Book Title: Tattvartha Sutra Jainagam Samanvay
Author(s): Atmaram Maharaj, Chandrashekhar Shastri
Publisher: Lala Shadiram Gokulchand Jouhari

View full book text
Previous | Next

Page 302
________________ २८४ ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्वयः सूत्राङ्क दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क श्वेताम्बरोम्नायी सूत्रपाठः४१ तदष्टभागोऽपरा ५२ जघन्या त्वष्टभागः ५; चतुर्भागः शेषाणाम् ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् पञ्चमोऽध्याय २ द्रव्याणि २ द्रव्याणि जीवाश्च ३ जोवाश्च ८ अपक्षयेयाः प्रदेशा धर्माधर्मेकजोवानाम७ असङ्खयेयाः प्रदेशा धर्माधर्मयोः x x = जीवस्य च १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् १६ ... विसर्गाभ्यां २६ भेदसङ्घातेभ्य उत्पद्यन्ते २६ संघातभेदेभ्य उत्पद्यन्ते २६ सद्व्यलक्षणम् ३७ बन्धेऽधिको पारिणामिकौ च ३६ बन्धे समाधिको पारिणामिकौ ३९ कालश्च ३८ कालश्चेत्येके ४२ अनादिगदिमांश्च ४३ रूपिष्वादिमान् ४४ योगापयोगी जीवेषु षष्ठोऽध्याय ३ शुभ: पुण्यस्याशुभः पापस्य ३ शुभः पुण्यस्य ४ अशुभपापस्य ५ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुः ६ अव्रतकषायेन्द्रियक्रिया ... पञ्चपञ्चविंशतिसंख्या पूर्वस्य भेदाः तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्य ७ भाववीर्याधिकरण विशेषेभ्यस्तद्विशेषः बिशेषे- .. १७ अल्पारम्भपरिग्रहत्वं मानुषस्य १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवं च मानुषस्य xx x

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306