Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari

View full book text
Previous | Next

Page 299
________________ परिशिष्ट नं० ३ सूत्राङ्क दिगम्बराम्नायी सूत्रापाठः सुत्राङ्क २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रि २ तासु नरकाः पञ्चानंकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ३ नारका नित्याशुभतर लेश्या परिणाम - ३ नित्याशुभतरलेश्याः देहवेदनाविक्रयाः ७ जम्बूद्वीपलवणादादय: शुभनामानो- ७ जम्बूद्वीपलबरणादयः शुभनामानो द्वीप द्वीपसमुद्राः समुद्राः । १० भरतहैमवतहरिविदेहर म्यकहैरण्यव - १० तत्र भरत तैरावतवर्षाः क्षेत्रारिण १२ हेमार्ज्जुनतपनीयवैडूर्य रजत हेममयाः १३ मरिणविचित्रपार्श्वो उपरिमूले च तुल्यविस्तारा: १४ पद्ममहापद्मतिगिच्छ के सरिमहापुण्डरीक पुण्डरोका हूदास्तेषामुपरि १५ प्रथमोयोजनसहस्रायामस्तदुर्ध विष्कम्भो हृदः १६ दशयोजनावगाहः १७ तन्मध्ये योजनं पुष्करम् १६ तद्विगुणद्विगुणा हूदाः पुष्करारिंग च १९ त नवासिन्यो देव्य: श्री धृति कीर्तिबुद्धिलक्ष्म्य: पल्योपमस्थितय: ससामानिक परिषत्काः २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरि कान्तासतासीतोदानारीनरकान्तासुवर्णरूप्य कलारक्कारक्कादाः सरितस्तन्मध्यगाः [ २८१ श्वेताम्बराम्नायी सूत्रपाठः X X X X X X X X X X X X X X X X X

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306