Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 90
________________ અવતરણિકા : આ કારણે જ = હજારો ઉપદેશોવડે પણ કેટલાકો પ્રતિબોધ પામતા નથી તેથી જ બ્રહ્મદત્તની જેમ તેઓના અપાયને દેખાડતા ગ્રંથકારશ્રી કહે છે – ગાથાર્થ : હાથીના કાન જેવી ચંચળ, અપરિત્યક્ત એવી રાજ્યલક્ષ્મી ને લીધે જીવો પોતાના दुर्भ३पी म्यराथी लरायेसो छे भर देखो वडे खेवा छतां त्यारपछी नरम्भां पडे छे. ।। ३१ ।। ટીકાર્થ : હાથીના કાન જેવી ચંચળ, (છતાં) નહીં છોડાયેલી એવી રાજલક્ષ્મી ને લીધે જીવો પોતાના પાપોરૂપી કચરાના પૂર્ણ કરાયેલા ભર = કોઠી, પેટી વિગેરે વસ્તુઓ ભરવાના સાધનવાળા છતાં ત્યારબાદ નરકમાં જાય છે. એટલે કે રાજ્યના ભોગવટા દ્વારા કરેલા પાપોથી જીવ પોતે નરકમાં જાય છે. ।।૩૧।। विशेषार्थ : (१) स्वकर्मकलमलभृतभराः नो सभास खा रीते - सौ प्रथम अवधारण तत्पुरुष. स्वकर्म एव कलमलम् इति स्वकर्मकलमलम् वे षष्ठी तत्पुरुष अन्तर्गत बहुव्रीही 'स्वकर्मकलमलस्य भृतः भर: यैः ते इति स्वकर्मकलमलभृतभराः (२) नरम्भां पतन थवामां आरए। 'नही त्यभयेस रासक्ष्मी' छे. तेथी "राजलक्ष्म्या शब्दभां रहेस तृतीया विभक्ति हेतु अर्थमां छे.” जेवुं सूयन टीडीआर श्रीजे 'हेतुभूतया' शब्द द्वारा उरी छीघो. ஸ்ஸ்ஸ் आसतां तावत् परत्रेहापि पापानि साध्वसहेतुत्वाद् वाचमपि नाशयन्तीत्याह वोत्तूण वि जीवाणं, सुदुक्कराई ति पावचरियाई । भयवं जा सा सा सा, पच्चाएसो हु इणमो ते ।। ३२ ।। वोत्तूण वि० गाहा: वक्तुमपि जीवानां सुदुष्कराणि सुष्ठु दुःशकानि इत्येवं पापचरितानि दुष्टचेष्टितानि, भगवन्! या सा सा सेत्यनेन दृष्टान्तं सूचयति, शिष्यं प्रत्याह - प्रत्यादेशो दृष्टान्तो हु: पूरणार्थः अयम् एवम्भूतस्ते तव, अतः पापचरितानि न कथञ्चित् कार्याणीत्यभिप्रायः । कथानकमधुनामहावीरस्य भगवतः समवसरणे भिल्लः कश्चिन्मनसा पृच्छति स्म । भगवानाह भद्र! वाचा पृच्छ, स प्राह भगवन् ! या सा सा सेति ?, भगवतोक्तं- भद्र! या सा सा सेति, गतो भिल्लः । ततो गौतमो लोकप्रबोधनार्थम् आह- 'किमनेन पृष्टं ? किं वा भट्टारकैः कथितं ? ' ततो भगवांस्तद्वृत्तान्तमाचचक्षेवसन्तपुरेऽनङ्गसेननामा सुवर्णकारः स्त्रीलोलतया ईप्सितदानप्रदानेन निजरूपोपहसितामरसुन्दरीणां तरुणस्त्रीणां पञ्चशतानि पत्नीत्वेन मेलयित्वेर्ष्यापरतया प्रासादे निधाय रक्षन्नास्ते स्म । न च स्वपरिभोगवतीं विहायान्यासां संस्कारं कर्तुं ददौ । अन्यदाऽनिच्छन्नीतो मित्रेण प्रकरणे । अवसरोऽयमिति कृतस्नानविलेपनाभरणनेपथ्या हस्तन्यस्तदर्पणाः क्रीडितुमारब्धा पत्न्यः । समायातोऽसौ गतः कोपं, गृहीत्वैका हता मर्मसु वियुक्ताऽसुभिः, चिन्तितमन्याभिरस्मानप्येवं करिष्यति, भयेन मुक्ता युगपदादर्शकास्तस्योपरि मृतश्च, मृते च तस्मिन् सञ्जातः पश्चात्ताप:, नान्या ७८ -

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138