Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
तृतीयाध्यायः
[ ७७
विभयमाणे ।
जम्बूद्वीप० सूत्र १५. जम्बुद्दीवे छ वासहरपव्वता पण्णत्ता, तंजहा-चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रुप्पि सिहरी।
स्थानांग स्थान ६ सूत्र ५२४. छाया- विभज्यमानः।
जम्बूद्वीपे षट् वर्षधरपर्वताः प्रज्ञप्तास्तद्यथा-क्षुद्रहिमवान्, महा
हिमवान् , निषिधः, नीलवान, रुक्मिः, शिखरी। भाषा टीका - जम्बूद्वीप में उन सात क्षेत्रों को बांटने वाले (पूर्व से पश्चिम तक लम्बे) छै कुलाचल पर्वत हैं । वह इस प्रकार हैं - छोटा हिमवान् , महाहिमवान्, निषिध, नील, रुक्मि और शिखरी।
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः।
३. १३. चुल्लहिमवंते जंबुद्दीवे.......सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूवे । इत्यादि ।
जम्बू० वक्षस्कार ४ सू० ७२. महाहिमवंते णाम......सव्वरयणामए ।
जम्बू० स० ७६. निसहे णाम.......सव्वतपणिज्जमए ।
जम्बू सू० ८३. णीलवंते णाम.......सव्ववेरूलिमामए ।
जम्बृ० सू० ११०. रूप्पिणाम...... सव्वरूप्पामए ।
जम्बू० सू०१११.