________________
(५) मा 'तावत्' श०६ प्रस्तुत पात ५२ भार भूव। संस्कृतनी शेलविशेष३५. १५२रात श६ छ. એનો બીજો કોઈ વિશેષ અર્થ કરવાનો નથી.
(६) 'यत्तदोः नित्यसंबन्धः' मेटच्या 'य'र्नु ३५ डोय त्या 'त'नु ३५ होय ४ (प्रत्यक्ष ५) न पातुं डोय तो अध्यारथी ५९। सम देवान)' को नियम छ. मेथी मही 'यदि तावद्भगवन्तौ...' म 'यदि' मे यहनु ३५ छ. ५९। 'अतोऽन्येन' शब्द ५। 'तर्हि' मे तनु રૂપ હોવું જોઈએ તે ન હોવા છતાં પણ અહીં સમજવાનું છે અને એ પ્રમાણે જ અમે ઉપર ટીકાર્યમાં અર્થ કર્યો છે.
லலல न केवलं तपःकर्म, क्षमाऽपि भगवच्चरितमाकलय्य कर्तव्येत्याह
जइ ता तिलोयनाहो, विसहइ बहुयाइं असरिसजणस्स ।
इय जीयंतकराइं, एस खमा सव्वसाहूणं ॥ ३ ॥ 'जइ ता०' गाहा : तत्र भगवानृषभो निरुपसर्ग विहृतः, अतो न तद्द्वारेणोपदेशः, वीरेण पुनर्भगवता विहरता जन्मान्तरजनितकर्मशेषोपढौकितैरमर-नर-पशुभिर्विहितानि प्राकृतजनदुर्विषहाणि जीवितान्तकारीणि कदर्थनानि तितिक्षितानि, ततश्च यदि तावत्, यदीत्यभ्युपगमे, तावदिति क्रमार्थः, अभ्युपगतोऽयं क्रमः, त्रिलोकनाथो भुवनत्रयभर्ता विषहते क्षमते बहूनि नानारूपाणि असदृशजनस्य नीचतयात्मनोऽतुल्यलोकस्य सम्बन्धीनीत्यर्थः। असदृशग्रहणं च नीचजन-विहितकदर्थनाया दुर्विषहत्वज्ञापनार्थम् । जीवनं जीवः प्राणधारणम्, तस्य अन्तो विनाशः, तत्करणशीलानि जीवितान्तकराणि दुष्टचेष्टितानीति गम्यते। इतिशब्देनोपसर्गकालभाविनं प्राणप्रहाणकरणदक्षं सङ्गमकचक्रमोक्षादिकं प्रकारं द्योतयति, विनेयमधिकृत्याह - एषाऽनन्तरोदितैवंरूपा प्राणच्यावनप्रवृत्तेऽपि परे माध्यस्थ्यकरणलक्षणा क्षमा शान्तिः सर्वसाधूनां समस्तयतीनां, भगवदनुष्ठानं हृदि निधाय सर्वसाधुभिरेवं प्राकृतजनविहितमपि तर्जन ताडनादिकं क्षन्तव्यमिति भावः ।। ३ ।।
सवतरsि : ‘मात्र त५: ४ (प्रभुने न४२ समक्ष २।जीने ४२ भे) नही, (परंतु) क्षमा પણ ભગવાનના ચરિત્રને જાણીને કરવા યોગ્ય છે (અર્થાત્ જેમ પ્રભુના તપને જોઈને તપ કરવાનો છે તેમ પ્રભુના ચરિત્રમાં પ્રભુની ક્ષમાને પણ બરાબર જાણીને એવી ક્ષમા પણ ધારણ કરવા યોગ્ય છે.)” એ वातन ग्रंथा२श्री छ :
ગાથાર્થઃ જો ખરેખર ત્રણ લોકના નાથ (એવા પણ પ્રભુ) (પોતાનાથી) અસમાન એવા લોકના એવા પ્રકારના જીવના અંતને કરનારા, ઘણા એવા (દુષ્ટ આચરણોને) (એમના જીવન દરમ્યાન) सन २i डोय. (तो) 0 = सारनी क्षमा सर्वसाधुसोनी होती . ।। 3 ।।