Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 114
________________ કરાયો છે તેને ક્ષમા કરો = તેની માફી આપો.'’ મુનિ વડે કહેવાયું, ‘“મુનિઓને ક્રોધની કોઈ જગ્યા નથી. અર્થાત્ એમને ક્રોધની જરાય શક્યતા હોતી નથી. તેને = ક્રોધને કરનારા યક્ષને ખુશ કરો.’' તેથી तेखो वडे यक्ष खुश हरायो भुनि प्रतिसामित राया = वहोरावाया, हिव्यो प्रगट थया. “खाशुं छे ?” એ પ્રમાણે ઉત્પન્ન થયેલ કુતૂહલવાળો લોક ઘણાં લોકો આવ્યા અને આ પ્રસંગને જાણીને રાજા खाव्यो, अने (त्यारबाह) भुनिनी हेशनावडे घएां छवो प्रतिषोध पाभ्या. તેથી કુળ પ્રધાન નથી, પણ ગુણો જ પ્રધાન છે. કારણ કે ગુણોના અભાવમાં કુળ અન્કિંચિત્કર = नाभुं छे. ।।४३।। = ७०७०७ किञ्चायमात्मा नटवदपरापररूपैः परावर्तते, ततः कः कुलाभिमानावकाश इत्याह देवो नेरइओ तिय, कीडपयंगु त्ति माणुसो एसो । रुवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥ ४४ ॥ राऊत यदमगुत्तिय, एस सपागु त्ति एस वेयविऊ । सामी दासो पुज्जो, खलो त्ति अघणो धणवइति ॥ ४५ ॥ न वि इत्थ को विनियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो । अन्नुन्नरूववेसो, नड्डु व्व परियत्तए जीवो ॥ ४६ ॥ देवो० गाहा -राऊ० गाहा - न वि इत्थ० गाहा : देवो विबुधो नारक: प्रतीत एव, इतिशब्दाः सर्वे उपदर्शनार्थाः, चशब्दाः समुच्चयार्थाः स्वगताऽनेकभेदसूचका वा, तथा कीटः कृम्यादिः, पतङ्गः शलभः, तिर्यगुपलक्षणं चैतत्; मानुषः पुमान्, एष जीवः परावर्तत इति सर्वत्र क्रिया । 'रूवस्सि' त्ति कमनीयशरीरः, विरूपो विशोभः, सुखं सातं भजते, तच्छीलश्चेति सुखभागी, एवं दुःखभागी । तथा राजा पृथिवीपतिः, द्रमको निःस्वः, एष जीवः श्वपाकश्चाण्डालः, तथा एष एव वेदवित् सामादिवेदानां वेत्ता प्रधानब्राह्मण इत्यर्थः । असकृदेषशब्दग्रहणं पर्यायनिवृत्तावपि जीवद्रव्यस्याऽनुवृत्तिज्ञापनार्थम्, एष एवैको नानारूपेष्वेवं परावर्तते, न सर्वथान्यो भवतीत्यर्थः । तथा स्वामी स्वपोष्यापेक्षया नायको, दासो द्वयक्षरकः, पूज्योऽभ्यर्चनीय उपाध्यायादिः, खलो दुर्जन:, अधनो निर्द्रव्यः, धनपतिरीश्वरः । किञ्च नापि न सम्भाव्यते, अत्र कश्चिन्नियमो Sवश्यम्भावः यथाऽपरे मन्यन्ते पुरुषः पुरुषत्वमश्नुते पशव: पशुत्वमित्यादिरूपः, प्रमाणबाधितत्वात्कर्मवैचित्र्येण भववैचित्र्योपपत्तेः। किं तर्हि ? स्वकर्मविनिविष्टसदृशकृतचेष्टः परावर्तते जीव इति सम्बन्धः। तत्र क्रियत इति कर्म ज्ञानावरणादि स्वस्यात्मनः कर्म स्वकर्म, तस्य विनिविष्टं विनिवेशः, प्रकृतिस्थित्यनुभागप्रदेशात्मकं रचनमित्यर्थः, तस्य सदृशी तदनुरूपा कृता निर्वर्तिता चेष्टा देवादिपर्यायाध्यासरूपो व्यापारो येन स तथेति समासः । दृष्टान्तमाह- अन्योन्यरूपो नानाकारो वेषो १०

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138