Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 15
________________ अजानानैर्भटैस्तावत्तावकीनरुदायुधैः । सनदैर्योद्धमारेभे विदिषेव मया समम् ॥ १५०॥ महारानप्यां सेहे रक्षन् दिदम्पस्तु ते पुरम् । स हि किं सेवकः स्वामिकार्येऽ प्येकमना' न यः ॥ १५१ ॥ पुत्रः पितुर्गुरोः शिष्यः स्वामिनोऽपि च सेवकः । पत्नी पत्युः पुनः कार्ये युक्तं 'माणांस्तृणीयति ॥ १५२ ॥ श्रुत्वेति सत्यासत्यत्वे संदिहानोऽपि किंचन । तत्सत्यमेव दातिण्यादिना भूमानमन्यत ॥१५३।। ववमन्यत चाहायाभ्यायातं चंद्रशेखरम् । दाक्ष्यदाक्षिण्यगांभीर्यधुर्यता नृपतेरहो ॥१५४॥ ततः श्रियेव श्रीकांतः समं कमलमालया। प्रविवेश विशामीशः स्वपुरं परमोत्सवैः॥ १५५॥ उचितं दयितां तां च पाला चंद्रकलामिव । देव्या पट्टे 'भालपट्टे महेशः स'न्यवीविशत् ॥ १५६ ।। धर्म एवात्मजाद्याप्तौ जयामाविव पार्थिवः । हेतुर्मख्यः सहायी स्यान्मंत्राद्यपि तु पत्तिवत् ।। १५७ ॥ इय॑न्येधुर्मुनिदप्तमंत्रः पुत्रकृतेऽमुना । जेपे व्यपेतकंपेन क्षितिपेन यथाविधि ॥ १५८ ॥ सर्वासामथ राजीनामेकैकोजनि नंदनः । निमित्तानां हि संयोगे भवेनैमित्तिकोद्भवः ॥ १५९ ॥ राज्ञो मान्यापि दाक्षिण्यात्पुत्रं चंद्रवती पुनः । प्राचिंतितपतिद्रोहपातकादिव नाप्नुषी ॥ १६० ॥ सुषुप्तया तदा रात्रौ राया कमलमालया। दिव्योपलंभनल्लेभे स्वप्नो गझे न्यवेदि च ॥१६१।। प्राणेशाच निशाशेषे सुप्तजागरया मया । तत्रांश्रमसि जिनः॥१६२'। तदा च समसादेन प्रभुणाहमभाणिपि । भद्रे! कीरं गृहाणेनं हंसं दास्येच तेऽन्यदा॥१६३॥ इत्यादिशंस्तीर्थकरः' करे कीरवरं मम । अर्पयामास सर्वांगसुभगं दिव्यवस्तुवत् ॥ १६४ ॥ तेन प्रभोः प्रसादेन प्राप्तैश्चर्येव सर्वतः । पोचः प्रममुदे तुल्यक्षणं प्रबुबुधेऽप्यहम् ।। १६५॥ अचिंतितोपलन्धस्य' स्वमस्यास्य तरोरिव । का कांत ! नः फलप्राप्तिसंपत्संपत्स्यतेतराम् ।। १६६ ।। श्रुत्वादः परमानंदकंदकंदलतांचुदम् । जगाद जगतीजानिनन् स्वप्नविधेः फलम् ।। १६७ ॥ एवंविधस्य स्वप्नस्याप्यस्वमस्येव दर्शनम् । दुर्लभं लभते भूरिभाग्यैः पूर्णफलं च तत् ॥१६८॥ दिव्यरूपस्वरूपी ते दिन्यस्वप्नादतः प्रिये!। चंद्रार्काविव पूर्वस्या (पूर्वस्याः)भाविना नदना'क्रमात् ।।१६९॥ श्रेष्ठौ पतिकुले फारमरालौ'सर्वथा यथा। तथा भविष्यतः सुध ! पुनो नो क्षत्रमंहले ।। १७० ।। प्रसाददानं भगवान् कृतवस्तेिन 'तो'सुती । भाविनी भगवत्त संशयः ॥ १७१ ।। श्रुत्वेत्यानंद संदर्म गता गर्भ धभार सा । रत्नगर्भेव सद्रत्नं घोरत्नं द्यौरिवथिवा ।। १७२ ।। राज्ञा क्रमात्पूर्यमाणे रम्यैर्धम्यः स दोहदैः । ववृधे सदसैरुक्ष्मांतः कल्पद्रुकंदवत् ॥ १७३ ।। दिने शुभे शुभे लग्ने लग्नांशेऽपि शुभेऽन्यदा। प्राचीव पार्वणं चन्द्रं सा मामूत सुतोत्तमम् ।। १७४ ॥ पट्टराश्यास्तनूजत्वात्तस्य जन्ममहोत्सवः । व्यधायि सर्वातिशायी राज्ञा राज्ञामियं स्थितिः ॥ १७५ ।। ततस्तृतीये दिवसे दिवसेशनिशेशयोः । नरेशः' कारयामास स्वसूनोदर्शनोत्सवम् ।। १७६ ॥ षष्ठे दिवसे ' पष्ठीजागरं । सागरं श्रियाम् । युक्तं । प्रोल्लासयामास राजा ' स्फूर्जन्महः श्रिया ॥ १७७ ॥ महीशस्तस्य ' सोत्साहमतुच्छोत्सवपूर्वकम् । शुभेत शुफराजेति नाम स्वमानुगं व्यधात् ॥ १७८ ॥ धात्रभिः । प्रेमधात्रीभः' पाल्यमानः स पंचभिः । श्रीसंयमः' समितिभिरिव प्रवधे क्रमात ॥१७९ ।। अनस्यास्वादनं पित्रादीनामौहलादनं परम् । 'रिंखणं प्रेक्षणं श्रीणां क्रमणं कारणं मुदाम् ॥ १८० ॥ जल्पस्तंल्पः श्रियां चेलापर्ण चित्तैकतर्पणम् । बंधश्च वत्सरग्रंथेः प्रेमग्रंथरिवांगवान् ॥ १८१ ॥ इत्यादिकत्स्नकृत्यानि क्रमेण निरमीमयत । महामहर्महींद्रो हि महतारीतिरीशी ।। १८२ ॥ त्रिभिर्विशेषकम् ॥ स क्रमाद्वर्धमानोऽभूदयसा'नयसार र भस्वमस्य देवस्य । २ सूयन् । ३ सवातिशयास्याप पाठ । ४ आनुभ्या चलनम् । धीः । पंचवर्षोऽपि सफलण्यापारः 'सहकारवत् ॥ १८३॥ तं जयंत जयंतस्याप्यद्भुता रूपसंपदाम् । स्पर्दयेवांश्रयम् सार्द सर्वांगीणा गुणश्रियः ॥ १८४ ॥ वाचा चातुर्यमाधुर्यपाटवैरतिसौष्टवैः । अबाल इव बालोऽपि रंजयामास सज्जनान् ॥ १८५॥ सुरभी सुरभीभूतं पुष्पैरुधानमन्यदा । सुतेन तेन देव्या च साकं मानायको ययौ ॥१८६ ॥ तस्यैव सहकारस्यासीनोऽसौ निस्तुले तले । स्मृत्वा मागत्तवृत्तस्य प्रीतः पोचे मियां प्रति ॥ १८७॥ आम्रः कम्रः पिये! सोऽयं यस्मिन् कीरोदितां तव । श्रुत्वाभिधा दधावेऽहं महावेगात्तमाश्रमम् ॥ १८८ ॥ तत्र त्वां परिणिन्ये च स्वं निन्ये च कृतार्थताम् । इत्युदंतं सुतोऽऔषीपितुरुत्संगसंगतः ॥ १८९ ॥ सघश्चातुच्छमू तिच्छन्नश्छिन्न इवापतत् । बालकल्पद्रमः संत्रा पित्रोहर्षोच्छयेण सः ॥ १९॥ अत्यंतमातुरौ'मातापितरौ तौ वितेनतुः । निस्तुलं तुमुलं येन मिलति स्मॉखिलो जनः ॥ १९१ ।। आः किमेतदिति मोच्चैर्लोकोऽपि व्याकुलोऽभवत् । महतां सुखदुःखे हि सर्वसाधारणे यतः ।। १९२ ॥ शीतलैश्चांदनजलैः कदलीदलमारुतैः । प्रचुरैरुपचारैश्च चिराचैतन्यमाप सः ॥ १९३ ।। नेत्रपत्रे पद्मपत्रे इवैतस्योन्मिमीलतुः । भास्वचैतन्ययोगेऽपि न पुनर्वदनांबुजम् ॥ १९४ ॥ चक्षुभ्यां मैक्षत प्रेक्षापूर्वकं सर्वतोऽपि सः । न पुनर्वादितोऽप्युर्वदति स्म कथंचन ।। १९५ ।। छग्रस्थे किल सर्वज्ञे तस्मिन्मौनमुपेयुषि । नूनमस्यच्छलं जज्ञे दैवात्किचिवंशाम्यत ॥ १९६ ।। परं जिहवा स्थितैवांस्य हा 'दुर्दैववशेन नः । इति चिंतातुरौ पुत्रं पितरौ 'वेश्म निन्यतुः ।। १९७॥ नानाप्रकारान् भूपोऽस्मिन्नुपचारानचीकरत । ते त्वोसन् विफला एवोपकारा'इव दुर्जने ॥ १९८॥ तथावस्थस्य तस्यासीत्षण्मासी'न तु सोऽभ्य १ जयंतस्थ इं पुत्रस्य । २ बखते । ३ हपोमनोहरे ४ पूर्वभूतवृत्तान्तस्य ॥ ५ त्रासह । ६ अर्शशमीत् इत्यपि पाठः । 14 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134