Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 84
________________ चित्रसम्भूतनामानौ श्रमणको सन्तौ गतौ गजपुरं, प्रविष्टोऽयं गोचरे, खलीकृतो नमुचिमन्त्रिणा, सञ्जातकोपतया तेजोनिसर्गोद्यतेन मुक्तो वदनेन धूमः, समाकुलीभूताच्च जनाद्विज्ञाय वृत्तान्तमागतस्तत्र सनत्कुमारचक्रवर्ती, ततस्तेन मया चोपशमितः कृच्छ्रेण, प्रपन्नावानशनं, वन्दितौ च सान्तःपुरेण चक्रवर्तिना, ततः स्त्रीरत्नाऽलकसंस्पर्शवेदनजाताऽभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन निदानं, तदिदं विजृम्भते। अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति गतोऽन्यत्र मुनिः, कालेन मोक्षं च। इतरस्तु सप्तमनरकपृथिवीमगमदिति। द्वितीयकथानकमधुना - पाटलिपुत्रे कोणिकसुतोदायिराजेनाऽहारि राज्यं कस्यचिन्नृपतेः, तत्सुतो जगामोजयिनी, तस्याः प्रभोरुदायिमत्सरिणः पुरतोऽसावाह 'अहं तं मारयिष्ये,' भवता तु साहाय्यं कार्यमित्यभिधाय गतः स पाटलिपुत्रे, चिरादप्राप्तान्योपायेन अनिवारितप्रवेशतदभ्यर्हिताऽऽचार्यसमीपे प्रपन्नं तेन साधुलिङ्गम्। अभ्यस्ता द्विविधा शिक्षा, रञ्जिताः साधवः, स्थितस्तन्मध्ये द्वादशवर्षाणि। स चोदायिनृपोऽष्टमीचतुर्दश्यादिषु पौषधं विधत्ते स्म। सूरयस्तद्धर्मदेशनार्थं रात्रौ गच्छन्ति स्म। स चान्तरान्तरा प्रवर्तमानोऽप्यपरिणतत्वान्न नीतः पूर्वम्। तदा तु विकालवेलायां प्रवृत्तेषु गुरुषु झटित्युपस्थितो नीतः। ततो धर्मदेशनया स्थित्वा प्रसुप्तयोर्गुरुनृपयोः पूर्वगृहीतां कङ्कलोहशस्त्रिकां राजगलके निधायाऽपक्रान्तोऽसौ न निवारितो राज्ञ आरक्षकैर्मुनिरिति कृत्वा। रुधिरसेकाद्विबुद्धाः सूरयः, न दृष्टः साधुः, दृष्टं तद्विलसितं, ततो 'नान्यः प्रवचनमालिन्यक्षालनोपाय' इति सञ्चिन्त्य दत्तसिद्धाऽऽलोचनेन नमस्कारपूर्वकमापूर्य धर्मध्यानं दत्ता सैव शस्त्रिका निजगले इति। __ इतरस्तु गतो निजराजमूलम्। कथितो वृत्तान्तः, अद्रष्टव्यस्त्वमपसर दृष्टिमार्गाद्' इति निष्कासितस्तेन। तिष्ठतश्च साधुमध्ये तावन्तं कालमवश्यंभावीन्युपदेशसहस्राणि न चासौ तैर्बुद्धस्तद्वदन्योऽपि कश्चित् क्लिष्टजन्तुर्न बुध्यत इत्युपनयः ।। ३० ॥ અવતરણિકા : તે આ વાત = “સાંસારિક સુખ એ સુખ નથી' એ વાત અનેક પ્રકારે પણ કહેવાતી છતી ભારેકર્મી જીવોના મનમાં લાગતી નથી = ઉતરતી નથી હોતી એ હકીકત છે અને એટલેજ ગ્રંથકારશ્રી પણ એ હકીકતને કહે છે કે : ગાથાર્થ ઃ હજારો ઉપદેશો વડે પણ બોધ પમાડાતો કોઈક જ (ભારેકર્મી) જીવ બોધ પામતો હોતો નથી. (પ્રશ્નઃ એવા જીવનું કોઈ દૃષ્ટાંત મળે? ) જેમકે બ્રહ્મદત્ત રાજા અને ઉદાયી રાજા ને भारना। (अमवी मेवो विनयरत्न साधु). ।।30।। ટીકાર્ય હજારો ઉપદેશો વડે પણ બોધ પમાડાતો કોઈક જ (ભારેકર્મી જીવ) બોધ પામતો નથી. प्रश्न : ओना = व्यतिना आधारे तमे भात जरी २६॥ छो? भेट छ : જે રીતે બ્રહ્મદત્ત રાજા અને ઉદાયી રાજાને મારનારો (હજારો ઉપદેશો વડે પણ બોધ ન પામ્યા તેમ કેટલાક જ જીવો બોધ નથી પામતાં.) wi छठे 'चेव' शमां ‘एव' १२ छ तनो संबंध 'कोई' = 'कश्चित्' साथे ७२वानो छ (अ टीम तीहीधा छे.)

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138