Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
परिशिष्ट नं०३
२८७ ]
सुत्रांक दिगम्बराम्नायी सूत्रपाठः सूत्रांक श्वेताम्बराम्नायो सूत्रपाठः
ख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैः लोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्री
कशः क्रोधमानमायालाभाः १३ दान लाभभागापभागवीर्याणाम् १४ दानादीनाम् १६ विंशति मगात्रयोः
१७ नामगोत्रयोविंशतिः २७ चयरिंचशत्सागरोपमाण्यायुषः १८ ... ... युष्कस्य १६ शेषाणामन्नर्मुहुर्ता
२१ ... ... मुहुर्तम् : .. २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्म- २५
कक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वन- क्षेत्रावगाहस्थिताः
न्तानन्तप्रदेशाः २५ सद्व द्यशुभायुर्नामगोत्राणि पुण्यम् २६ सद्वद्यसम्यकत्वहास्यरतिपुरुषवेदशुभायु २६ अतोऽन्यत्पापम्
नवमोऽध्यायः ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयम- ६ उत्तमः क्षमा ... ...
तपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः १७ एकादयो भाज्या युगपदेकस्मिन्न कान- १७ ... ... ... विंशते:
विंशति १८ सामायिकच्छेदोपस्थापनापरिहार- १८ ... छेदोपस्थाप्य ... ... विशुद्धिसूक्ष्मसाम्पराययथाख्यात- ... यथाख्यातानि चारित्रम्
मिति चारित्रम् २२ आलोचनप्रतिक्रमणतदुभयविवेक- २२ ... ... ... व्युसर्गतपश्छेदपरिहारोपस्थापनाः
.. स्थापनानि २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो २७ ... ... निराधा ध्यानम् ध्यानमान्तर्मुहूर्तात्
२८ श्रामुहूर्तात् ३० आर्तममनोज्ञस्य साम्प्रयोगेत ३१ आर्तममनोज्ञानां