Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
परिशिष्ट नं. ३ दिगम्बर और श्वेताम्बराम्नाय के सूत्र पाठों का
भेद प्रदर्शक कोष्टक।
प्रथमोध्याय सूत्राङ्क दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क स्वेताम्बरोम्नायी सूत्रपाठः १५ अवाहेहावायधारणाः १५ अवग्रहहापायधारणाः
xxx २१ द्विविधोऽवधिः २१ भवप्रत्ययोवधिदेवनारकाणाम् २२ भवप्रत्ययो नारकदेवानाम् २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् २३ यथोनिमित्तः.. २३ ऋजुविपुलमती मनःपर्ययः २४ ...
* पर्यायः २५ विशुद्धतेक्षस्वामिविषयेभ्योऽवधिमनः
पर्यययोः २६ ... ... पर्याययोः २८ तदनन्तभागे मन:पर्ययस्य २६ ... .... पर्यायस्य ३३ नैगमसंग्रहल्यवहारजसूत्रशब्दसम
मिरुदैवम्भूता नयाः ३४ ... ... सत्रशब्दा नयाः x x x ३५ भाद्यशब्दौ द्वित्रिभेदी
द्वितीयोऽध्यायः ५ मानाबानदर्शनलब्धयश्चतुरित्रि- ५ ............दर्शनदानादिलब्धयः
पञ्चभेदाः सम्यक्सचारित्रसंयमासंयमाञ्च .. ७ जौवभन्याभव्यत्वानि च
भव्यत्वादीनि च __ *भाष्य के सूत्रों में सर्व मनः पर्यय के बदले मनहाय पाठ है।