Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ धम्मवरचाउरंतचक्कवट्टि(ण) 2731 - अभिधानराजेन्द्रः - भाग 4 धम्मवीय विविधा ये चक्रवर्तिनः ते चातुरन्तचक्रवर्तिनः,धर्मस्य वराः श्रेष्ठाः 4 अ०। आ०का (तत्कथा 'अण्णायया' शब्टे प्रथमभागे 464 पृष्ट मना) चातुरन्तचक्रवर्तिनः धर्मावरचातुरन्तचक्रवर्तिनः / कल्प०१अधि०२ धम्मवाय-पुं०(धर्मवाद) धर्मप्रधानो वादा धर्मवादः। 'ज्ञातः स्वशारत्र - क्षण / वयः समुद्राश्चतुर्थो हिमवान्, एते चत्वारोऽन्ताः पृथिव्याः पर्यन्ताः, तत्त्वेन, मध्यस्थेनाघभीरुणा। कथाबन्धस्तत्त्वधिया, धर्मवादः तषु स्वामितया भवतीति चातुरन्तः, सचासौ चक्रवर्ती चातुरन्तचक्रवर्ती, प्रकीर्तितः / / 1 / / " इत्युक्तलक्षणे वादभेदे, द्वा०७ द्वा० अष्ट। वरश्चासौ चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती राजातिशवः, (धर्मवादस्वरूपं 'वाद' शब्दे) धर्माणां वस्तुपर्यायाणां धर्मस्य वा धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती / स०१ सम० चारित्रस्य वादो धर्मवादः। दृष्टिवादे, स्था०१० ठा०। (अस्य स्वरूपम् औ० भ०1 धर्म एव वरमितरचक्रापेक्षया, कपिलाऽऽदिधर्मचक्रापेक्षया 'दिट्ठिवाय' शब्देऽस्मिन्नेव भागे 2512 पृष्ठे द्रष्टव्यम्) वा चातुरन्त, दानाऽऽदिभेदेन चतुर्विभागश्वतसृणां वा नरकाऽऽदि धम्मवावार-पुं०(धर्मव्यापार) क्षान्तिप्रत्युपेक्षाऽऽदौ, षो० 10 विव०। गतीनामन्तकारित्वाचतुरन्तं, तदेव चातुरन्त यननं भवारातिच्छेदात् धम्मविउ-त्रि०(धर्मवित) दुर्गतिप्रसृतजन्तुधारणस्वभावं स्वर्गातेन वर्तितुं शीलं यस्य स तथा।भ०१२०१ उ०ा धर्म एव त्रिकोटिपरि पवर्गमार्ग वेत्तीति धर्मवित् / आचा०१ श्रु०३ अ०१उ०। धर्म चेतनशुद्धत्वेन सुगताऽऽदिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन, चक्र द्रव्यस्वभावं श्रुतचारित्ररूपं वा वेत्तीति धर्मवित् / आचा०१ श्रु०३ या विचक्रापेक्षया च वरं प्रधान चतसृणां गतीना नारकतिर्यट् - अ०१७०। धर्म यथावत्तत्फलानिच स्वर्गावाप्तिलक्षणानि सम्यग् वेत्तीति नरामर नक्षणानामन्तो यस्मातचतुरत्नचक्र मिव चक्रं रोद्रमिथ्या धर्मवित् / सूत्र०१ श्रु० 16 अ० यथावस्थितं परमार्थतो धर्म वाऽऽदिभावशत्रुलचनात् तेन वर्तत इत्येवंशीलो धर्मवरचतुरन्त सर्वोपाधिविशुद्धं जानातीति धर्मवित्। सूत्र०२ श्रु०१ अाधर्मपरिच्छेचक्रवर्तः / 'चाउरते त्ति' समृद्ध्यादित्वादात्वम् / ध०२ अधि। शेषधर्मप्रणेतृणां मध्ये सातिशयत्वादतिशायिनि धर्मनायके तीर्थकर, दकरणनिपुणे, "नले धम्मविऊ जणा।" ते सम्यगधर्मपरिच्छेदे कर्तव्ये कल्प०१अधि०२ क्षण / तीर्थकरवर्णकमधिकृत्य 'धम्मवरचाउरत विद्वांसो निपुणाः / तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवाचकवट्ठीणं / ' यथाहि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती न्यथा च धर्म प्रतिपादयन्तीति। सूत्र०१ श्रु०१ अ०१३०) भवति, तथा भगवान् धर्मविषयेशेषप्रणेतृणां मध्ये सातिशयत्वात् धम्मविञ्ज-पुं०(धर्मवैद्य) आचार्य, पं०व०१ द्वार। तथोच्यते / स०१ सम०। इदमत्र हृदयम्-यथोदितधर्म एव वरं प्रधान धम्मविणिच्छय-पुं०(धर्मविनिश्चय) "धनदो धनार्थिनां धर्मः, कामदः वक्रवर्तिचक्रपेक्षया लोकद्वयोपकारित्वेन कपिलाऽऽदिप्रणीतधर्म सर्दकामिनाम् / धर्म एवाऽपवर्गस्य, पारम्पर्येण साधकः / / 1 // चक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो गतिविशेषा नारकतिर्यड् इत्यादिरूपे धर्म स्वरूपपरिज्ञानाऽऽत्मके विनिश्चयभेदे, स्था०३ नरामरलक्षणाः, तदुच्छेदेन तदन्तहेतुत्वाचतुरन्त, चतुर्भिर्वाऽन्तो ठा०३३०॥ यस्मिस्तचतुरन्तम्, कैश्चतुर्भिः? दानशीलतपोभावनाऽऽख्यैर्धर्म :, धम्मवित्त-न०(धर्मवित्त) धर्मधने, 'धर्मश्चेन्नावसीदेत, कपालेनापि अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते। चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वा- जीवतः। आन्योऽस्मीत्यवगन्तव्य, धर्मवित्ता हि साधवः / / 1 / / ' ध०१ 5ऽदिलक्षणभावशत्रुलवनात् / तथा च लूयन्त एवानेन भावशत्रवो अधिo मिथ्यात्वाऽऽदय इति प्रतीते, दानाऽऽद्यभ्यासादाग्रहनिवृत्यादिसिद्धेः, | धम्मवित्तिय-त्रि०(धर्मवृत्तिक) धर्मेणैव चारित्राविरोधेन, श्रुताविरोधेन महात्मनां स्वानुभवसि-द्धमेतत् / एतेन च प्रवर्तन्ते भगवन्तः। तथा वा वृत्ति विका यस्या धर्माविरुद्धजीविके, 'धम्मेण चेव वितिं कप्पेभव्यत्वनियोगतो वरबोधिलाभारभ्य तथा तथौचित्येन असिद्धिप्राप्तः, ___ माणा।" औन एवमेव वर्तनादिति। तदेवमेतेन वर्तितु शीला धर्मवरचतुरन्तचक्रवर्तिनः धम्मविरुद्ध-त्रि०(धर्मविरुद्ध) धर्मद्वेषिणि, "धर्मविरुद्धं च संत्या॥२४॥ ला ज्यम् / " पं०सू०२सूत्रा धम्मवररयणमंडियचामीयरमेहलाग-पुं०(धर्मवररत्नमण्डित-. ] धम्मवीमंसय-पुं०(धर्मविमर्शक) धर्मविचारके, प्रश्र०२ आश्र० द्वार। चामीकरमेखलाक) दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, स एव धम्मवीय-न० (धर्मबीज) धर्मकारणे, "तस्मिन् प्रायः प्ररोहन्ति, वररत्नमण्डिता चामीकरमेखला यस्य सः धर्मवररत्नमण्डित धर्मबीजानि गहिनि / विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि चामीक रमेखलाकः।"शेषाद्वा" / / 7 / 3 / 175 / / इति कप्प्रत्ययः / उत्तर 11१६॥"धा ('गिहिधम्म' शब्दे तृतीयभागे 866 पृष्ठेऽस्य व्याख्या) गुणरूपरत्नमण्डितमूलगुणरूपधर्माऽऽत्मकचामीकरमेखलोपेते संघमेरी, "धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु / तथा च - सङ्घस्य मेरुरूपकेण स्तवमधिकृत्य-"धम्मवररयणमंडियचामीयरमेहलागस्स।''नाइह धर्मो द्विधामूलगुणरूपः, उत्तरगुणरूपश्च! न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः / / 2 / / " तत्रोत्तरगुणरूपो रत्नानि, मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूप अस्येति धर्मबीजस्य / ध०१ अधिका धर्माऽत्मकः चामीकरमेखलाविशिष्टोत्तरगुणरूपवररत्नविभूषण "विधिनोप्ताद् यथा बीजा-दडकुराऽऽद्युदयः क्रमात् / विकल' शोभते / नं०। फलसिद्धिस्तथा धर्म-बीजादपि विदुर्बुधाः / / 1 / / धम्मवसु-पुं०(धर्मवसु) कौशाम्बीनगरस्थे धर्मघोषधर्मयशसागुरी वपनं धर्मबीजस्य, सत्प्रशंसाऽऽदि तद्वतम्। स्वनामख्याते गुरो, 'कोसंविअजियसेणो, धम्मघोसधम्मजसे।'' आव० तचिन्ताऽऽद्य कुराऽऽदिः स्या-त्फलसिद्धिस्तु निर्वृत्तिः / / 2 / /

Page Navigation
1 ... 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456