Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
१०६ ]
तत्वार्थसूत्रजैनाऽऽगमसमन्वय :
कल्पोपपन्नाः कल्पातीताश्च ।
४, १७
वेमाणिया दुविहा पण्णत्ता, तं जहा- कप्पोपवण्णगा य
कप्पाईया य ॥
प्रज्ञापना प्रथम पद सूत्र ५०.
छाया
वैमानिकाः द्विविधा: प्रज्ञप्तास्तद्यथा- कल्पोपपन्नकाश्च कल्पातीताश्च । भाषा टीका - वैमानिक दो प्रकार के होते हैं-कल्पोपपन्न और कल्पातीत ।
उपर्युपरि ।
४, १८
ईसायरस कप्पस्स उप्पिं सपक्खि इत्यादि ।
प्रज्ञापना पद २ वैमानिकदेवाधिकार ।
छाया
ईशानस्य कल्पस्य उपरि सपक्षं इत्यादि भाषा टीका - ईशान कल्प के ऊपर २ बाकी सब रचना है ।
सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ।
४, १९
सोहम्म ईसाण सणकुमार माहिंद बंभलोय लंतग महासुक्क सहस्सार आणय पाणय आरण अन्य हेट्ठिमगेवेज्जग मज्झिमगेवेग उपरिमगेवेज्भग विजय वेजयंत जयंत अपराजिय सव्वट्टसिद्धदेवाय ।
प्रज्ञापना पद ६, अनुयोगद्धार सू० १०३ औपपातिक सिद्धाधिकार ।