Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाताधर्मकथासूत्र खराणि-शृङ्गाणि पर्वतोपरितनप्रदेशाश्व, प्रचुराणि-अधिकानि यत्र स तथा, ततः कर्मधारयः । ' अच्छर-गण-देव संघ-चारण-विज्जाहर मिहुण-संविचिन्ने' अप्सरोगण-देवसंघ-चारण-विद्याधरमिथुन-संविचीर्णः-अप्सरसां गणाच, देवसं. घाश्च, चारणाः गगनगमनलब्धिमन्तो मुनिविशेषाः, विद्याधराणां मिथुनानि च तैः संविचीर्णः आसे वितः, 'निच्चच्छणए दसारवरवीरपुरिसतेलोकबलबगाणं' नित्य क्षणकः दशाहवरवीरपुरुषत्रैलोक्यवलवतां, दशार्हाः समुद्रविजयादयः दश, तेषु मध्ये वरास्त एव वीरा धीरपुरुषाः ते चामी-रैलोक्यादपि बलवन्तः, अतुलबलनेमिनाथ युक्तत्वात् तेषां - नित्यक्षणका नित्योत्सवस्थानम् , तेषां सर्वे उत्सवा स्तत्र भवन्तीति भावः । दशदशार्हाणां नामानि यथा
"समुद्दविजयो अक्खोभो थिमिओ सागरी हिमवं ।
अयलो धरणो पूरणो अभिचंदो वसुदेवोत्ति " ॥१॥ इति ॥ भागों से तथा अनेक शिखरों से यह प्रचुर था अर्थात् ये तट, कटक आदि इस में अधिक थे। (अच्छरगणदेवसंघचारणविज्जाहरमिहुसंविचिन्ने ) अप्सराओं के गणों से, देवसंघों से गगन में गमन करने की लब्धि युक्त मुनि विशेषों से, और विद्याधरों के मिथुनों से यह सदा सेवित रहता था । (निच्चचच्छणए दसारवरवीरपुरिसते लोकबलवगाणं ) समुद्र विजयादिक दश दशाों के बीच में उत्तम धीरवीर पुरुषों का जो की अतुल बलधारी नेमिनाथ से युक्त होने के कारण तीन लोक से भी बलवान थे यह नित्योत्सव का स्थान था। उन के समस्त उत्सव यहीं होते रहते थे। दश दशा) के नाम इस प्रकार हैं- १, समुद्र विजय २, अक्षोभ ३, स्तिमित ४, सागर અથવા ગર્તે થેડા આગળના ભાગથી નમતા અનેક પર્વત ભાગે તેમજ ઘણાં શિખરોથી તે પ્રચુરરૂપથી યુક્ત હતા. એટલે કે તટ, કટક વગેરે તે પર્વતમાં ५०४ प्रभामा उता. ( अच्छरगण देवसंघचारणविजाहरमिहणसंविचिन्ने ) अस
એના ગણેથી, દેવસંઘેથી ગગન માગે ગમન કરતા મુનિ વિશેષેથી, भने विद्याधना युरोथी ते ५ स! सेवित २३ ता. ( निच्चचच्छणए दसारवरवीरपुरिसतेल्लोकबलवगाण ) समुद्र विभय पोरे ४० शामा ઉત્તમ ધીર વીર પુરુષેન-કે જેઓ અતુલ બળશાળી નેમિનાથથી યુક્ત હોવાને કારણે ત્રણે લોકથી બળવાન હતા–આ નિત્યોત્સવ માટેનું સ્થાન હતું તેમના બધા ઉત્સવો અહીં જ થતા હતા દશ દશાહના નામે આ પ્રમાણે છેસમુદ્રવિજ્ય, ૨ અક્ષોભ ૩ તિમિત, ૪ સાગર, ૫ હિમવાન, ૬ અચલ,
For Private And Personal Use Only