Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
सूत्राङ्क
दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क
तयोरारणाच्युतयोर्नवसु प्रवैयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च
X
X
२२ पातपद्मशुक्ललेश्या द्वित्रिशेषेषु २४ ब्रह्मलोकालया लौकान्तिकाः
२५ सारस्वतादित्यवन्ारुण गर्द तो यतु
षिताव्याबाधारिष्टाश्च
२८ स्थितिर सुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्ध होनमिताः
परिशिष्ट नं० ३
X
X
X
X
२६ सौधर्मे शानयाः सागरोपमेऽधिके
३० सानत्कुमार माहेन्द्रयोः सप्त
३१ त्रिसप्तनवं कादशत्रयादशपञ्चदशभि
का
३३ अपरा पल्योपमधिकम्
३६ परा पल्योपमधिकम् ४० ज्योतिष्कारणां च
२३
२५
२६
२९
३०
श्वेताम्बराम्नायी सूत्रपाठः
000
[ २=३
सर्वार्थसिद्ध च
श्या हि विशेषेषु लोकान्तिकाः
व्याबाधमरुतः (अरिष्टाश्च ), ४
स्थिति:
भवनेसु दक्षिणार्धाधिपतीनां पल्योपम
मध्यर्धम्
३१
३२
३३ सौधर्मादिषु यथाक्रमम्
सागरोपमे
शेषाणां पादोने
असुरेन्द्रयाः सागरोपममधिकं च
४९ ग्रहाणमेकम्
५० नक्षत्राणामर्द्धम्
५१ तारकाणां चतुर्भागः
३४
३५
अधिके च
३६ सप्त सानत्कुमारे
३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपञ्च
३९ अपरा पल्योपममधिकं च
४० सागरोपमे
४१ अधिके च
४७ परा पल्योपमम्
४८ ज्योतिष्काणामधिकम
दशभिरधिकानि च