SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [Type text] पणित्ति- प्रतिज्ञप्तः । बृह० २५ आ । पडिणिज्जाएमि. प्रतिनिर्यातयामि समर्पयामि। ज्ञाता० आगम - सागर- कोषः ( भाग :- ३) ११८ | पडिणिभोवण्णास प्रतिनिभोपन्यासः । उपन्यासस्य तृतीय-भेदः। दश पा पडिणियं- प्रत्यनीकं-यद् आहारादिकाले वन्दते तत्, कृतिकर्मणि सप्तदशो भेदः । आव ० ५४४ । पडिणीए- प्रत्यनीकः-प्रतिकूलवर्त्ती दोषानीकं प्रति वर्तत इति । उत्त०४४ प्रत्यनीकः । ओघ० ४९ । डिणी प्रतिमुञ्चति । दशकै ९८८ पडिणीय प्रत्यनीकः । आव २०३ | प्रत्यनीकः प्रतिकूलः । स्था० १६९। प्रत्यनीकम् । आव० ८४४ | प्रत्यनीकःप्रतिकूलवृत्तिः । ज्ञाता० ८७ पडिणीयत्ता - प्रत्यनीकता कार्योपघातकता । भग० ६८१ । पडिणीयय- प्रत्यनीकः कार्योपघातकः । जम्बू० १२३ | पडिणीयया- प्रत्यनीकता। आव० ६२० प्रत्यनीकता सामान्येन प्रतिकूलता। भग० ४११ । पडिण्णा प्रतिज्ञा स्यादवादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षा-वधारणम्। आचा० १३३ | पडितप्पह- वैयावृत्त्यं कुरुत ओघ० १८० पडिथद्ध- प्रतिस्तब्धः प्रतिबद्ध । उत्त० ३६८ | पडिदार- पतिद्वारं-द्वारमेव । प्रश्र्न० ५९ । प्रतिद्वारंमूलद्वा-रानान्तरालवर्त्तिलघुद्वारम् । जीवा० १६०॥ पडिवासी प्रतिदासी दशकै० १०० पडिदिस प्रतिदिक् विदिक् । प्रज्ञा० १०५ | प्रतिदिक। सूर्य २६ प्रतिदिक । विदिक जीवा० ३९ प्रजा० ३२९॥ पडिदिसि प्रतदिश-विदिशः स्था० २५११ पडिदुवार प्रतिद्वारं अवान्तरद्वारम् । सम० १३८ ॥ प्रतिद्वारं स्थूलद्वारावान्तरालवर्तिलघुद्वारम् । प्रज्ञा८६। प्रतिद्वारं मूलद्वारावान्तरालवर्तिलघुद्द्वारम् । जम्बू॰ ७६। प्रतिद्द्वारं बाह्यद्वारम्। जम्बू० ३६६ पडिनिकास सदृशः । ज० ५७ | पडिनिभे यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तुत्तरादानायोपनीयते सा प्रतिनिभः । स्था० २५४, २६०१ पडिनियत्ता प्रतिनिवृत्ता । आव० ५१७ मुनि दीपरत्नसागरजी रचित [Type text] पडिनियत्तो प्रतिनिवृत्तः उत्त० ३०४१ पडिनिवेस प्रतिनिवेश: एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणः । स्था० २८५ प्रतिनिवेशः । आव० २१८ | द्वेषः । आउ ० | पडिनिसंतंसि विश्रान्ता यस्मिन् मनुष्या इतीह दृष्टव्यं अथवा सन्ध्याकालसमये सति प्रतिनिश्रान्त । ज्ञाता० १४७ | पडिनिस्सीए- प्रतिनिश्चितं उपरिवर्ति । दशके 1991 पडिन्ना- प्रतिज्ञा-आकाङ्क्षा। सूत्र० १८८। पडिपक्ख प्रतिपक्ष-विसदृशः पक्षः असदृश इति । ओघ २३१ डिपो दोहं गामाणं अवरे मज्झे खेत्ते खलए वा पह पडिपो भण्णति, उभामाङ्गतस्स वा अभिमुहो पहे मिलिज्जा एस पडिपहो। निशी. १२२ अ पन्थानं प्रति प्रतिपथः । आचा० ३३८ \ पडिपाय- मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादः प्रति पादः । जम्बू• २८५ पडिपुंजिया- प्रतिपुंजिता चन्दनादिचर्चिता । ज्ञाता० १२| पडिपुच्छड़ पुनः पृच्छति प्रतिपृच्छति तच्च तमशङ्कितं करोतीति। आव २६| पडिपुच्छाई प्रतिपृच्छति प्रश्नयति । उत्त० ४७३ | पडिपुच्छण प्रतिपृच्छा- आदिष्टस्य कार्यस्य करणकाले पुनः प्रच्छनम्। बृह० २२२अ प्रतिपच्छनं. शरीरादिवार्ता प्रश्नः ज्ञाता० ४४ पडिपुच्छणा- प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः । भग० ११५१ प्रतिप्रच्छना ओघ १५१ शकिते सूत्रादी शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना । स्था० १९० | पुच्छन्न प्रथणं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नम्, सम्यक्त्वपरक्रमे विंशतितमं दद्वारम् । उत्त० ५८४ | पडिपुच्छा- ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छन्नं प्रतिप्रच्छना अनुयो० १०३॥ गुरोः पुनः प्रच्छन प्रतिप्रच्छना अनुयो० १०३ । प्रतिपृच्छा त्वालापकः । भग० ३५२१ दशधा सामाचार्या सप्तमी स्था० ४९९ प्रतिपृच्छा-प्राड्नियुक्तेनापि कारणकाले कार्या निषिद्धेन वा प्रायोजनतः कर्तुकामेनेति । आव० २५श स्था० ५०१ | [170] * आगम- सागर- कोषः " [3]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy