Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1347
________________ धम्म 2666 - अभिधानराजेन्द्रः - भाग 4 धम्म तिराज्य भिन्नः स च कराऽऽदिः पुरवरधर्मः प्रतिपुरवरं भिन्नः, वचित् किञ्चिद्विशिष्टोऽपि पौरभाषाप्रतिपादनाऽऽदिलक्षणः / सद्वितीया योषिनेहान्तरं गच्छतीत्यादिलक्षणो वा / ग्रामधर्मः प्रतिग्राम भिन्नः। गणधर्मोमल्लाऽऽदिगणव्यवस्था यथा रामपदपातेन विषभग्रह इत्यादि। गोष्ठीधर्मो गोष्ठीव्यवस्था। इह चसमवयःसमुदायो गोष्टी। तद्व्यवस्था पुनर्वसन्ताऽऽदावेवंकर्तव्यमित्यादिलक्षणा / राजधर्मो दुष्टेतरनिग्रहपरिपालनाऽऽदिरिति / भावधर्मता चाऽस्य गभ्याऽऽदीनां विवक्षया भावरूपत्वाद् द्रव्यपर्यायत्वाद्वा तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वाद् लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्। देशराज्याऽऽदिभेदश्चैकदेश एवानेकराज्य-संभव इत्येवं सुधिया भाव्यम् / इत्युक्तो लौकिकः। कुप्रावचनिक उच्यतेअसावपि सावद्यप्रायो लौकिककल्प एव / यत आह- (सावज्जो उ इत्यादि) अवयं पापं सहावद्येन सावद्यः / तुशब्दरत्वेवकारार्थः / स चावधरणे / सावद्य एव, कः? कुतीर्थिकधर्मश्चरकपरिव्राजकाऽऽदिधर्म इत्यर्थः / कुत एतदित्याह-न जिनरर्हद्भिस्तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशसितः स्तुतः। सारम्भपरिग्रहत्वाद् / अत्र बहुवक्तव्यम्, तत्तु नोच्यते, गमनिकामात्रफलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः / / 4 2 / / उक्तः कुप्रावचनिकः। साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहदुविहो लोगुत्तरिओ, सुयधम्मो खलु चरित्तधम्मो य। सुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो।।४३।। द्विविध द्विप्रकारो, लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते / तथा चाऽऽह- श्रुतधर्मः, खलु चारित्रधर्मश्च / तत्र श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः / खलुशब्दो विशेषणार्थः। किं विशिनष्टि। स हि वाचनाऽऽदिभेदाचित्र इति। आह च-श्रुतधर्मः स्वाध्याय-वाचनाऽऽदिरूपस्तत्त्वचिन्तायां धर्महेतुत्वाद् धर्म इति / तथा चारित्रधर्मश्च तत्र 'चर' गतिभक्षणयोरित्यस्य "अर्तिलूधूसूखन-सहचर इत्रः" / / 3 / 2 / 184 // इति इत्रप्रन्ययान्तस्य चरित्रमिति भवति। चरन्त्यनिन्दितमनेनेति चरित्र क्षयोपशमरूपं, तस्य भावश्चारित्रमशेषकर्मक्षयाय चेष्टेत्यर्थः। ततश्चारित्रमेव धर्मश्चारित्रधर्म इति / चःसमुच्चये / अयं च श्रमणधर्म एवेत्याहचारित्रधनः श्रमणधर्म इति / तत्र श्राम्यतीति श्रमणः "कृत्यल्युटो बहुलम्" ||3 / 3 / 113 / / इति वचनात् कर्तरि ल्युट् श्राग्यतीति तपस्यतीति / एतदुक्तं भवतिप्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशादनशनाऽऽदि यथाशक्त्या प्राणोपरमात्तपश्चरतीति / उक्तं च-"यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः।।१।।" इति। तस्य धर्मः स्वभावः। श्रमणधर्मश्व क्षान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः / / 43 / / दश०१ अ०। / धर्मभेदान् सामान्येन निरूपयन्नाहदसविहे धम्मे पण्णत्ते। तं जहा–गामधम्मे, नगरधम्मे, रट्ठधम्मे, पाखंडधम्मे, कुलधम्मे , गणधम्मे, संघधम्मे, सुयधम्मे, चरित्तधम्मे, अस्थिकायधम्मे / स्था०० ठा०। (कस्य दर्शन कति धर्मभेदा इति 'वाद' शब्दे वक्ष्यते) (10) धर्मस्य स्वलक्षणाभित्सया सम्बन्धमुपरचयति प्रकरणकार:- | अस्य स्वलक्षणमिदं, धर्मस्य बुधैः सदैव विज्ञेयम्। सर्वाऽऽगमपरिशुद्धं, यदादिमध्यान्तकल्याणम्॥