Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari
View full book text
________________
परिशिष्ट नं. ३
[ २८५
सूत्राक दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क श्वेताम्बराम्नायी सूत्रपाठः १८ स्वभावमार्दवं च
___x x २१ सम्यक्त्वं च २३ तद्विपरीतं शुभस्य
२२ विपरीतं शुभस्य २४ दशनविशुद्धविनयसम्पन्नता शोल- २३ ...
व्रतेष्वनतिचाराऽभीक्ष्णज्ञानापयोग- ... ... ऽभीक्षणं संवेगौ शक्तितस्त्यागतपसा साधु- सङ्घसाधुसमाधिवेय वृत्यकरण समाधियात्रत्त्य करणमहंदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलस्वमितितार्थकरत्वस्य
___ तीर्थकृत्वस्य सप्तमोऽध्यायः ४ वाङ्मनागुतोर्यादाननिक्षेपणसमित्या
लाकितपानभोजनानि पञ्च ५ क्रोधलोमभीरुत्यहास्यप्रत्याख्यानान्य
नुषोचिभाषणं च पञ्च । शून्यागारविमाचितावासपरोपरोधा
करणभैक्ष्यशुद्धिसधाविसंवादाः
७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरी
क्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीर
संस्कारत्यागाः पञ्च ८ मनोज्ञामनाज्ञेन्द्रियविषयरागद्वेषवर्ज
-- नानि पञ्च । हिंसादिष्विहामुत्रापायावद्यदर्शनम ४ हिंसादिष्वहामुत्र चापायावद्यदर्शनम् १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम