Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 30
________________ भवता स्थापयामाहे ' हास्याद्वंदगृहीतवत् ॥ ८५६ । उक्तश्च ' सुखमत्रैव तिष्ठ किं ग्रामचिंतया। सति ज्येष्ठे · कनिष्ठस्य का चिंता क्लेशकन्मुधा ॥८५७।। वैमात्रैयतया भीरुतया चांन्यस्त्वैतर्फयत् । हा 'ध्रुवं मे गतं राज्यमहहा किमिहागमम् ।।८५८॥ अथ हा किं करिष्यामीत्येषोऽतिव्याकुलस्त्वया । मुक्तः कियन्मुहुर्ताते स्वं जीवितममानयत् ॥ ८५९ ॥ तदा तु दारुणं कर्म बद्धं हास्यादपि त्वया । तस्योदयात्तवाप्यासीद्राज्यभ्रंशः सुदुःसहः ॥८६० ।। गर्विता इव कुर्वति जीवाः । सांसारिकी क्रियाम् । तद्विपाके तु दीनाः स्युः 'फालभ्रष्टप्लवंगवत् ॥ ८६१॥ यतिचंद्रश्च तच्चंद्रशेखरस्य विचेष्टितम् । विद प्यवदत्रैव व्यत्यामाक्षीन ' यन्नृपः ॥८६२॥ किंचिदीक्षमाख्याति न च प्रश्नं विना जिनाः । औदासीन्यं केवलं हि फलं केवलसंविदः ॥ ८६३ ।। शुकराजोऽथ शिशुवंद्विलग्य स्वपितुः पदोः । प्रोचे राज्यं कथं यातु'तात! त्वय्यपि वीक्षिते । ८६४॥ धन्वंतरावपि प्राप्ते कोऽयमीमयविप्लवः । प्रत्यक्षे कल्पवृक्षेपि केयं दौस्थ्यकथाप्रथा ॥८६५॥ कैषा तमोऽतिरुदितेऽप्योदित्ये कंचिदीश! तत् । तत्याध्युपायमचिराचिरपायमुपादिश ।। ८६६ ॥ इत्यायुक्त्यात्यर्थमेवाभ्यर्थितः' प्रभुरभ्यधात् । भो! भवेदपि दुःसाधं सुसाधं धर्मकर्मणा ॥ ८६७॥ आसनमेव विमलाचलोऽयं तीर्थमोदिमम् । अत्रादिमं तीर्थनाथं नत्वा स्तुत्वा च भक्तितः ।। ८६८।। इदमीयदरीमध्ये षण्मासान् स्मर्यते यदि । परमेष्ठिमहामंत्रः स्वतंत्रः सर्वसिदिषु ॥ ८६९ ॥ युग्मम् ।। स्वयमेव तदापैति शत्रुवित्रस्तफेरुवत् । नंष्वा 'जवाज्जीवनाशं विफलीभूतकैतवः ॥ ८७०॥ गुहामध्ये महातेजः'पोस्रीति यदा तदा । तत्कार्यसिदिर्जातेति ज्ञेयं धेयं च चेतसि ।। ८७१।। स्वशत्रोदुर्जयस्यापि जयस्यौपयिकं शुकः। श्रुत्वेति तात्विक मनोरमनुरिव हृष्ट रोगोपः । २ दौरस्य दारिद्रयम् । ३ इदीया अस्थ तार्थस्य इयं इदमीया दरी गुहा तःमध्ये । ४ अतिशपेन रफुति । ५ असूनुः पुत्रहितः सूनाः पुत्रस्य वार्ता । वान् ॥ ८७२॥ ततो विमानारूढोऽसौ 'गत्वा'श्रीविमलाचलम् । जजाप पापहन्मंत्रं योगींद्र'इव निश्चलः ॥८७३॥ यथोक्तरीत्या पण्मासातिक्रमे 'वक्रमेण 'सः। तेजो विध्वधगद्राक्षीत्स्वप्रतापमिवोदितम् ॥ ८७४ ॥ तस्मिन्नवसरे गोत्रमुरीसाचाद्रशेखरी । बभूवुषी निष्पभावा मोचुषी'चंद्रशेखरम् ।। ८७५ ॥ भो! याहि याहि स्वस्थानं गता ते शुकरूपता । इत्युदित्वा गता'सापि सोऽपि स्वंरूपमाप च ।। ८७६ ॥ भ्रष्टश्रीक इवोदिनश्चिंतामग्नः स भग्नमुत् । चौरवामिरगाद्यावच्छुकस्तावत्समाययौ ॥ ८७७॥माच्यं च शुकरूपं तमपश्यतः 'शुकं च तम् । पश्यंतः सचिवाधास्ते 'सर्वेऽपि बहु मेनिरे ॥ ८७८ ॥ दुष्टः कोऽपि प्रविष्टोऽभूमष्टवान् 'किंतु सांपतम् । इत्येव सर्वैर्विज्ञातमधिकं तु'न केनचित् ।। ८७९ ।। स्पष्टदृष्टफलः सोऽथ शुकराजः। सुरेंद्रवत् । दिव्यनव्यस्फुरमानाविमानापुरुडंबरः ।।८८०॥ सर्वसामंतसंबंधिखेचरैः। परिवारितः । प्राचालीद्विमलगिरि प्रति निष्पतिमोत्सवम् ॥८८१॥ युग्मम् ॥ केनाप्यज्ञातदुर्वृत्तः सत्तद्वदशंकितः। चंद्रशेखरभूपोऽपि सहैवांगच्छदुत्सुकः ॥८८२॥ शुकराजस्तत्र 'गत्वार्चित्वा । स्तुत्वा च । तं जिनम् । कृत्वा महोत्सवं । सर्वसमक्षमिदमूचिवान् ।। ८८३ ॥ मंत्रस्य साधनादत्र' जातः 'शत्रुजयो मम । ततः। शत्रुजयेत्याख्या ' प्रख्याप्यस्यि विचक्षणैः ॥ ८८४ ॥ तेनैवं तस्य तीर्यस्य सार्थ'नाम प्रतिष्ठितम् । पृथिव्यां पप्रथे पोच्चैनैव्यं प्रायः प्रसिद्धिभृत् ॥ ८८५ ॥ जिनेंद्रचंद्रं दृष्ट्वा च विनिद्रश्चंद्रशेखरः। स्वकृतं दुष्कृतं निंदन पश्चात्तापमैवापिवान् ॥ ८८६ ॥ ततो महोदयं वांछन्। महोदयमहामुनिम् । सोऽपृच्छत् । स्वच्छधीः । शुदिः स्यान्ममापि कथंचन ।। ८८७ ।। वाचं वाचंयमः'प्रोचे सम्यगालोच्य' यद्यघम् । तीवं । तपस्तप्यसेऽस्मिस्तीर्थे । शुद्धिस्तवापि ममतात् व्यापक त:-"जन्मकोटिकतमेकडेलया कर्म तीव्रतपसा विलीयते । किन दायमति बहपिक्षणादसिखेन शिखिनात्र दयते ।। ८८९ ॥" भुत्वेत्यालोच्यमालोच्यास तत्पाः 'व्रतं श्रितः । मासिकादि तपस्तप्त्वा तत्रैव शिवमीयिवान् ॥ ८९० ॥ अथ निष्कंटकं राज्यं भुंजानः शुकराजराद् । परमाईतभूपानामभूदेकनिदर्शनम् ॥ ८९१ ॥ देधा शत्रुजयनेधा यात्राः 'श्रीसंघभक्तयः । चतुर्धा बहुधा चैत्यर्चािदि तेन वितेनिरे ।। ८९२ ॥ पद्मावत्यग्रमहिषी' वायुवेगापरांस्य च । बहोऽप्यन्याः प्रियाश्चासन् नृपखेचरपुत्रिकाः।। ८९३ ।। पद्यावत्याः सुतः'पद्माकरः'पद्माकरः श्रियाम् । सत्याहो वायुवेगाया बायुसारश्च विश्रुतः ॥ ८९४ ॥ जन्यो जनकसंकाश इति याभ्यां निजैर्गुणैः । निदर्श्यतेऽच्युतसुतपंचमधुम्नवत्पुरा ॥ ८९५ ॥ पदायांधाय पुत्राय शुकराजनृपः'क्रमात् । खं राज्यं यौवराज्यं च द्वितीयायांद्वितीयमुत् ।। ८९६ ।। प्रव्रज्य समियः प्राज्योसवैः'शत्रुजयार्थ्यसौ । युक्तं शझुंजय तीर्थ प्रतिपास्थित सुस्थितः ।। ७९७ ॥ यमलम् ॥ तत्रांध्यारोहतस्तस्य शुक्लध्यानाधिरोइतः। प्राग् 'जझे केवलज्ञानमहो कब्धिर्महात्मनाम् ॥ ८९८ ।। चिरं धरित्र्यां विहरन्।हरन्मोहतमो नृणाम् । भार्या युक्तोऽसौ' मुक्तावक्रामत 'क्रमात् ।। ८९९ ।। प्राग्भद्रकत्वादिगुणैः सुदर्शनार्धवाप्ति तमिर्वहणादिकं फळम् । श्रुत्वेत्यपूर्व एकराजभूमजस्तदर्जेनाया प्रयतध्वमारताः ॥ ९००॥ ॥ इति भद्रकत्वादिगुणेषु शुकराजनृप कथा ॥ १ मामाभ्यंतर प्रकाराभ्यां शत्रुजयः। २ पाकरनियामिश्यपि प.ठः श्रीश्राद्धविधिप्रकरणम् 29

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134