Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 15
________________ એનાથી ઉપય પ્રાપ્ત થઈ જ જાય. એથી અહીં પણ અર્થજ્ઞાનરૂપ ઉપેય પ્રાપ્ત થશે જ. આ રીતે પ્રયોજનના કથન દ્વારા સંબંધનું કથન થઈ જ જાય છે.) આથી = અભિધેય વિગેરે આ ગ્રંથમાં હોવાથી આ વિવરણ કરવું યોગ્ય જ છે, નકામું નથી. विशेषार्थ : (१) मा पूर्वपक्षनी तिमid 'अस्याः' २०६ छ बालवानो . (१) 'अभिधेयादिशून्यत्वात्' भे ५६ साथे अने. (२) 'विवरणकरणं' ५६ साथे ५५. તેમાં પહેલા પદ સાથે જોડતી વખતે છઠી વિભક્તિનો અર્થ કરવાનો નથી કેમકે ત્યાં ષષ્ઠી અને ત્વ નો લોપ કરીને જ અર્થ કરવાનો છે. તે આ પ્રમાણે - “આ (ઉપદેશમાલા) વિષય વિગેરેથી शून्य छे. तेथी भानु (७५शमासानु) विव२१।७२१। निरर्थ छ.' આ રીતે પૂર્વપક્ષે પ્રથમ ગાથાને જોઈને પ્રશ્ન ઉઠાવ્યો. (२) 'युक्तं' भi 'त' भूतहतन न सम४di मा (अनट् न।) अर्थमा सम४वो. (3) पूर्वपक्षमा 'अस्या विवरणकरणं' ॥ प्रभाए। ति छ भने उत्तर ५क्षमा 'एतद् विवरण करणं' ॥ प्रभाए। शो छ.४वे सही बने पंतिमा २८ सर्वनामन। विशेष्यो मे ४ नथी. परंतु । छे. पडेटामा ‘अस्याः' थी ७५शमामानु' म अर्थ थाय न्यारे बीमा समास न हो। साथे 'एतद्' सर्वनाम नपुं. मे. वयनमा डोपथी. 'विवरणकरणं' श६ ४ अनु विशेष्य बनशे. नहिं 3 64हेशमाणा'. (४) छन्द 'इति' २०६ ४ भूस्यो छ । उत्तरनी समाप्तिनो सूय छे. હવે પ્રથમ ગાથાની અવતરણિકા કહે છે : तत्राऽऽद्यगाथया शिष्टसमयानुसरणार्थं भावमङ्गलमाह जगचूडामणिभूओ उसभो वीरो तिलोयसिरितिलओ। एगो लोगाइच्चो, एगो चक्खू तिहुयणस्स ॥१॥ जगचूडामणि० गाहा : इयं हि भगवद्गुणोत्कीर्तनार्था, तस्य च निर्जराहेतुतया तपोवद् मङ्गलता स्फुटैवेति। जगत:- भुवनस्य, चूडामणिभूतो महानागस्य शिखारत्नवत् प्रधानो भूतशब्दस्योपमावाचित्वात् जगच्चूडामणिभूतः, अनेन लोकोत्तमत्वमाह। कोऽसौ? वृषभः प्रथमतीर्थकरो वीरश्च। चशब्दस्य लुप्तनिर्दिष्टत्वादेवमुत्तरविशेषणेष्वपि योज्यम्। त्रिलोकश्रियः जगत्त्रयकमलायास्तिलक: - विशेषकस्त्रिलोकश्रीतिलकः, अनेन भुवनभूषकत्वं कथयति। लोक्यत इति लोकः पञ्चास्तिकायात्मको गृह्यते, तस्यादित्यवदादित्यः केवलालोकेन प्रकाशकत्वात्, एक अद्वितीयः, द्रव्यादित्येन तत्प्रकाशायोगाद्, अनेन तु स्वार्थसम्पदं दर्शयति। त्रिभुवनस्य- लोकत्रयवासिविशिष्टामरनरतिर्यग्रुपस्य चक्षुरिव चक्षुर्यथावस्थितपदार्थविलोकनहेतुत्वात्, परार्थप्रयुक्तध्वनीनां सिंहो माणवक इति न्यायेन इवादिविरहेऽपि तदर्थगमनाद्, एकम्-असहायम्, द्रव्यलोचननिरीक्षिते बाधादर्शनात्। पुल्लिङ्गनिर्देशस्तु प्राकृतत्वाददुष्टः,

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138