________________
गतिः पतिमारिकाणामिति सञ्चिन्त्य प्रविष्टाः ज्वलने, सामुदायिककर्मवशादेकत्र पल्ल्यां सञ्जाताश्चौरतयेति। प्रथमहतपत्नीजीवस्तु क्वचिद् ग्रामे जातो दारकः, सुवर्णकारस्त्वन्ययोनिषु पर्यट्य समुत्पन्नस्तद्भगिनीभावेन। पूर्वभववासनावेधादतिमोहोत्कटतया रोदिति सा प्रतिक्षणं, स्पृष्टा कथञ्चिदवाच्यदेशे दारकेण तूष्णीं स्थिता। अयमुपाय इति पुनः पुनः स्पृशत्यसौ, दृष्ट: पितृभ्यां, वारितोऽतिष्ठन्निःसारितो गेहाद् गतः पल्लिं, सजातस्तदधिपतिः, इतरापि वर्धमानप्रबलकामतर्षतया गता कञ्चिद् ग्रामम्। पतितास्तत्र ते चौराः, समर्पितस्तया 'किं मां न नयत' इति वचनेनात्मा तेषां, जाता सर्वेषां पत्नी, तत्कृपया चानीता तैरन्यापि स्त्री, ममेयं रतिविघ्नहेतुरिति सञ्चिन्त्य क्वापि गतेषु तेषु क्षिप्ता तयाऽसौ कूपे, न दृष्टा सा द्वितीया आगतैस्तैः, ततोऽनयैतदनुष्ठितमिति विज्ञायैवं बहुमोहा किमियं सा मद्भगिनी भविष्यतीति सञ्जातशङ्कः पल्लीपतिः श्रुत्वा मद्वार्तामेष समायातो न च शक्नोति प्रष्टुं, तेनोक्तं या सा सा सेति।
अस्यायमर्थो याऽसौ मद्भगिनी सा किमेषा वनवर्तिनी पापा? मयाऽपि कथितं या सा सा सेति। तदाकाऽहो! दुरन्तो विषयसङ्गः तदिदमायातं यदाह कश्चित् -
सर्वाभिरपि नैकोपि तृप्यत्येकाऽपि नाऽखिलैः ।
द्वितीयं द्वावपि द्विष्टः कष्टः स्त्री-पुंससङ्गमः ॥ इति विगणय्य प्रतिबुद्धा बहवः प्राणिन इति। तदनेन सोदर्यागमनरुपः स्वदोषो न प्रकाशितः ॥ ३२ ॥
અવતરણિકા : “પરલોકની વાત જવા દો. (એટલે કે પરલોકમાં પાપો દુઃખી કરે વગેરે વાતને બાજુમાં મૂકો) આ લોકમાં પણ પાપો સાધ્વસ = લજ્જાના હેતુ = કારણ હોવાથી વાણીને પણ નાશ કરે છે (એટલે કે એ પાપો થતાં તો થઈ જાય પણ પછી એ બોલવામાં પણ જીભ ઉપડતી હોતી નથી, વાણી અટકી પડતી હોય છે.)” આ વાતને ગ્રંથકારશ્રી કહે છે -
ગાથાર્થ ? જીવોના એવા પ્રકારના (= અત્યંત ખરાબ) પાપાનુષ્ઠાનો હોય છે કે જે) કહેવાને પણ સુદુષ્કર છે.
"भगवन्! 80 स स स ?'' मा। मारनु (इणमो) तने (प्रस्तुत विषयमi) दृष्टांत (अपाय छ.) ।। ३२ ।। ટીકાર્ય : જીવોના પાપચરિતો = પાપાનુષ્ઠાનો = ખરાબ ચેષ્ટાઓ આ પ્રમાણે બોલવાને પણ सुष्टु = अत्यंत सारी रात दुःशय होय छे.
प्रश्न : २७ ! जोन प्रभारी बोलवाने ५५६: श७५ छ ?
उत्तर : शिष्य ! "भगवन्! 21 स. स. स.?" unारनुं तने दृष्टान्त छ. मेट , मा પદાર્થના બોધમાં તને આવા પ્રકારનું દૃષ્ટાંત આપું છું. આથી પાપાનુષ્ઠાનો કોઈ પણ રીતે કરવા યોગ્ય नथी. तात्पर्य छे.
હવે કથાનક કહેવાય છે,