Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari

View full book text
Previous | Next

Page 257
________________ परिशिष्ट नं. १. तदिन्द्रियानिन्द्रियनिमित्तम्। १, १४. तत्र 'नोइंदियअत्थावग्गहो' त्ति नोइन्द्रियं मनः, तच्च द्विधा द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनः प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमितं तव्यरूपं मनः तथा चाह चूर्णिकृत् - "मणपजत्तिनामकम्मोदयो तज्जोग्गे मणोदव्वे घेत्तुं मणत्तेण परिणामिया दव्वा दव्यमणो भएणइ ।” तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः तथा चाह चूर्णिकार एव-" जीवो पुण मणणपरिणामकिरियापन्नो भावमनो, किं भणियं होइ ?-मणदव्वालंबणो जीवस्स मणणवावारो भावमणो भण्णइ" तत्रेह भाव. मनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्. भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यतेभावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रियव्यापारनिरपेलोघटायर्थस्वरूपपरिभावनाभिमुखःप्रथम----इस परिशिष्ठ में वह पाठ हैं जो शीघ्रता के कारण मूलप्रन्थ के छपते समय उसमें न दिये जा सके थे।

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306