Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
१२६ ]
तत्त्वार्थसूत्र जैनाऽऽगम समन्वय :
छाया - आकाशास्तिकायः प्रदेशापेक्षयाऽनन्तगुणः ।
भाषा टीका - प्रदेशों की अपेक्षा आकाश अस्तिकाय अनन्त गुणा है, अर्थात काश द्रव्य के अनंत प्रदेश होते हैं ।
संख्येयाऽसंख्येयाश्च पुद्गलानाम् ।
नाणोः ।
......
५, १०.
५, ११.
रूवी जीवदव्वाणं भंते! कइविहा पण्णत्ता ? गोयमा ! चउव्विहा पण्णत्ता तं जहा - "खंधा, खंधदेसा, धप्पसा, परमाणुपोग्गला, 'अणंता परमाणुपुग्गला, अांता दुपएसिया खंधा जाव अणंता दसपएसिया खंधा अता संखिजपएसिया खंधा. अांता असंखिजपएसिया खंधा, अांता अतपरसिया
धा ।
प्रज्ञापना ५ वां पद छाया - रूपिण: जीवद्रव्याणि भगवन् ! कतिविधानि प्रज्ञप्तानि ? गौतम ! चतुर्विधानि प्रज्ञप्तानि । तद्यथा - स्कन्धाः, स्कन्धदेशाः, स्कन्धप्रदेशाः, परमाणुपुद्गलाः । ..अनन्ताः परमाणुपुद्गलाः, अनन्ताः द्विपदेशिकाः स्कन्धाः यावत् अनन्ताः दशप्रदेशिकाः स्कन्धाः, अनन्ता संख्यातप्रदेशिकाः स्कन्धाः, अनंताः असंख्यात प्रदेशिकाः स्कन्धाः, अनन्ताः अनन्तप्रदेशिकाः स्कन्धा ।
↑
प्रश्न - भगवन् ! रूपी अजीव द्रव्य कितने प्रकार के होते हैं ?
उत्तर - गौतम ! चार प्रकार के होते हैं – स्कन्ध, स्कन्ध देश, स्कन्ध प्रदेश और परमाणु पुद्गल ।
परमाणु पुद्गल अनन्त होते हैं। दो प्रदेश वाले स्कन्धों से लगाकर दश प्रदेश