१।। (अस्येत्यादि) अस्य धर्मस्य स्वलक्षणं लक्ष्यते तदितरव्यावृत्तं वरत्वनेनेति लक्षणम् / स्व च तल्लक्षणं चेति स्वलक्षणमिदं वक्ष्यमाणं बुधैर्विद्वद्भिः सदैव सर्वकालमेव विज्ञेयम् / सर्वकालव्याप्त्या लक्षणस्याऽन्यथात्वाभावमुपदर्शयति सर्वैरागमैः परिशुद्ध निर्दोष यदादि-- मध्यान्तकल्याणमादिमध्यावसानेषु सुन्दरमिति योऽर्थः / / 1 / / किं पुनर्धर्मस्य स्वलक्षणमित्याहधर्मश्चित्तप्रभवो, यतः क्रियाऽधिकरणाऽऽश्रयं कार्यम्। मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः॥२॥ (धर्म इत्यादि) प्रभवत्यस्मादिति प्रभवः / चित्तरूपत्वाचित्तहेतुकत्वाचरित्रं, चित्तं स चाऽसौ प्रभवश्च चित्तप्रभवः स धम्मों विज्ञेयः। विशेषणसमासाड्गीकरणाद्यच्छब्दन चित्तमेव परामृश्यते, यतश्चित्तात्क्रिया प्रवर्त्तते विधिनिषेधविषया। सा च क्रिया कार्य चित्तनिष्पाद्यत्वात् / तच स्वरूपेण क्रियालक्षणं कार्य कीदृशं यचित्तात्प्रवर्त्तत इत्याहअधिकरणाऽऽश्रयमिह यद्यप्यधिकरणशब्दः सामान्येनाऽऽधारवचनस्तथापि प्रक्रमात चित्तस्याधिकरणमाश्रयः शरीरं, चित्तस्य शरीराssधारत्वात्। क्रियालक्षण कार्यमधिकरणाऽऽश्रय शरीराऽऽश्रयं यतः प्रवर्तते चित्तात्तच्चित्तं धर्म इत्युक्तम् / चित्तात्प्रभवतीति पुनरुच्यते चित्तस्य। एतत्पुष्ट्यादिमदित्यनेन सह संबन्धो न स्यात्। यत् इत्यनेनापि केवलमेव चित्तं न गृहोता तथा धर्मस्यैव विशेष्यत्व स्यान्न चित्तस्य, ततश्च चित्तस्य विशेषणपदैरभिसंबन्धो न स्यादिति दोषः / एतदेव चित्तं मलविगमेन रागाऽऽदिमलापगमेन पुष्ट्यादिमत् पुष्टिशुद्धिद्वयसमन्वितमेष धर्मा विज्ञेय इति / / 2 / / मलविगमेनेतत्खलु पुष्टिमदित्युक्त, तत्र के मलाः कथं च पुष्ट्यादिमत्त्वं चित्तस्येत्येवं वक्तुकामनायो श्रोतुरिदमाह-- रागाऽऽदयो मलाः ख-ल्यागमसद्योगतो विगम एषाम् / तदयं क्रियात एव हि, पुष्टिः शुद्धिश्च चित्तस्य / / 3 / / (रागाऽऽदय इत्यादि) इह मलाः प्रक्रमाश्चित्तस्यैव संबन्धिनः परिगृह्यन्ते। ते च रागाऽऽदयो रागद्वेषमोहा जातिसंग्रहीताः / व्यक्तिभेदेन तु भूयांसः / खलुशब्दावधारणादागाऽऽदय एव नान्ये / आगमनमागमः सम्यकपरिच्छेदस्तेन सद्योगः सद्व्यापारः आगमसहितो वा यः सद्यो-- गः सतक्रियारूपः / ततः सकाशाद्विगम एषां रागाऽऽदीना मलापगमः संजायते / तत् तरमादयमागमसद्योगः क्रिया वर्तते सर्वाऽपि शास्त्रोक्ता विधिप्रतिषेधाऽऽत्मिका / अत एव ह्यागमसद्योगात् क्रियारूपात पुष्टिवक्ष्यमाणस्वरूपा शुद्धिश्च चित्तस्य संभवति / / 3 / / पुष्टिशुद्ध्योर्लक्षणं दर्शयतिपुष्टिः पुण्योपचयः, शुद्धिः पापक्षपेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन्, क्रमेण मुक्तिः परा ज्ञेया |4|| (पुष्टिरित्यादि) उपचीयमानपुण्यता पुष्टिरभिधीयते, शुद्धिः पापक्षयेण निर्मलता, पाप ज्ञानावरणीयाऽऽदि च सम्यगज्ञानाऽऽदिगुणविघातहेतुर्घातिकर्मोच्यते। तत्क्षयेण यावती काचिद्देशतोऽपि निर्मलता संभवति सा शुद्धिरुच्यते, अनुबन्धः सन्तानः

Loading...

Page Navigation
1 ... 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456