Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धारणा 2748 - अभिधानराजेन्द्रः - भाग 4 धारणाववहार अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं धाविच्युतिवासनास्मृति- भेदात्रिधा भवति। अतः सभेदामपि तामाहतयणंतरं तयत्था-ऽविचवणं जो य वासणाजोगो। कालंतरे य जं पुण, अणुसरणं धारणा सा उ॥२६१|| तस्मादपायादनन्तरं तदनन्तरं, यत् तदर्थादविच्यवनम-उपयोगमाश्रित्याभ्रंशः। यश्च वासनया जीवेन सह योगः संबन्धः। यच तस्यार्थस्य कालान्तरे पुनरिन्द्रिय रुपलब्धस्थ, अनुपलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थ-स्यावधारणरूपा धारणा विज्ञ येति गाथाऽक्षरघटना / भावार्थस्त्व-यम्-अवायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगः सातत्येन वर्तत, न तु तस्मान्निवर्त्तते, तावत्तदर्थोपयोगादविच्युतिर्नाम, साधारणायाः प्रथमभेदो भवति। ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमन जीवा युज्यते मेम कालान्तरे इन्द्रियव्यापाराऽऽदिसामग्रीवशात् पुनरपि तदर्थोपयोगः-स्मृतिरूपेण समुन्मीलति, सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति। कालान्तरे च वासनावशात्तदर्थस्येन्द्रियरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तदद इति / एवं त्रिभेदा धारणा विज्ञेया। तुशब्दोऽवग्रहाऽऽदिभ्यो विशेषद्योतनार्थः / विप्रतिपत्तयस्त्वेतद्विषया अपि प्रागेव निराकृता / इति गाथाऽर्थः / / 261 / / विशे० साऽपि मनःसहितेन्द्रियपञ्चकजन्यत्वात्षोढा / प्रव० 216 द्वार। से किं तं धारणा? धारणा छव्विहा पण्णत्ता / तं जहा-सोई-- दियधारणा, चक्खिदियधारणा, घाणिंदियधारणा, जिभिदियधारणा, फासिंदियधारणा, नोइंदियधारणा / / नं०। __ प्रकारान्तरेण धारणायाः षड् भेदानाहछविहा धारणा पण्णत्ता / तं जहा-बहुं धारेइ, बहुविहं धारेइ, पोराणं धारेइ, दुरुद्धरं धारेइ, अनिस्सडं धारेइ, असंदिद्धं धारेइ / सेत्तं धारणा। स्था०६ ठा० वहु धारयति 1 बहुविधंधारयतिर पुराणं धारयति 3 दुर्द्धर धारयति 4 अनिश्चित धारयति 5 असंदिग्धं धारयति 6 इति षडपिपदानि व्यक्तानि, नवरम् (पोराणं ति) पुराणं जीर्ण प्रभूतकालसंचितं, तदपि यथाश्रुतं धारयति, यदा पृच्छ्यते, तदा धारणासमर्थत्वात् सर्व वदति। (दुरुद्धर ति) दुर दुःखेन धर्तुं शक्यं नयाऽऽगमभङ्गगुपिलं (धारय त्ति"सेत्त" / इत्यादि निगमनवाक्यं व्यक्तम् / दशा०५ अ० धारणाया एकाथिकान्याहतीसे णं इमे एगट्ठिया णाणाघोसा,णाणावंजणा, पंचनामधिज्जा भवति / तं जहा-धरणा, धारणा, ठवणा, पइट्ठा कोठू। सेत्तं , धारणा। अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्भिन्नार्थानि, तत्रापायानन्तरमवगतरणार्थस्याविच्युत्या अन्तर्मुहूर्त कालं यावत धरणं धरणा, ततस्तमेवार्थमुपयोगाद् युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्पतोऽसंख्ययात्कालात्परतो यत्स्मरण सा धारणा। तथा स्थापन स्थापना, अपायावधारितस्याऽर्थस्य हृदि स्थापन वासनेत्यर्थः / अन्य तु धारणास्थापनायोय॑त्यासेन स्वरूपमाचक्षते। तथा