारणलक्षणो धर्मः, पूर्व प्राम् / लोकसंसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोदिष्टदशभेदेभ्यः दशवैकालिकश्रुतस्कन्धषष्ठाऽध्ययने धर्मार्थकामाऽऽख्ये उद्दिष्टः प्रति पृथगभिधानम्। तत्रापाये विचारो यस्मिस्तदपायविचयम्: एवमन्यत्रापि पादितः / इह तु भावधर्मेणाधिकारः / एष एव च भावधर्मः परमार्थतो योज्यम्, दृष्टमनोवाक्षायव्यापारविशेषाणामपायः कथमनुमान स्यादिधर्मो भवति। अमुमेवार्थमुत्तरयोरप्यध्य-यनयोरतिदिशन्नाह-एप एव त्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायवि चयम् / तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति। यदि वा-एष एव च संकल्पप्रबन्ध उपायविचयम्। असंख्येयप्रदेशाऽऽत्मकसाकारानाकाभावधर्म एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां रोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वाऽऽदि जीवस्वरूपानुपरमार्थतः कश्चिद्भेदः। तथाहि-धर्मः श्रुतचारित्राऽऽख्यः क्षान्त्यादि चिन्तन जीवविचयम् / धर्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायालक्षणो वा दशप्रकारो भवेद्, भावसमाधिरप्येवंप्रकार एव / तथाहि ऽऽत्मकानामजीवानामनुचिन्तनमजीवविचयम्। मूलोत्तरप्रकृतिभेदभिसम्यगाधानमारोपणं गुणाना क्षान्त्यादीनामिति समाधिः, तदेव मुक्ति नस्य पुद्गलाऽऽत्मकरय मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविमार्गोऽपि ज्ञानदर्शनचारित्राऽऽख्यो भावधर्मतया व्याख्यातयितव्य इति पाकविशेषानुचिन्तन विपाकविचयम्। कुत्सितमिदं शरीरकंशुक्रशोणित||१|| सूत्र०१ श्रु०६ अ०। समुद्भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि, न च छिद्रतया धम्मज्झाण-न० धर्म()ध्यान धर्ममाज्ञाऽऽदिपदार्थस्वरूपपर्या सुशुचि, आधेयाशौच न किञ्चिदत्र कमनीयतरं समस्ति, किम्पाकफलोपलोचनैकाग्रता / स०१ समाधर्मभावंगतो धर्म्यः। आ०चू०४ अ०। धर्मः भोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भड्राः पराधीनाः क्षमाऽऽदिदशलक्षणस्तरमादनऐतधर्म्य सर्वज्ञाऽऽज्ञाऽनुचिन्तनम। प्रव० सन्तोषमृताऽऽस्वादपरिपन्थिनः सद्भिर्निन्दिता विषयाः, तदुद्रयं च सुखं 6 द्वार। श्रुतचरणधर्मादनपेत धर्म्यम्।स्था०४ ठा०१ उ०ा बाह्याऽऽध्या दुःखानुषङ्गि दुःखजनकं च नातोभोगिनां तृप्तिः। न चैतदात्यन्तिकमिति त्मिकभावाना याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम् / सम्म०३ काण्ड। नात्राऽऽस्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीतदेव ध्यानं धर्म (H) ध्यानम्। ध्यानभेदे, औ०। ग०। त्यादिविरागहेतुचिन्तनं वैराग्यविचयम् / प्रेत्य स्वकृतकर्मफलोपतस्वरूपं यथा भोगार्थ पुनः प्रादुर्भावो भवः / स चारघट्टघटीयन्त्रवन्मूत्रपुरीषान्त्रतन्त्र"सूत्रार्थसाधनमहाव्रतधारणेषु, निबद्धदुर्गन्धजठरपुरकोटराऽऽदिष्वजसमावर्तन, न चात्र किं चिद्जन्तोः बन्धप्रमोक्षगमनाऽऽगमहेतुचिन्ता। स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यत