Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
पञ्चमोऽध्याय:
[ १२५
छाया-- दीप इव ..... जीवोऽपि यद्यादृश्यकं पूर्वकर्म निबद्धं शरीरं निर्वतयति तत् असंख्येयैः जीवप्रदेशैः सचित्तं करोति क्षुद्रं वा महालयं वा ।
भाषा टीका - अपने पूर्व बांधे हुए कर्म के अनुसार प्राप्त किये हुए शरीर भर को जीव अपने असंख्यात प्रदेशों से दीपक के समान सचित्त (सजीव ) कर लेता है। फिर चाहे वह शरीर छोटे से छोटा हो या बड़े से बड़ा हो ।
गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ।
५, १७.
आकाशस्यावगाहः ।
५ १५.
शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ।
५, १८
सुखदुःखजीवितमरणोपग्रहाश्च ।
परस्परोपग्रहो जीवानाम |
५, २१.
१०.
धम्मत्थिकाए णं जीवाणं श्रागमणगमणभासुम्मेसमणजोगा वइजोगा कायजोगा जे यावन्ने तहप्पगारा चला भावा सव्वे ते धम्मस्थिकाए पवत्तंति । गइलक्खणे णं धम्मत्थिकाए ।
अहम्मत्थिकापणं जीवाणुं किं पवत्तति ? गोयमा ! अहम्मत्थिकारणं जीवाणं ठाणनिसीयातुयहणमणस्स य एगत्तीभावकरणता जे यावन्ने तहप्पगारा थिरा भावा सव्वे ते अहम्मस्थिकाये पवत्तंति । ठाणलक्खणे णं अहम्मत्थिकाए ।