Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 26
________________ मक्तवतीति च । देवी' चक्रेन्चरीनाम्ना देवी चक्रेश्वरी पहम ।। ६६६ ॥ गोमुखाख्यस्य यक्षस्य शिक्षया सुगुरोरिष । रक्षार्य तीर्थमुख्यस्य' काश्मीरमषितस्थुषः ॥ ६६७ ॥ प्रयांती शितिप्रतिष्ठपुरोपर्यहमीययो । तत्रैका रुदतीं मोचैः' मुदतीं निशशाम च' ॥ ६६८ ।। युग्मम् ॥ ततः सपदि तदुःखग्रस्ताऽवस्तादवातरम् । स कि जीवन दुःखी' यः परं प्रेक्ष्यापि दुःखिनम् ॥ ६६९ ॥ रमामिव पहारामे तां व्यालोक्योकुळा शुचा । पर्यन्वयुमि' पाक्षि ! किं ते दुःखमाह सा ॥ ६७० ॥ मामकीनः शुकः सूनुर्निन्ये गांगलिनांभमे । कुशादि चिरात्तस्य नैव'वेधीति रोदिमि ॥ ६७१ ॥ मयायावादि'मा रोदीद्रे ! तत्रैव याम्यहम् । कुशलं बळमानांश समानेष्ये 'सुतस्यते ॥ ६७२ ॥ तामित्यांचास्य तत्तीर्थ प्रयाता' त्वामवीक्ष्य तु । समीक्ष्य । चावधिज्ञानादपायातास्मि' संमति ॥ ६७३ ।। द्राक्तदांगत्य विज्ञात्मनात्ममातरमातुराम् । स्वदर्शनामृतरसैःसिंचस्वामृतमेघवत् ।। ६७४ ।। सुपुत्राथ मुशिष्याच सुस्नुषाय विशेषतः । सर्वथैवानुवर्तते गुरून् 'भृत्या 'इव प्रभून् ॥ ६७५ ॥ प्रेप्स्यन्ते पितृभिः पुत्राः स्वात्मनः सुखहेतवे । तेऽपि चेदु:खहेतुः स्युरुत्थितोऽग्निस्तदोदकात् ॥ ६७६ ॥ जननी माननीया च पित्रोरपि विशेषतः । यदुच्यते पितुर्माता सहस्रगुणगौरवा ॥ ६७७॥ तदुक्तं-"ऊदो गर्भः प्रसवसमये' सोढर्मप्युग्रशूलं पथ्याहारैः। सपनविधिभिः। स्तन्यपानप्रयत्नैः । विष्ठामूत्रप्रभृतिमग्निः कष्टमासाथ सयः त्रातः पुत्रः कथमपि यया ' स्तूयतां सैव माता ॥ ६७८ ॥" इति श्रुत्वा' शुकोऽणि स्रवन्'शोकलवानिव । प्रोऽतिके ' कयं' तीर्थमनत्वा' देव्युपैम्यहम् ॥ ६७९ ॥ छेकेनाप्युत्सुकेनापि कार्यमेव ययोचितम् । सदर्मकर्मावसरीनुमाप्तमिव भोजनम् ॥ ६८०॥ मातात्र स्वार्थकतीर्थमत्रांमुत्राप्यदः पुनः। एतदानत्य तचत्रांगरामस्मि समत्सुकः ॥ ६८१ ॥ आयातमेव मां मातुर्वदेरित्युदिता दुतम् । देवी ' तयांकरोत्साथ' सोऽपि । तीर्थमुपास्थितः ॥ ६८२ ॥ विस्मर्यायतने सिद्धायतने तत्र शाश्वते । नत्वांर्चाः शाश्वतीः स 'स्वं कृतार्थीकृतवान् जनुः ॥ ६८३ ॥ व्याघुव्य द्रागंथादाय' दयिते श्वशुरावुभौ । मातामहं चानुज्ञाप्य युगादीशं प्रणम्य ॥ ६८४ ॥ निःसमानविमानस्थः प्रोदंडाडंबरेण यः । सेव्यो वैद्याधरै,दैः स्वपुरासन्नमियिवान् ॥६८५।। युग्मम् ॥ सुश्लाघामुखरमुखैर्वीक्ष्यमाणोऽखिलैर्जनैः। जयंत 'इव शक्रस्य'स'पुरं प्राविशत्पितुः ॥ ६८६ ॥ अकारि च पुरे 'पित्रा पुत्रागममहो'महान् । सार्वत्रिको हि महतां हर्षः प्राषिकादवत् ॥ ६८७ ॥ शुकराजो राज्यचिंता चक्रेऽथ'युवराजवत् । स किंपुत्रः प्रमुष्णुर्यः पैतृकी नोद्धरेद्धरम् ॥ ६८८ ॥ क्रीडासिंघौ मेघौ'सब्भपसरेऽथ नरेश्वरः । इयाय 'सत्रा पुत्राभ्यामाराम' सपरिच्छदः ॥ ६८९ ।। यावत्सर्वेऽपि निर्वीड' क्रीडांतिस्म पृथक पृथक् । तावत्कलकल: कोऽपि दुस्सहः सहसभिवत् ॥ ६९० ॥ राजा पृष्टश्च निष्ठक्यांचष्ट'कोऽपि भटः'प्रभो ! । नृपोऽस्ति' नाम्ना वीरांगः सारंगपुरपत्तने ॥ ६९१ ॥ शूरस्तस्य सुतः सूरनायिं। पूर्ववरतः । त्वत्पुत्रं । हंसमभ्यागात् । क्रुद्धो हस्तीव हस्तिनम् ॥ ६९२ ॥ निशम्यति स्फुरसर्कस्तर्कयांचवान्'नृपः । राज्यं करोम्यहं राज्यचिंता पुनरयं शुकः।। ६९३ ॥ मत्सेवकश्च वीरांगस्तदही हंससूरयोः। वैरस्य हेतोरस्य भवेत् किं'नाम' कारणम् ।। ६९४ ।। ध्यायंनिति' शुकहंसयुक । यावत्तावत्कश्चिदेत्य भटोऽभाषिष्ट भूभुजम् ॥ ६९५ ॥ प्राग्भवे देव ! पुत्रस्ते ' इंसः मूरं पराभवत् । तेन वैरेण सोऽयं याचते समाहेवम् ॥ ६९६ ।। वीरावंतसो हंसोऽथ पितरं भ्रातरं भृशम् । संनयंत निवार्याश । इदौके योद्धमुद्धरः १ माः प्रतिमाः । २ पुित्रः कुतः पुत्रः इत्ययर्थः । ३ वसंते । ४ निश्चित्य । ५ भाहवं युदम् । रोऽपि भरिशस्त्रौघेरुग्रं'सांग्रामिकं रथम । आरुदः प्रौढदर्पण । संग्रामांगणमोगमत॥६९८॥ सर्वेष्वन्येष पझ्यस्स पनापनि 'तयोश्विरम् । महायुद्धमभूत्पार्थकर्णयोरिव चित्रकृत् ॥६९९॥ तौ द्वावपि भृशं युद्धश्रदालू श्रादभोजिनौ । ब्राह्मणांविव' नो तृप्ति कियताप्यांपतुस्तदा ॥७००। तौ द्वावपि वरौ वीरौ महोत्साहो महावलो। तुल्यौ वीक्ष्य क्षणं भेजे 'जयश्रीरपि संशयम् ।।७०१॥ अथ इंसेन सूरस्य शस्त्राणि निखिलान्यपि । छिमानि' क्रमशः'क्ष्माभृत्पक्षा इव विडोजसा ॥७०२ ।। ततः सूरः स्फुरत्क्रोधपूरदुधेरसिंधुरेः। इंसं ' इंतुमधाविष्ट ' मुष्टिमुपाव्य वज्रवत् ॥ ७०३ ॥ शंकितेन' तदा राज्ञा' शुकसंमुखमीक्षिते । दसः शुकोऽपि इंसांगे स्ववियाः समचिमत् ॥ ७०४ ।। तबलात्तत्क्षणं हंसः 'सूरमुत्पाव्य' दूतः। साधिक्षेपं प्रचिक्षेप पोचैः कंदुकलीलया ।। ७०५॥ सूरः स्वसैन्यमुल्लंध्य पपात परतस्ततः । सैन्यस्य न्युछनमिव मार्छन्मा च सोच्छ्याम ॥७०६।। सेवकैरुदकैः सिक्तः कृच्याद्वायां सचेतनाम् । पाप कोपस्फुटफलात् सुखेनाभ्यंतरी पुनः ।। ७०७ ।। दध्यौ च पिग्मया' क्रोषान्मुधा उभे पराभवः । भवश्च पुरतो रौद्रध्यानेनानंतदुःखदः ॥७०८॥ इति ध्यायन् विशुद्धात्मा त्यक्तकोपविरोषधीः । भमयामास भूमीशं सद्विपुत्रं मृगध्वजम् ।। ७०९ ॥ स भूभुजाश्चर्ययुजा बैरं वेत्सि कथं न्विति । पृष्टोऽभ्यधत्त श्रीदत्तः केवली माप नः पुरे ॥ ७१० ॥ मत्पृष्टः माग्भवं सोऽवक्' भो भदिलपुरे नृपः। जितारिहंसीसारस्यौ देख्यौ सिंहश्च मंत्रिराट् ॥७११॥ स'मादाभिग्रहो यात्रा वजन् यक्षावतारिते । काश्मीरांतः श्रीविमलगिरितीर्थेऽनमज्जिनम् ॥ ७१२ ॥ अतिष्ठिपञ्च विमलपुरं तत्र चिरं स्थितः। कालेन सोऽपि भूपाल काळधर्ममुपेयिवान् ।। ७१३ ॥ मंत्री सिंहस्ततस्तस्य समग्रं नागरं जनम् । सा रेण । २ सिंधुरः गजः। 3 संक्रामयामास । ४ पुत्रद्वय साहितम् । श्रीश्राद्धविधिप्रकरणम् 25

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134