Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
२०२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्षय :
.
उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः।
९, ६. दसविहे समणधम्मे परणत्ते, तं जहा-खंती १ मुत्ती २ अजवे ३, महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए . बंभचेरवासे १०।
समवायांग समवाय १०. छाया- दशविधः श्रमणधर्मः प्रज्ञप्तः, तद्यथा-शान्तिः मुक्तिः आर्जव:
__ मार्दवः लाघवः सत्यः संयमः तपः त्यागः ब्रह्मचर्यवासः । भाषा टीका - श्रमणों का दशप्रकार का धर्म कहा गया है - उत्तमशान्ति (क्षमा) मुक्ति (भाकिंचन्य ), आर्जव, मार्दव, लाघव (शौच ), सत्य, संयम, तप, त्याग (दान ), और प्रमचर्य से रहना।
अनित्याशरणसंसारकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः। __ मणिचाणुप्पेहा १, असरणाणुप्पेहा २, एगत्ताणुप्पेहा ३, संसाराणुप्पेहा ४।।
स्थानांग स्थान ४, २०१, स० २४७. अण्णत्ते [अणुप्पेहा ] ५-अन्ने खलु णातिसंजोगा अन्नो अहमंसि। असुइअणुप्पेहा ६।
सूत्रकृतांग श्रुतस्कंध २, अ० १, सू० १३. इमं सरीरं अणिचं, असुइं असुइसंभवं ।