पञ्चेन्द्रियव्युपरमश्च दया च भूते, इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम्। भवनवननगसरित्सध्यानं तु धर्ममिति संप्रवदन्ति तज्ज्ञाः / / 1 // " दश०१ अ०। मुद्रभूरुहाऽऽदयः पृथ्वीव्यवस्थिताः, साऽपिघनोदधिधनवातलनुवात प्रतिष्ठा, तेऽप्याकाशप्रतिष्टाः, तदपि स्वात्मप्रतिष्ठ, तचाधोमुखमल्लकतचतुर्विधम्-- संस्थानं वर्णयन्त्यधोलोकमित्यादि संस्थानानुचिन्तनं संस्थानविचयम्। धम्मज्झाणे चउव्विहे पन्नत्ते / तं जहा-आणाविजए, अवा अतीन्द्रियत्वाद्धेतूदाहरणाऽऽदिसद्भावेऽपि बुद्ध्यतिशयशक्ति विकलैः यविजए, विवागविजए, संठाणविजए। परलोकबन्धमोक्षधर्माधर्माऽऽदिभावेष्वत्यन्तदुःखबोधेष्याप्तप्रामाअथधर्म चतुर्विधमिति स्वरूपेण चतुर्यु पदेषु स्वरूपलक्षणाऽऽलम्बनानु- ण्यात् तद्विषयं तद्वचनं तथैवेत्याज्ञाविचयम्। आगमविषयप्रतिपत्ती प्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव तर्कानुसारिबुद्धेः पुंसः स्माद्वादप्ररूपकाऽऽगमस्य कषच्छेदतापशुद्धिपर्यायोऽयमिति। क्वचित् 'चउप्पडोयारं'' इति पाठः। तत्र चतुर्षु पदेषु समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् / एतच सर्व धर्मध्यान, प्रत्यवतारो यस्येति विग्रह इति / स्था०४ ठा० 130 / ('झाण' / श्रेयोहे तुत्वात् / एतय "संवररूपमशुभाश्रवप्रत्यनीकत्वात् " शब्देऽस्मिन्नेव भागे 1663 पृष्ठेव्याख्यातम्) उक्तंच-"आगमउवएसेणं, आश्रवनिरोधः संवर'' इति वचनात् / गुप्तिसमिति धर्मानुप्रेक्षाऽऽदीनां निसग्गओ जं जिणप्पणीयाण / भावाणं सद्दहणं, धम्मज्झाणस्सतं लिंग चाऽऽश्रवप्रतिबन्धकारित्वात् / अयमपि जीवाजीवाभ्यां कश्चिदभिन्ना // 1 // " इति। तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्ग मिति हृदयम्। एव. एकान्त दोषोपपत्तेः / न चायमेकान्तवादिनां घटते, मिथ्याज्ञाना(स्था०) / अथ धर्मस्याऽऽलम्बनान्युच्यते- 'धम्मस्स णं झाणरस मिथ्याज्ञानस्य निमित्तमनुपपत्तेः / संवरशुद्धिस्तुः सर्वदेशभेदोत्पातचत्तारि आलंबणा पण्णत्ता। तं जहा- वायणा, पडिपुच्छणा, परिगङ्गणा, पालेश्याबलाऽऽधानमप्रमत्तसंयतस्यान्तर्मुहूर्त कालप्रमाणं स्वर्गसुखअणुप्पेहा।" (स्था०) अथानुप्रेक्षा उच्यते-- ''धम्मस्सगं झाणरस निबन्धनमेतद्धर्मध्यानं प्रतिपत्तव्यम् / सम्म० 3 काण्ड / आ०चून चतारि अणुप्पेहाओ पन्नत्ताओ। तं जहा-एगाणुप्पेहा, अणिधाणुप्पहा. (विरतरतो वक्तव्यता 'झाण' शब्देऽस्मिन्नेव भागे 1661 पृष्ठे। असरणाणुप्पेहा, संसाराणुप्पेहा।' स्था०४ ठा०१०। औलामा प्रव०। धम्मज्झाणि (ण)-पुं०(धर्मध्यानिन्) धर्मध्यानवति, "जिणसाहुआव०। तच्च द्विविधम्- बाहाम्, आध्यात्मिकं च / सूत्रार्थपर्यालोचन, __गुणुवित्तणपसंसणादाणविणयसंपन्नो / सुअसीलसंजमर, धम्म. दृढव्रतता, शीलगुणानुरागो, निभृतकायवाग्व्यापाराऽऽदिरूपं वाह्यम्। ज्झाणी मुणेअव्वो // 1 // " आव०४ अ०।

Page Navigation
1 ... 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456