Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
વેષ પરિવર્તનવડે માત્ર લોકો સાથેની છેતરામણી છે. બીજું કશું નથી..
विशेषार्थ : गाथाभांना ननु शब्द ना न नो 'यतिधर्मो न' । त्यां अन्वय थयो जने नु शब्द 'अहम् एवं वितर्कयामि' २ अर्थमां वपरायो. जील व्याख्यानुं भूण ननु शब्दनो खा रीतनो अन्वय भएावो.
ஸ்ஸ்ஸ்
तदनेन बाह्यग्रन्थत्यागं प्रतिपाद्याऽधुनोपलक्षणत्वेन कुलाभिमानरूपान्तरग्रन्थत्यागार्थमिदमाहकिं आसि नंदिसेणस्स, कुलं? जं हरिकुलस्स विमलस्स । आसी पियामहो सुचरिएण वसुदेवनामो त्ति ।। ५२ ॥ विज्जाहरीहिं सहरिसं, नरिंददुहियाहिं अहमहंतीहिं । जं परिथज्जइ तइया, वसुदेवो तं तवस्स फलं ॥ ५३ ॥
किं आसिo गाहा - विज्जाहरीहिं० गाहा : उक्तमेवेदं प्राक् मातङ्गबलर्षिकथानके, किं पुनरुच्यते इति चेन्न, उपदेशे तु पुनरुक्तताया अदोषत्वात्, उक्तं च -
सञ्झायज्झाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य, न होंति पुणरुत्तदोसाओ ॥ १ ॥ अथवा तत्रेहलोके कुलस्याऽप्रधान्यमुक्तं गुणानां पूज्यताद्वारेण । इह तु परलोकमधिकृत्येति न दोषः। एवमुत्तरत्राप्यपौनरूक्त्यं स्वधिया योज्यमिति । तत्र तावत्सुखबोधार्थं कथानकं कथ्यते, पश्चाद् गाथार्थः कथयिष्यते ।
नन्दिग्रामे चक्रचरधिग्वर्णदारकस्य नन्दिषेणनाम्नो अव्यक्तस्यैव मृतौ माता - पितरौ, स्थितो मातुलसमीपे । किमत्र कर्म मुधिकया करोषि ? किं वा न दारसङ्ग्रहणं द्रव्योपार्जनद्वारेणेति ? विप्रतारितोऽसौ लोकैः । ततो निर्गन्तुकामः ‘स्वसुतां ते दास्यामीति' वदता विधृतो मातुलेन । यौवनस्था चोपस्थापिता सा तस्य तेन, तया च तं निरीक्ष्य तद्दौर्भाग्य - वैरूप्याभ्यां जातवैमुख्यया पितरं प्रत्युक्तं यदि मामस्मै दास्यसि ततोऽहं मरिष्ये। ततो द्वितीयां दास्यामि, इयं तु नेच्छतीति सम्भाव्य धृतो निर्गच्छन्नसौ तेन । एवं सप्तभिस्तत्सुताभिर्मरणाभ्युपगमेनानिष्टस्य जातमस्य वैराग्यं, चिन्तितमनेन स्वपापतरुफलमिदं, तत् किं दारसङ्ग्रहेण ? करोमि तदुन्मूलने यत्नमिति सञ्चिन्त्याटता तेन दृष्टः कश्चिदाचार्यः, धर्मं श्रुत्वा प्रव्रजितस्तत्सकाशे। अभ्यस्तक्रियाकलापो गृहीतागमश्च पञ्चशतिकगच्छस्य गृहीताभिग्रहो वैयावृत्यं कर्तुमारब्धः। कुर्वतश्च सोत्साहं कृतकृत्यमात्मानं भावयतो गतो बहुः कालः ।
अन्यदा स्वसभायां — धन्यः कृतार्थो नन्दिषेणो यो देवैरपि न धर्माच्च्याव्यते' इति श्लाघितः शक्रेण । तदश्रद्धानोऽवतीर्णः कश्चिद्देवः । स्थित्वा साधूपाश्रयद्वारे स प्राह- अटव्यां ग्लानस्तपस्वी तिष्ठतीति । तदाकर्ण्य षष्ठपारणके गृहीतप्रथमकवलस्तं परित्यज्य सहसा निर्गतो नन्दिषेण: परिपृच्छ्य तं प्रदेशमवस्थां च प्रविष्टः पानकौषधाद्यर्थं गोचरे । देवविहितानेषणामदीनमनस्को लाभान्तरायक्षयोपशमस्योत्कटतया निर्जित्य गृहीत्वैषणीयं पानकादिकं गतस्तं प्रदेशम् । दर्शितो देवेनाशुचिबीभत्सो 'धिग्दुर्मुण्ड ! स्वोदरभरणाक्षणिक!' इत्यादिकर्कशवचनैर्विरारट्यमानो ग्लानसाधुः ।
-૧૧૬:

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138