Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1406
________________ धम्मरयण 2728 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण को भवति। तद्यथा-अक्षुद्र इत्यादि / तत्र यद्यपि क्षुद्रस्तुच्छः, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रोलधुरित्यनेकार्थः क्षुद्रशब्दस्तथाऽपीह तुच्छार्थो गृह्यते, तस्यैव प्रस्तुतोपयोगित्वात्। ततः क्षुद्रस्तुच्छोऽगम्भीर इत्यर्थः। तद्विपरीतोऽक्षुद्रः। स च सूक्ष्ममतित्वात्मुखेनैव धर्ममवबुध्यते 1 / रूपवान् संपूर्णाङ्गोपाङ्गतया मनोहराऽऽकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन्प्राभावको भवति / ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते / सत्यम् / इह द्विविध रूपम्-सामान्यम्. अतिशायि च। तत्र सामान्य संपूर्णाङ्गत्वाऽऽदि। तच नन्दिषेणाऽऽदीनामप्यासीदेवेति न विरोधः। प्रायिकं चैतत्, शेषगुणसद्भावेकुरूपत्वस्याप्यदुष्टत्वात् / एवमग्रेऽपि / अतिशायि पुनर्यद्यपि तीर्थकराऽऽदीनामेव संभवति, तथाऽपि येन क्वचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतंम मन्तव्यम्।। प्रकृत्या स्वभावेन, सौम्योऽभीषणाऽऽकृतिर्विश्वसनीयरूप इत्यर्थः / एवंविधश्च प्रायेण न पापव्यापार व्याप्रियते,सुखाऽऽश्रयणीयश्च भवति 3 / लोकस्य सर्वजनस्येह परलोकविरुद्धविवर्जनेन दानशीलाऽऽदिगुणैश्च प्रियो वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति / / अक्रूरोऽक्लिष्टाध्यवसायः क्रूरो हि परच्छिद्रान्वेषणस्य लम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि फलभाग्भवतीति 5 / भीरुरैहिकाऽऽमुष्मिकापायेभ्यस्त्रसनशीलः। स हि कारणेऽपि सति न निःशड्कमधर्म प्रवर्तते 6 / अशठः सदऽनुष्ठाननिष्ठः, शठे हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति / सदाक्षिण्यः स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति 8 // 37 / / (लज्जलुओ त्ति) प्राकृतशैल्या लज्जावान् स खल्वकृत्याऽऽसेवनवार्त्तयाऽपि व्रीडति, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न शक्नोति / / दयालुर्दयावान्,दुःखितजन्तुजातत्राणाभिलाषुक इत्यर्थः / धर्मस्य हि दया मूलमिति प्रतीतमेव 10 / मध्यस्थोरागद्वेषत्यक्तधीः, स हि सर्वत्रारतद्विष्टतया विश्वस्याऽपि वल्लभो भवति 11 / / सौम्यदृष्टिः कस्याप्यनुद्वेजकः, स हि दर्शनमात्रेणाऽपि प्राणिनां प्रीति पल्लवयति 12 / गुणेषु गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवं शीलो गुणरागी, स हि गुणपक्षपातित्वादेव सगुणान् बहु मन्यते, निर्गुणांश्वोपेक्षते १३।सकथनरुचय उत्कथाः सदाचारचारित्वाऽऽदिचर्या ये सपक्षा सहयोजनास्तैर्युक्तोऽन्वितो धर्माविबन्धकपरिवार इति भावः। एवंविधश्च न केनिचिदुन्मार्गो गन्तुं शक्यते 14 / अन्ये तु सत्कथः, सपक्षयुक्तश्चेति पृथक् गुणद्वयं मन्यते, मध्यस्थः सौम्यदृष्टिश्चतिद्वाभ्यामप्येकमेवेति। तथा सुदीर्घदर्शी सुपार्याऽऽलोचितपरिणामपेशलकार्यकारी, स किल परिणामिक्या बुद्ध्या सुन्दरपरिणामत्वैहिकमपि कार्यमारभते 15 / विशेषज्ञः सदितरवस्तुविभागवेदी। अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति 16 // 371 / / वृद्धान परिणतमतीननुगच्छति, गुणार्जनबुद्ध्या सेवत इति वृद्धानुगः। वृद्धजनानुगत्या हि प्रवर्तमानः पुमान न जातुचिदपि विपदः पदं भवति 17 / विनीतो गुरुजनगौरवकृत, विनयवति हि सपदि संपदः प्रादुर्भवन्ति / स्वल्पमप्युपकारमैहिक पारत्रिकं चापरेण कृतं | जानाति, न निहनुते इति कृतज्ञः / कृतघ्नो हि सर्वत्राप्यमन्दानिन्दा समासादयति 16 / परेषामन्येषां हितानान्प्रयोजनानि कर्तु शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एव करोत्ययं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः / यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति, स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयति 20 / तथा--लब्धमिव लब्धलक्षं शिक्षणीयानुष्ठान येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं करोत्येवाधिगच्छतीति भावः / ईदृशो हि वन्दनप्रत्युपेक्षणाऽऽदिक धर्मकर्म सुखेनैव शिक्षयितुं शक्यते / तदेवमेकविंशतिगुणसम्पन्नश्राद्धः श्रावको भवतीति / प्र० 266 द्वार / धादर्श०। (१-अक्षुद्रत्वेभीमसोमकथा 'भीमसोम' शब्दे)(२-रूपवत्त्वे सुजातकथा 'सुजाय' शब्दे) (३-प्रकृतिसौम्यत्वे विजयश्रेष्ठिकथा 'विजय-सेट्टि' शब्द) (४-लोकप्रियत्वे विनयंधरकथा ‘विणयंधर' शब्दे) (५-अकूरत्वे कीर्तिचन्द्रकथा'अक्कूर' शब्दे प्रथमभागे 126 पृष्ठे प्रतिपादिता) (६-भीरुत्वे विमलदृष्टान्तः 'विमल' शब्दे)(७-अशठभावे चक्रदेवचरित्रम् 'असद' शब्दे प्रथमभागे 835 पृष्ठे गतम्) (८-सुदाक्षिण्ये क्षुल्लककुमारकथा 'अलोभया' शब्दे प्रथमभागे 785 पृष्ठे गता) (Eलज्जालुत्ये विजयकुमारकथा 'विजयकुमार' शब्दे) (१०-दयालुल्ये यशोधरवृत्तम् ‘सुरिंददत्त' शब्दे) (११-माध्यस्थत्वे सोमवसुवृत्त 'सोमवसु' शब्दे) (१२-गुणानुरागित्वे पुरन्दरराजचरित्रं 'पुरंदर' शब्दे) (१३-सत्कथायां रोहिणीज्ञातं 'रोहिणी' शब्दे) (१४-सुपक्षगुणे भद्रनन्दिवृत्तं 'भद्दणदि' शब्दे) (१५-सुदीर्घदर्शित्वे धनमित्र श्रेष्ठिवृत्त 'धणमित्त' शब्देऽस्मिन्नेव भागे 2655 पृष्ठे गतं, 'भद्दा' शब्दे च) (१६विशेषज्ञत्वे सुबुद्धि-मन्निवृत्तं 'सुबुद्धि' शब्दे) (१७-बृद्धानुगत्ये मध्यमबुद्धिचरित्रं मज्झिमबुद्धि' शब्दे) (१८-विनीतत्वे भुवनतिलकवृत्त 'भुवणतिलय' शब्दे) (१६-कृतज्ञत्वे विमलकुमारकथा विमलकुमार' शब्दे) (२०-परहितकारित्वे भीमकुमारकथा 'भीमकुमार' शब्दे) (२१लब्धलक्ष्यत्वेनागार्जुनकथा'णागजुण' शब्देऽस्मिन्नेव भागे 1635 पृष्ठेगता) साम्प्रतमेतन्निगमनायाहएए इगवीसगुणा, सुयाणुसारेण किंचि वक्खाया। अरिहंति धम्मरयणं, चित्तुं एएहि संपन्ना / / 26 / / एते पूर्वोक्तस्वरूपाः, एकविंशतिसंख्या गुणाः श्रुतानुसारेण शास्त्रान्तरोपलम्भद्वारेण, किञ्चिन्न सामस्त्येन, व्याख्याताः स्वरूपतः फलतश्च प्ररूपिताः। किमर्थम्? इत्याह-यतोऽर्हन्ति योग्यतासारं धर्मरत्नं ग्रहीतुं, न पुनर्वसन्तनृपवद्राजलीलामिति भावः। के? इत्याह-एभिरनन्तरोक्तैः गुणैः संपन्नाः संगताः संपूर्णा वेति। आह-किमेकान्तेनैतावदगुणसम्पन्ना धर्माधिकारिण उताऽप वादोऽप्यस्तीति प्रश्न सत्याहपायऽद्धगुणविहीणा, एएसिं मज्झिमावरा नेया। इत्तो परेण हीणा, दरिद्दपाया मुणेयव्वा / / 30 / / इहाधिकारिण स्त्रिधा चिन्त्याः-उत्तमा मध्यमा जघन्याश्च / तत उत्तमाः सम्पूर्ण गुणा एव, पादश्चतुर्थाशोऽर्द्ध दल, गुणशब्दस्य प्रत्येक मभिसंबन्धात् पादप्रमाणे रद्ध प्रमाणे श्च गुण ये विही

Loading...

Page Navigation
1 ... 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456