Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भनगारधर्मामृतवपिणी टीका अ० ५ स्थापत्यापुत्रनिष्कमणम् समाधिरूपः कल्पतरुरुत्पद्यते च । वैराग्यनलाऽऽगमनमार्गरूपानालिका तत्र सद्भावना । ज्ञानदर्शनरूपाणि तत्र पुष्पाणि, स्वर्गापवर्गरूपाणि फलानि । देवलोके यत् सुख, यच्च सिद्धावस्था प्राप्तस्थानन्तसुग्व, तदेव तत्फलरस', इति ॥ मु०१२ ॥ ___ मूलम्-तएणं से कण्हे वासुदेवे थावच्चापुत्तेण एव वुत्तेसमाणे थावच्चापुत्तं एव क्यासी-एएण देवाणुप्पिया । दुरतिकामणिज्जा णो खलु सका सुवलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तएणं मे थावच्चापुत्ते कण्ह वासुदेव एव वयासी जइण एए दुरतिकमणिज्जा णो खल्लु सका जाव नन्नत्थ अप्पणो कम्मक्खएण तइच्छामिणं देवाणुप्पिया। अन्नाणमिच्छत्त अविरइकसायसचियस्स अत्तणो कम्मक्खयं करित्तए ॥ सू० १३ ॥
टीका--'तएण से कण्हे ' इत्यादि । ततः तदनन्तर खलु स कृष्णवासु देवः स्थापत्यापुोणेवमुक्तः सन् स्थापत्यापुत्रम् एववक्ष्माणप्रकारेण अवादीत्समाधि रूप कल्पतरू उत्पन्न होता है और यढता है । वैराग्यरूप जल के आने के लिये मार्गरूप नाली के समान वहा सद्भावना है । ज्ञान रूप वहां पुष्प हैं। स्वर्ग एव अपवर्ग (मोक्ष रूप इसके फल है देवलोक में जो सुग्व है तथा सिद्धावस्था प्राप्त जीव को जो अनन्त सुग्व है वही सय इसके फलों का रम है । स० १२ ॥
'तण्ण से कण्हे वासुदेवे' इत्यादि ।। टीकार्थ-(तएण) इसके याद ( से कण्हे वासुदेवे उन कृष्ण वासुदेव ने (थावच्चापुत्तेण एव वुत्ते समाणे) स्थापत्या पुत्र के इस प्रकार कहने पर ( एव वयासी) उमसे ऐसा कहा-(एएण देवाणुप्पिया ! જળના સિંચનથી સમાધિરૂપી કલ્પતરુ ઉત્પન્ન થાય છે અને વધે છે વૈરાગ્યરૂપી પાણીને લાવવામાટે સભાવનારૂપી નાળી છે જ્ઞાન દર્શન જ ત્યાં પુષ્પ છે દેવલોકમાનું સુખ તેમજ સિદ્ધાવસ્થા પ્રાપ્ત જીવને જે અન ત સુખ છે તેજ આ બધા ફળને રસ છે સૂત્ર ૧૨ |
(तएण से कण्हे वासुदेवे इत्यादि ॥)
साथ-(तएण ) या२ पछी (से कण्हे वासुदेवे) वासुदे (थावच्चा पण जे णे) स्थापत्या पुत्रनी मा पात सासनीन (एव वयासी)