Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1386
________________ धम्म 2708 - अभिधानराजेन्द्रः - भाग 4 धम्म सोचा य धम्मं अरहंतभासियं, भवति तदा शोभनं स्यादस्मदभिग्रहस्य सफलत्वप्राप्तेरित्येवं लक्षणो समाहितं अट्ठपदोवसुद्ध। विद्यते यत्र तत्ग्लानभावाभिसंधिमत् साधूनां मुनीनामेतत्समादानमिति तं सद्दहाणा य जणा अणाऊ, योगः / अथवा-साधूनां ग्लानभावाभिसन्धिमदिति योगः। तत्त्वतः इंदा व देवाहिव आगमिस्सं // 26 // परमार्थवृत्त्या तदिति तस्मात्कारणाद् दुष्ट दोषवत, ग्लानभावाभिसन्धि(सोचा य इत्यादि) श्रुत्वा च दुर्गतिधारणाद् धर्म श्रुतचारित्राऽऽ मत्वेन कर्मबन्धहेतुत्वात, ज्ञेयं ज्ञातव्यं, महात्मभिः प्रशस्यस्वभावैरिति / / 4 / / ख्यमहद्भिर्भाषितं सम्यगाख्यातमर्थपदानि युक्तयो हेतवो वा तैरु एवमर्थापत्त्या दोषप्राप्तिरन्यैरप्युपलब्धेति दर्शयन्नाहपशुद्धमवदातं सद्युक्तिकं सद्धेतुक वा, यदिवा अर्थरभिधेयैः पदैश्च वाचकैः लौकिकैरपि चैषोऽर्थो , दृष्टः सूक्ष्मार्थदर्शिभिः। शब्दैरुप सामीप्येन शुद्धं निर्दोषम्। तमेवंभूतमर्हदिर्भाषितं धर्म श्रद्दधानाः। प्रकारान्तरतः कैश्चि-द्यत एतदुदाहृतम् / / 5 / / तथा-अनुतिष्ठन्तो जना लोका अनायुषोऽनपगतायुष्कर्माणः सन्तः लोके विदिता लौकिका वाल्मीकिप्रभृतयः, तैरपि च न केवलं जैनैरेव, सिद्धाः सायुषश्वेन्द्राऽऽद्याः देवाधिपा आगमिष्यन्तीति / / 26 / / सूत्र०१ एषोऽनन्तरादितोऽर्थोऽपित्तिजनितदोषलक्षणो, दृष्ट उपलब्धः। श्रु०७ अ०॥ कि भूतरित्याह--सूक्ष्मार्थदर्शिभिः पटुदृष्टिभिनें यवस्तुविवेचकैर्न वै (26) धर्माधर्मविचारश्च सूक्ष्मबुझ्या कर्तव्यः, धर्मविचारे सू-- ह्यतिस्थूलबुद्धयोऽपित्तिगम्यानेवंविधानर्थान ज्ञातुमलं भवन्ति, ननु मबुद्धेराश्रयणीयतामुपदिशन्नाह मिथ्यादृशा कथं सूक्ष्मार्थदर्शित्वम् ? उच्यते-मत्यज्ञानाऽऽवरणाऽऽदिक्षसूक्ष्मबुद्ध्या सदा ज्ञेयो, धर्मो धर्मार्थिभिर्नरैः। योपशमविशेषात् अज्ञानं, तर्हि तेषां कथम्? तवाऽप्युच्यतेसदसतोरअन्यथा धर्मबुद्ध्यैव, तद्विघातः प्रसज्ज्यते / / 1 / / विशेषात् आह च- "सयसय-विसेसणाओ गाहा।' प्रकारान्तरतः(सूक्ष्मेति) सूक्ष्मबुद्ध्या निपुणमत्या, सदा सर्वकालं, ज्ञेयो ज्ञातव्यः, अस्मदुक्तप्रकाराद् ग्लानभैषज्यदानाभिग्रहलक्षणादन्येन प्रकारेण कैश्चिद्वाल्मीक्यादिभिरेव, न सर्वः, कथं तैर्दृष्टोऽयमित्यवसितमित्याहकोऽसावित्याह-धर्मो दुर्गतिप्रपातरक्षणे हेतुः, कैरित्याह-धर्मार्थिभिधर्मश्रद्धालुभिर्नरनिवैः, अन्यथा स्थूलबुद्ध्या धर्मविवेचने कुतीर्थिका यतो यस्मा-देतद् वक्ष्यमाणमुदाहृतमभिहितमिति / / 5 / / नामिव धर्मबद्ध्यैव धर्माभिप्रायेणापि, तद्विघातो धर्मव्याहतिः। प्रसज्ज्यते अङ्गेष्वेव जरा यातु, यत्त्वयोपकृतं मम्।। प्राप्नोतीति / / 1 / / नरःप्रत्युपकाराय, विपत्सु लभते फलम् / / 6 / / एतदेव दर्शयन्नाह किल सुग्रीवण ताराऽऽवाप्तौ रामदेव एवमुक्तः-अङ्गेष्वेव मदीय-गात्रेष्वेव गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा। जरा जरणपरिणाम यातु गच्छेतु, मा प्रत्युपकारद्वारेण प्रतियातनीयं तदप्राप्तौ तदन्तेऽस्य,शोकं समुपगच्छतः।।