Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 45
________________ ऽर्चयेत् । केऽप्याहुः " पूर्व भाले तिलकं कृत्वा नवांगपूजा कार्या।" श्रीजिनमभसरिकृतपूजाविधौ तु-"सरससुरहिचंदणेण देवस्स दाहिणजाणुदाहिणखंधनिडालवामकंधवामजाणुलरकणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं फाऊण पचग्गकुसुमेहिं गंधवासेहिं च पूएइ" इत्युक्तं । यदि च पाक् केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यांतरायमसंगात्, किंतु तामेव विशेषयेत् । यदवृहदभाष्यं"अह पुव्वं चिय केणइ, हविज पूआ कया सुविहवेण । तंपि सविसेससोहं जह होइ तहा तहा कुज्जा॥१॥ निम्मल्लपि न एवं, भन्नइ निम्मल्ललरकणाभावा । भोगविणटं दव्वं, निम्पल्लं बिति गीयत्था ॥२॥ इत्तो चेव जिणाणं, पूणरवि आरोवणं कुगंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥ कहमनह एगाए, कासाईए जिणिदपडिमाणं । अट्ठसयं लूहता, विजयाई वनिआ समए ॥४॥" यद जिनबिंबारोपितं सद विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनः प्रमोदहेतुस्त निर्माल्यं ब्रुवंति बहुश्रुता इति संघाचारवृत्तौ । प्रद्युम्नसूरिकृते विचारसारमकरणेत्वेवमुक्तं-"चेइअदव्वं दुविहं, पूा निम्मल्लभेअओ इत्थ । आयाणाई दव्वं, पूारित्थं मुणेयव्वं ॥१॥ अस्कयफलबलिवत्थाइ संतिथं जं पुणो दविणजायं । तं निम्मलं वुच्चइ, जिणगिहकम्ममि उवओगो ॥२॥" अत्र दौकिताक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्रागमे प्रकरण चरित्रादौ वा कापि न दृश्यते, वृद्धसंप्रदायादिनापि कापि गच्छेऽपि नोपलभ्यते । यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति, तत्राक्षतबल्यादिद्रव्येणव प्रतिमाः पूज्यमानाः संति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजापि कथं स्यात तस्मायोगविनष्टस्यैव निर्माल्यत्वं युक्तियुक्तं प्रतिभाति । “भोगविणटुं दव्वं निम्मलं बिति गीअत्था" इत्यागमोक्तेरपि, तत्वंतु केवलिगम्यं । चंदनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्टृणां प्रमोदपुण्यवृद्ध्यादि संभवात् । अंगाग्रभावैश्च त्रिधा पूजा । तत्र निर्माल्यापनयनं, प्रमार्जनांगप्रक्षालनं, वालककूचिकाव्यापारणं, पूजनं, कुसुमांजलिमोचनं, पंचामृतस्नात्रं, शुद्धोदकधारामदानं, धूपितस्वच्छमृदुगंधकाषायिकादिवत्रणांगरूक्षणं, कर्पूरकुंकुमादिमिश्रगोशीर्षचंदनविलेपनांगीविधानादि, तथा गोरोचनामृगमदादिभिस्तिलकपत्रभंग्यादिकरणं, निस्सपत्नरत्नसौवर्णमुक्ताभरणरौप्यसुवर्णपुष्पादिभिरलंकरणं । यथा श्रीवस्तुपालः स्वकारितसपादलक्षबिंबानां श्रीशजयसर्वबिम्बनांच रत्नस्व भरणानि कारितवान् । यथा वा दमयंती माम्भवेऽष्टापदे चतुर्विशतेरहतारात्नतिलकानि ददौ । एवं चान्येषामपि भाववृद्ध्याद। यतः-"पवरेहिं साहणेहिं, पायं भावोवि जायए पवरो। न य अन्नो उवओगो, एएसिं सयाण लट्ठयरो॥