Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 100
________________ ત્યારબાદ માતા-પિતા-વહુ-પરિવારવાળા પ્રભવથી પરિવરેલો = વીંટળાયેલો = યુક્ત ભવ્યજીવોની બુદ્ધિને સંસારથી વિમુખ કરતો જંબુ સુધર્માસ્વામીના ચરણોમાં દીક્ષિત થયો. ।। ૩૬ ।। ஸ்ஸ்ஸ் ननु कथमसौ क्रूरकर्मा प्रभवः प्रतिबुद्ध ? इत्युच्यते धर्ममाहात्म्यात्, तथा चाह दीसंति परमघोरा वि, पवरधम्मप्पभावपडिबुद्धा । जह सो चिलाइपुत्तो, पडिबुद्धो सुंसुमाणाए ।। ३७ ।। दीसंति० गाहा : दृश्यन्ते परमघोरा अपि प्रधानरौद्रा अपि प्राणिन इति गम्यते, प्रवरधर्मप्रभावप्रतिबुद्धा इति अर्हद्दर्शितोत्तमधर्ममाहात्म्याद्व्यपगतमिथ्यात्वनिद्रा उपलभ्यन्त इत्यर्थः, किंवदित्याह - यथासौ चिलातीपुत्रः प्रतिबुद्धः सुसुमाज्ञाते सुंसुमोदाहरणे इति समासार्थः, व्यासार्थः कथानकगम्यस्तच्चेदम्राजगृहे धनश्रेष्ठिना स्वदासीदारकश्चिलातीपुत्रः स्वदुहितुः सुंसुमायाः बालग्राहोऽकारि । कृतदुष्टचेष्टितो निःसारितो गेहाद् गतः पल्लिम् । अतिसाहसिकत्वाज्जातस्तदधिपतिः । अन्यदा युष्माकं धनं मम सुंसुमेति प्रतिज्ञाय बहूंस्तस्करान् मीलयित्वा पतितो धनगेहे, विलुप्तं सदनं गृहीतसुंसुमः प्रवृत्तः पल्लीं प्रति, पश्चाल्लग्नस्तस्य सपुत्रपरिकरो धन:, ततो निर्वोढुमशक्नुवता मेयमन्यस्यापि भवत्विति सञ्चिन्त्य छिन्नमसिना सुंसुमायाः शिरस्तेन, गतप्रयोजनत्वात् निवृत्ता धनादयः । तेनापि गच्छता दृष्टः कायोत्सर्गस्थो मुनिरुक्तश्च खड्गमुद्गीर्य 'कथय मे धर्मम्' इति, ततः प्रतिभोत्स्यतेऽयमित्यतिशयेन विज्ञाय मुनिनोक्तम् ' उपशमो विवेकः संवर' इति कर्तव्य इति शेषः । ततो नाऽयं विप्रतारयति, मम च कृतबहुपापस्य नान्यथा शुद्धिः, करोम्येतद्वचनमिति सञ्चिन्त्य गतस्तदासन्नभूभागं, चिन्तयितुमारब्धं किमनेनोक्तम् ? आः ज्ञातम् ! उपशमः क्रोधादीनां कर्तव्यः, कृतोऽसौ मया यावज्जीवं तत्त्यागात् । विवेकस्त्यागो बाह्यस्य कार्य इति त्यक्तं सह करवालेन करस्थं मस्तकम् । संवरो दुष्टयोगानां संवरणं कर्तव्यमिति निरुद्धकायवाक्प्रसरो मनसीदमेव पदत्रयं चिन्तयन् स्थितः कायोत्सर्गेण । शोणितगन्धेन च खादितुमारब्धास्तच्छरीरकं वज्रतुण्डाः पिपीलिकाः, कृतः समन्ततश्चालनीसङ्काशः, तथापि त्यक्तोऽयं मया कायः इति धिया न चलितो ध्यानात्, दग्धं बहुपापं, प्राप्तोऽर्धतृतीयाहोरात्रैर्देवलोकं चिलातीपुत्र इति ॥ ३७ ॥ अवतरशिडा : प्रश्न : गुरुक ! डूरर्भी खा प्रभव देवी रीते प्रतिषोध पाभ्यो ? उत्तर : शिष्य ! धर्मना प्रभावथी.. ख ४ वातने ग्रंथारश्री उहे छे - ગાથાર્થ ઃ ૫૨મ ઘોર એવા પણ (જીવો) પ્રવરધર્મના પ્રભાવથી પ્રતિબોધ પામેલા દેખાય છે. જેમ : सुंसुभाना उछाहरएामां ते शिवाती पुत्र प्रतिबोध पाभ्यो ।। 3७ ।। ટીકાર્થ : અતિરૌદ્ર = અતિક્રૂર એવા પણ જીવો અરિહંતે દેખાડેલા ઉત્તમ ધર્મના પ્રભાવથી નાશ थयेस मिथ्यात्व३ची निद्रावाणा भगाय छे. ('प्राणिनः ' शब्द गाथामां नहिं सजेसो होवा छतां પ્રસ્તુતના આધારે જણાય છે.)

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138