च प्रतिष्ठानं प्रतिष्ठा, अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापनमित्यर्थः। काष्ठ इव कोष्ठः, अविनष्टसूत्रार्थधारणमित्यर्थः। (सेत्तं धारणा) सेयं धारणा। नं० न विधेयमित्येवरूपे (स्था०५ ठा०१3०1) निषेधविषयके आदेशे, "आणं वा धारणं वा सम्म पउंजित्ता भवइ।" स्था०७ टा०। धारणा विधेयेषु निवर्तनलक्षणेति / स्था० 5 ठा०२उ०। बहुशो निवेदितातिचारलब्धशुद्धीनामवधारणाऽऽत्मके व्यवहारभेदे, पञ्चा० 16 विव०॥ प्रव०। स्थाof (तद्वक्तव्यता 'धारणाववहार' शब्देऽनुपदभेव वक्ष्यते) बलहरणाऽऽधारभूते स्थूणे गृहावयवविशेषे, "अगारस्स णं झियायमाणस्स किंधारणा झियाइ।" भ०८ श०६उधृ-णिच् ल्युट्न ड्याम, श्रेणौ च / स्त्री०। वाच०। धारणाबल-न०(धारणाबल) प्रतिवादिनः शब्दतदर्थावधारणबले. व्य०१उन धारणाववहार-पुं०(धारणाव्यवहार) गीतार्थसंविग्रेन द्रव्याऽऽधपेक्षया यत्रापराधे यथा या विशुद्धिः कृता, तामवधार्य यदन्यस्त-त्रैव तथैव तामेव प्रयुक्ते सा धारणा, वैयावृत्यकराऽऽदेर्वा गच्छोपग्रहकारिणोऽशेषानुचितरयोचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति। स्था०५ टा० २उ० सा एव व्यवहारो धारणाव्य-वहारः। पञ्च व्यवहाराणां मध्ये चतुर्थे व्यवहारभेदे, भ०८ श०८ उ०। पञ्चा०ा जीत०। व्य०ा धारणाव्यवहारो नामगीतार्थेन संविग्नेनाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्वावलोक्य यस्मिन्नपराधे यत्प्रायश्चित्तमदायि तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्याऽऽदिषु तादृश एवापराधे तदेव प्रायश्चित्तं ददाति / एष धारणाव्यवहारः। अथवा-वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचितप्रायश्चित्तदानं धारणमेष धारणाव्यवहारः। व्य०१उ०। अथ धारणाव्यवहारमाहगीयत्थेणं दिन्नं, सुद्धिं अवराहिऊण तह चेव। दितस्स धारणा तह, उद्धियपयधरणरूवा वा // 865 / / इह गीतार्थेन संविग्रेनाऽऽचार्येण कस्याऽपि शिष्यस्य कचिदपराधे द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्वावलोक्य या शुद्धिः प्रदत्ता, सा शुद्धिः तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तादृश एवापराधे च द्रव्यादिषु तथैव प्रायश्चित्तं ददाति, तदाऽसौ धारणा नाम चतुर्थो व्यवहारः / उद्धृतपदधरणरूपा वा धारणा / इदमुक्तं भवति–वैयावृत्त्यकरणाऽऽदिना कश्चिद् गच्छोपकारी साधुरद्याप्यशेषच्छे दश्रुतयोग्यो न भवति, ततस्तस्यानुग्रहं कृत्वा यदा गुरूद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति, तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयत इति। 865|| प्रव०१२६द्वार। धारणववहारो पुण, वत्तव्वो तं जहक्कम वुच्छं / / 642 / / अत उर्द्ध धारणाव्यवहारो वक्तव्यः, तद्यथाक्रमममुं वक्ष्ये इति शृणु। उद्धारणा विधारण, संधारण संपधारणा चेव / नाऊण धीरपुरिसा, धारणववहार तं विति // 643 / / धारणाया श्चत्वार्य कार्थिकानि / तद्यथा-उद्धारणा, विधार

Page Navigation
1 ... 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456