१॥" तथा परिधापानका चंद्रोदयादि विचित्रदुकूलादिवस्त्रैः परिधापनं । ग्रंथिम-वेष्टिम-पूरिम-संघातिमरूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचंपकादिविशेषपुष्पैर्माला-मुकुंट-शिरस्क- पुष्पगृहादिविरचनं। जिनहस्ते सौवर्णबीजपूरनालिकेरपूगीफलनागवल्लीदलनाणकमुद्रिकामोदकादिमोचनं। धृपोत्क्षेपसुगंधवासमक्षेपाद्यपि सर्वमंगपूजायां भवति । तथोक्तं वृहद्भाष्ये "ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ, तत्थ विही एस नायव्यो ॥१॥ वत्येण बंधिऊणं, नासं अहवा जहा समाहीए । वजेअव्वं तु तया देहमि वि कंडुअणमाई ॥२॥" अन्यत्रापि “कायकंडूयणं वज्जे, तहा खेलविगिंचणं । थुइथुत्तभणणं चेव, पूअंतो जगबंधुणो ॥ १॥" देवपूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ पापहेतुर्वचः सर्वथा त्याज्यं, नैषेधिकीकरणे गृहादिव्यापारनिषेधात्, तत एव पापहेतुः संज्ञापि वा, अनौचित्यादिमसंगादपि । यथा धवलक्कवासी श्रेष्ठी जिणहाकोतिःस्थो घृतकुतुपकपोसादिभारवहनेन निर्वाही भक्तामरस्तवादि स्मृतेः तुष्टचक्रेश्वरीदत्तवश्यकृद्रत्नमाहम्ना मार्गे दुष्टतया विख्यातं चौरत्रयं जघान पत्तने भीमदेवनृपोऽदूतं तमुदंतं श्रुत्वा सबहुमानमाकार्य तस्मै देशरक्षार्थ खरं ददौ। तदा शत्रुशल्यः सेनानीः सेय॑माख्यत् । खांडउ तासु समप्पिड़, जसु खंडइ अभास । जिणहा इक समप्पिइ, तुळचेलउ कप्पास ॥१॥" स प्रत्याह “असिधर घणुधर कुंतधर, सत्तिधरा य बहूआ सत्तुसल जे रणि सुरनर जणणिति विरलपसू अ ॥ १ ॥ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ता भवंत्ययोग्याश्च योग्याश्च ॥२॥" तदुक्त्या हृष्टो नृपः तं तंलारसं चक्रे । तेन गुर्जरत्रायां चोरनाम निष्ठापितं । अन्येद्युः सुराष्ट्राचारणस्तत्परीक्षार्थ कृतोष्ट्रचौर्यस्तद्भटैर्बद्धः मातर्देवपूजाक्षण जिणहाने नीतः तेन पुष्पद्वंतताटनसंज्ञाकरणे चारणः पोच-"जिणहानइ जिणवरह न मिलइ तारो तार । जिणि करि जिणवर पुजिइ, ते किम मारणहार? ॥१॥" ततस्तेन हीणेन चौर्य न कार्यमित्युक्त्वा स मुक्तः प्राह-"इका चोरी सा किआ, जा खोलडइ नमाइ । बीजी चोरी किम करइ, चारण चोर न थाय ॥१॥" ततश्चारणः सम्यगुल्या परिधापितः। जिणहाख्यो यात्राचैत्यपुस्तकलेखनादिपुण्यं चक्रे । पोलिकशुल्कमोचनादि च, तत्तु जनेऽद्ययावनिर्वहते इति जिणहाकमबंधः । मूलबिंबसविस्तरपूजानंतरं च सृष्ट्या सर्वापरबिपूजा यथायोगं कार्या । द्वारबिंबसमवसरणबिंबपूजापि मुख्यबिंबपूजाद्यनंतरं गर्भगृहानिर्गमनसमये कर्त्तव्या संभाव्यते नतु प्रवेशे, पूर्व मूलबिंबस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिंबादेः पूर्व पूजने वृहाचैत्यप्रवेशेऽनेकबिंबानामासन्नीभवनेन पूर्व पूजामसंगः । तथा चाल्पपुष्पादिसमाप्ती मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुजयरैवतादितीर्येषु प्रवे 44 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134