Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 133
________________ धन्यास्ताः प्रमदा यासां दुग्धलुब्धमुग्धस्मेरमुखैर्वल्गच्छिरोधरैः स्वतनयैः स्तनौ पीनौ पीयेते, मम पुनर्मन्दभाग्याया नैतत्सम्पन्नमिति सविषादा च दृष्टा कृष्णेन, स प्रणिपत्याह- अम्ब! किमेतत् ? ततः कथितं तया निजाकूतम् । पूरयामि ते मनोरथानित्यभिधायाराधितस्तेन देवः । स प्राह - भविष्यति तनयो दिवश्च्युतः, केवलं जन्मान्तराभ्यस्तकुशलकर्मत्वान्न चिरं गृहे स्थास्यतीति । तदाकर्ण्य कथितं कृष्णेन देवक्याः, प्रतिपन्नं तया । ततो गजस्वप्नसूचित आविर्भूतो गर्भः, जातः क्रमेण दारकः, प्रतिष्ठितं नाम गजसुकुमार इति। प्राप्तो यौवनमुद्वाहितः सोमिलब्राह्मणसुतां माता- पितृभ्यां स पुनरिन्द्रजालमिव जगदसारं मन्यमानो विडम्बनाप्रायं वैषयिकं सुखं चिन्तयन् कारागृहमिव गृहं तदनुरोधात् तावन्तं कालमधिवसति स्म। पश्चान्निवेद्य स्वाभिप्रायं तयोः सम्भाव्य च नानोपायैः विमुक्तस्ताभ्यां कृष्णेन च भगवदरिष्टनेमिपादमूले निष्क्रान्तोऽभ्यस्तद्विविधशिक्षोऽन्यदा द्वारवत्यामेव स्मशाने स्थितः कायोत्सर्गेण कथञ्चित्तद्देशमागतेन दृष्टः सोमिलेन । मद्दुहितरं परिणीय त्यक्तवानयं दुष्टात्मेति समुल्लसितोऽस्य क्रोधः । ततः कृत्वा मृत्तिकया शिरसो वेष्टनं, प्रक्षिप्य तत्र ज्वलिताङ्गारानपक्रान्तोऽसावितरस्यापि ‘अहो ! मन्निमित्तमयं वराकः कश्चित्प्रपतिष्यति घोरे नरके' इति भावनासमीरणसन्धुक्षिते ज्वलति ज्वलने तत्सहाय इव प्रवृद्धः शुक्लध्यानज्वलनः, दग्धं इतरेण शरीरमिव घातिकर्मचतुष्टयं समुत्पन्नं केवलज्ञानम्, अध्यासिता शैलेशी, समाप्तमायुष्कं सम्प्राप्तः परमपदमिति । द्वितीयदिने समागतो विष्णुर्भगवद्वन्दनार्थं, वन्दितः सह मुनिभिर्भगवान् । पश्चात् क्व गजसुकुमार इति तस्य वदतो भगवतोक्तं साधितं तेन स्वकार्यम्। विष्णुराह - कथं ? ततः कथितो भगवता तद्वृत्तान्तः । विष्णुराह - केनेदमनुष्ठितं ? भगवान् आह'यस्य त्वां दृष्ट्वा शिरो विदलिष्यति', प्रविशता च दृष्टो भयेन प्रपलायमानः सोमिलः । कृष्णदर्शनादाविर्भवद्भयोत्कर्षस्य दीर्णं तस्य मस्तकमिति ॥ ५४ ॥ અવતરણિકા : પ્રશ્ન ઃ ગુરુજી ! જ્યારે ગ્લાન સાધુ બનેલા દેવે નન્દિષણનો તિરસ્કાર કર્યો ત્યારે નન્દિર્ષણ વડે શા માટે ક્ષમા કરાઈ ? उत्तर : शिष्य ! क्षमा भोक्षनुं आरए छे भाटे. प्रश्न : गुरुक ! उई रीते ? ઉત્તર ઃ શિષ્ય ! આ પ્રશ્નના ઉત્તરમાં દૃષ્ટાન્તને જણાવવાની ઈચ્છાવાળા ગ્રંથકારશ્રી કહે છે : ગાથાર્થ : પરાક્રમી એવા રાજકુળના ગર્વવાળા ગજસુકુમાલવડે સોમિલ સસરા વડે પોતાનું મસ્તક प्रभ्वषित उराये छते ते प्रडारे क्षमा राई के प्रारे (ते) भोक्षने पाभ्या. ।। ५४ ।। टीडार्थ : (१) पराम्भ = शत्रुने हराववानो उत्साह... खावा पराम्भ सहित ४ होय ते सपराम... पराभवाणुं खेतुं के रा४डुख. ( अर्भधारय) तेनो वातः = पवन भेटले तेवा पोताना रामगुणने बीधे ઉત્પન્ન થયેલ ઉત્કર્ષ (ગર્વ.) એ ગર્વ જેને છે તે સપરાક્રમરાજકુલવાતિક = પરાક્રમી એવા રાજકુળના ગર્વવાળા અથવા સપરાક્રમરાજકુલવાતિકનો અન્ય રીતે સમાસ કરવો. (२) सपराडभने तस्य = गठसुड्डुभावनुं ४ विशेषएा भएावु ठेथी

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138