Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
सप्तमोऽध्यायः
[ १६९
स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः।
७, २७. - थूलगअदिण्णादाणस्स पंचअइयारा जाणियव्वा, न समायरियव्वा, तं जहा-तेनाहड़े, तकरप्पउगे, विरुद्धरजाइकम्मे, कुडतुल्लकूडमाणे, तप्पड़िरूवगववहारे । छाया- स्थूलादत्तादानस्य पञ्चातिचाराः ज्ञातव्याः, न समाचरितव्याः,
तद्यथा-स्तेनाहृतं, तस्करप्रयोगः, विरुद्धराज्यातिक्रमः, कूटतुला
कूटमानः, तत्पतिरूपकव्यवहारः ।। भाषा टीका - स्थूल चोरी के पांच अतिचार जानने चाहियें । उनको कभी न करे वह यह हैं-चोरी का माल लेना, चोरी को तरकीब बतलाना, राज्य विरुद्ध कार्य करना, देने तोलने के नाप बाट तराजू आदि का कम बड़ती रखना और असली माल में नकली माल अथवा कम मूल्य की वस्तु मिलाकर बेचना ।
परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनाऽनङ्गक्रीडाकामतीव्राभिनिवेशाः ।
७, २८. सदारसंतोसिए पंच अइयारा जाणियव्वा, न समायरियव्वा, तं जहा -इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे, अणगकीडा, परविवाहकरणे कामभोएसु तिव्वाभिलासो।
उपा० अध्याय १. छाया-- स्वदारसंतुष्टे पञ्चातिचाराः ज्ञातव्याः, न समाचरित० याः, तद्यथा
इत्वरपरिग्रहीतागमनं, अपरिग्रहीतागमनं, अनङ्गक्रीडा, परविवाहफरणं, कामभोगेषु तीव्राभिलाषः ।