________________
पब ५५-६८]
दिग्विजयमहाकाव्यम् हरिकरिवरः सिन्दूराक्तं शिरः समघर्षयत्
कुलशिखरिणि प्राच्ये तस्मादिवारुणिमाश्रये । मदजलललद्धृङ्गश्रेण्या समं कचिदुद्ययौ
तिमिरनिवहः सावर्षेनोद्भवद्भयसम्भ्रमात् ॥ ६२॥ दिशि दिशि निशि स्फारास्तारा दधुर्मधुरप्रभा
मुंषसि सबला सौरी कान्तिस्तदाहरणादिव । भृशमुदयते प्राचीभागे सदाद्यमहाद्भुतं
दिशि जलपतेस्ताद्रूप्येणाऽऽगते गणभास्करे ॥६३ ॥ द्विजपतिमहाराज्ये रात्रौ बभुः प्रभुताभृतो
जगति सततं नक्षत्राणां गणा गगनाङ्गणे । महसि हसिते सौरे दूरे ययुस्तमसा समं
प्रकृतिसमतालभ्येऽलभ्ये भवेद् भुवि साधनम् ॥ ६४ ॥ गंगनसरिति लानं चक्रे द्विजाधिपतिश्चिरं
भगणमिषतः प्रादुर्भूतास्तदम्बुनि बुद्धदाः। निविडजडिमच्छित्यै वेगादू विभेजुषि वारुणी
मुषसि विरते तस्मिन्नते क्रमाच्छममाययुः॥६५॥ वसतिमिलिता लोकाः सौरे समागमनोत्सवे
वहमहमिकापूर्व का वसुव्ययमुद्यताः । अनुनिजगृहं जग्मुः सर्वेऽधुना भंगणा इव
नवरुचिधनप्रत्यासत्तिं विभाव्य च गोपतेः ॥६६॥ मुदितमनसः पुन्नागास्ते करान् यदितस्ततो
विदधत इहोदात्ता दानाऽऽशयाः कलभोत्तमाः। परिणतितराः केचित् पोती अपि प्रयतैषिणो
विविधरुचयः सौरस्थानोन्मुखाः प्रतिभान्त्यमी ॥ ६७॥ अभिजिगमिषुः सर्वो राजप्रियादिगणोपरां
समुदयि महः सौरं वेगादुपस्थितमामृशन् । इदमनुययौ तस्यावश्यं कलाधरमण्डलं
क्षणपरिचये का वा पूर्वाऽपरागतिसङ्गतिः ॥ ६८॥
16211 'हरिकरिवरः' इन्द्रहस्ती। 2 'सिन्दूराऽऽक्तम्। मिका पूर्व यस्य तत्। 8 'वसुव्ययम्' द्रव्यव्ययम्। 9'भगणाः। सिन्दूरैराक्तं विलेपितम्।
नक्षत्राणि । 10 'गोपतेः' राज्ञः। [6313 'उपसि' प्रातःकाले । 4 'गणभास्करे' गणेषु ।
। [67111 'पुन्नागाः' पुरुषेषु नागा हस्तिनः। 12 'कलभास्कर इव तस्मिन् ।
भोत्तमाः' कलभात्रिंशदब्दका गजबालास्तेषूत्तमाः । 13 'उदात्ताः' 16515 'गगनसरिति' खर्गझायाम् । 6 'भगणमिषतः तारा
| महाशयाः। 14 'पोताः' पोता दशवर्षका गजबाला। गणव्याजतः। 16617 'अहमहमिकापूर्वम्' परस्परमहं शक्क इत्यस्यामहमहा। [68] 15 'कलाधर' कलाधरश्चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org