२।। भवत्वित्यवधारणार्थ , किं तत् ? यद्वालेः सकाशात् तारां विमोच्य मन तदर्पणेन त्वया भवता उपकृतमुपकारः कृतः, मर्मत्यात्मानं सुग्रीवो गृहीत्वा आदाय, ग्लानायाशक्ताय, भैषज्यप्रदाने औषधवितरणविषये, निर्दिशति। तस्मात् किमित्येवमित्याह-नर उपकारकारिमानवः उपकार योऽभिग्रहः प्रतिज्ञा, ग्लानाय मया भैषज्यं दातव्यमित्येवरूपः स तथा प्रतीत्याऽऽश्रित्योपकारः प्रत्युपकारः तस्मै प्रत्युपकाराय उपकृतनरेण तं,यथेत्युदाहरणोपन्यासार्थः,तस्यग्लानत्वाभावेन ग्लानभैषज्यप्रदा क्रियमाणाय संपद्यते यत्फलं विपत्सु व्यसनेषु सत्सु लभते प्राप्नोति नस्याप्राप्तिरसंभवस्तदप्राप्तिस्तस्या, तस्य ग्लानभैषज्यप्रदानाभिग्रह तत्फलमुपकारकारिक्रिया-याः साध्यम् / अयमभिप्रायः-उपकारको स्यान्तःकालावधिपूर्त्या पर्यवसानतस्तत्र, शोकमुद्वेगं, समुपगच्छता व्यसनगत एव उपकार-क्रियायाः फलमुपकृतेन कृतं लभते, न पुनरन्यदा व्रजतोऽभिग्रहीतुर्धर्मबुद्ध्याऽप्यधर्मो भवति। तथा सर्वत्रेति प्रकृतमिति॥२॥ व्यसनाभावे, निरवसरत्वेन तदसंभवादिति। किमुक्तं भवति?-मा शोकमेव दर्शयति त्वमापदं प्राप, यस्यामह भवन्तमुपकरोमीति। अन्ये त्याहुःनर उपकृतगृहीतोऽभिग्रहः श्रेष्ठो, ग्लानो जातो न च वचित्। मानवः, प्रत्युपकारार्थ विपत्सूपकारकारि व्यसनेषुलभते फलं, फलहेतुअहो मेऽधन्यता कष्टं, न सिद्धमभिवाञ्छितम् / / 3 / / त्वादवसरमिति // 6 // गृहीत आत्तोऽभिग्रह उक्तरूपा प्रतिज्ञा, श्रेष्ठोऽतिप्रशस्यः, ग्लानो एवं तावद्धर्मार्थप्रवृतावपिधर्मव्याघातो भवत्यनिपुणबुद्धीनां ग्लानभैषरोगवान् जातो भूतोवा, मे मम, धनं लब्धं धनं वाहतीति धन्यस्तगाव- ज्याभिग्रहप्रवृत्ताविवेति समर्थितम्, अधुनैवमेव सर्वास्वपि प्रवृत्तिष्विति स्तत्ता, तन्निषेधोऽधन्यता, कष्टमिति खेदवचनं, न सिद्धं न निष्पन्नमभि- दर्शयन्नाहवाञ्छितमभिमतमिति // 3 // एवं विरुद्धदानाऽऽदौ, हीनोत्तमगतेः सदा। प्रकृतयोजनायाऽऽह प्रव्रज्याऽऽदिविधाने च, शास्त्रोक्तन्यायबाधिते / / 7 / / एवं ह्येतत्समादानं, म्लानभावाभिसन्धिमत्। द्रव्याऽऽदिभेदतो ज्ञेयो,धर्मव्याघात एव हि। साधूनां तत्त्वतो यत्तद्, दुष्टं ज्ञेयं महात्मभिः॥४॥ सम्यग् माध्यस्थ्यमालम्ब्य, श्रुतधर्मव्यपेक्षया / / 8 / / एवमनेन प्रकारेणाभिग्रहविषयाप्राप्तौ शोकगमनलक्षणेन, हिशब्दोऽधि- यथा ग्लानभैषज्यदानाभिगृहे धर्मबुद्ध्या कृतेऽपि धर्मबुद्धिदोषाद् कृताभिग्रहसय धर्मव्याघातरूपताभावनार्थः / एतस्य ग्लानभैषज्यप्रदा- धम्म व्याघातः प्रसज्जात्ये वमनेनै व न्याय न विरुद्धस्य शास्त्र - नाभिग्रहस्य समादानं ग्रहणमेतत् समादानं, यच्छब्दोऽत्र द्रष्टव्यो, विनिवारितस्य जीवोपघातहेतुत्वाद्धे याव्यस्याऽऽधाकमयद्यस्मात ग्लानभावे रोगवत्त्वेऽभिसन्धिरभिप्रायो यदि कश्चित् साधुग्लानो / दिदोषटूषितस्य मांसतिलाऽऽदेवा विरुद्धाय वा सदाषत्वेन शास्त्रनिरा

Loading...

Page Navigation
1 ... 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456