________________
એનાથી ઉપય પ્રાપ્ત થઈ જ જાય. એથી અહીં પણ અર્થજ્ઞાનરૂપ ઉપેય પ્રાપ્ત થશે જ. આ રીતે પ્રયોજનના કથન દ્વારા સંબંધનું કથન થઈ જ જાય છે.)
આથી = અભિધેય વિગેરે આ ગ્રંથમાં હોવાથી આ વિવરણ કરવું યોગ્ય જ છે, નકામું નથી.
विशेषार्थ : (१) मा पूर्वपक्षनी तिमid 'अस्याः' २०६ छ बालवानो . (१) 'अभिधेयादिशून्यत्वात्' भे ५६ साथे अने. (२) 'विवरणकरणं' ५६ साथे ५५.
તેમાં પહેલા પદ સાથે જોડતી વખતે છઠી વિભક્તિનો અર્થ કરવાનો નથી કેમકે ત્યાં ષષ્ઠી અને ત્વ નો લોપ કરીને જ અર્થ કરવાનો છે. તે આ પ્રમાણે - “આ (ઉપદેશમાલા) વિષય વિગેરેથી शून्य छे. तेथी भानु (७५शमासानु) विव२१।७२१। निरर्थ छ.'
આ રીતે પૂર્વપક્ષે પ્રથમ ગાથાને જોઈને પ્રશ્ન ઉઠાવ્યો. (२) 'युक्तं' भi 'त' भूतहतन न सम४di मा (अनट् न।) अर्थमा सम४वो.
(3) पूर्वपक्षमा 'अस्या विवरणकरणं' ॥ प्रभाए। ति छ भने उत्तर ५क्षमा 'एतद् विवरण करणं' ॥ प्रभाए। शो छ.४वे सही बने पंतिमा २८ सर्वनामन। विशेष्यो मे ४ नथी. परंतु
। छे. पडेटामा ‘अस्याः' थी ७५शमामानु' म अर्थ थाय न्यारे बीमा समास न हो। साथे 'एतद्' सर्वनाम नपुं. मे. वयनमा डोपथी. 'विवरणकरणं' श६ ४ अनु विशेष्य बनशे. नहिं 3 64हेशमाणा'.
(४) छन्द 'इति' २०६ ४ भूस्यो छ । उत्तरनी समाप्तिनो सूय छे. હવે પ્રથમ ગાથાની અવતરણિકા કહે છે : तत्राऽऽद्यगाथया शिष्टसमयानुसरणार्थं भावमङ्गलमाह
जगचूडामणिभूओ उसभो वीरो तिलोयसिरितिलओ।
एगो लोगाइच्चो, एगो चक्खू तिहुयणस्स ॥१॥ जगचूडामणि० गाहा : इयं हि भगवद्गुणोत्कीर्तनार्था, तस्य च निर्जराहेतुतया तपोवद् मङ्गलता स्फुटैवेति। जगत:- भुवनस्य, चूडामणिभूतो महानागस्य शिखारत्नवत् प्रधानो भूतशब्दस्योपमावाचित्वात् जगच्चूडामणिभूतः, अनेन लोकोत्तमत्वमाह। कोऽसौ? वृषभः प्रथमतीर्थकरो वीरश्च। चशब्दस्य लुप्तनिर्दिष्टत्वादेवमुत्तरविशेषणेष्वपि योज्यम्। त्रिलोकश्रियः जगत्त्रयकमलायास्तिलक: - विशेषकस्त्रिलोकश्रीतिलकः, अनेन भुवनभूषकत्वं कथयति। लोक्यत इति लोकः पञ्चास्तिकायात्मको गृह्यते, तस्यादित्यवदादित्यः केवलालोकेन प्रकाशकत्वात्, एक अद्वितीयः, द्रव्यादित्येन तत्प्रकाशायोगाद्, अनेन तु स्वार्थसम्पदं दर्शयति। त्रिभुवनस्य- लोकत्रयवासिविशिष्टामरनरतिर्यग्रुपस्य चक्षुरिव चक्षुर्यथावस्थितपदार्थविलोकनहेतुत्वात्, परार्थप्रयुक्तध्वनीनां सिंहो माणवक इति न्यायेन इवादिविरहेऽपि तदर्थगमनाद्, एकम्-असहायम्, द्रव्यलोचननिरीक्षिते बाधादर्शनात्। पुल्लिङ्गनिर्देशस्तु प्राकृतत्वाददुष्टः,