Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
क्षमाश्रमणद्वयं दत्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दत । एवं वन्दनपूर्व गुरुपाचे प्रत्याख्यानं कार्य । उक्तं च-"प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥१॥" गुरुसाक्षित्वे हि दृढता "गुरुसकिओ धम्मो" इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकमज्ञप्तौ-"संतमिवि परिणामे, गुरुमूलपवज्जणमि एस गुणो । दढया आणाकरणं, कम्मखओवसम बुट्टी अ॥१॥" एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्य । अत्र द्वादशावर्त्तवन्दनंविधिः। पञ्चनामादिभिाविंशत्या मलद्वारैर्द्विनवत्यधिकचतुःशती प्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशपत्याख्यानादिनवमूलद्वारैनवति प्रतिद्वारात्मको भाष्यादरभ्यूह्यः । प्रत्याख्यानस्य स्वरूपं किञ्चित्यागुक्तं । फलं च षण्मास्याचामाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादिद्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुईत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढपहार्यादेरिव प्रतीतं । उक्तमपि-" पच्चरकाणंमि कए, आसवदाराई हुंति पिहिआर्हि। आसववुच्छेएण य, तन्हावुच्छेअणं हवइ ॥१।। तन्हावुच्छेएणं, अउलोवसमो भवे मनुस्साणं । अउलोवसमेण पुणो, पच्चरकाणं हवइ सुद्धं ॥२॥ तत्तो चरित्तधम्मो, कम्मविवेगोअपुव्वकरणं तु । तत्तो केवलनाणं, तत्तो मुरको सयासुको ।।३॥" ततो वन्दते यथाविधि चतुर्विधं साध्वादिसङ्गं ।चैत्यादौ गुर्वागमनाद्यवसरे चाभ्युत्थानादिप्रतिपत्तिः कार्या । यदाहुः"अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ।।१।। भासनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चति प्रत्तिपतिरियं गुरोः।।२॥"आसनाभिग्रह इति आसने उपविष्टेषु गुर्वादिषु स्वयमासितव्यमित्यभिग्रहः । ततश्च,-"न परकओ न पुरओ, नेव किच्चाण पिट्ठओ। न य उरुं समासज्ज, चिहिजागुरुणंतिए ।।१॥"'परकओत्ति' पक्षतः पार्थयोरविनयसंभवात् । 'किच्चाणत्ति ' कृत्यानां गुरूणां । -"नेव पल्हत्थिरं कुज्जा, परकंपिंडं च संजए । पाए पसारिए वावि, न चिट्टे गुरुणतिए ॥ २ ॥ " ' पल्हत्थिअंति' पर्यस्तिका पक्षपिण्डं बाहुपर्यस्तिका, “संजएत्ति' प्रस्तावाद्देशसंयतः । “ पर्यस्तिका अवष्टम्भं तथा पादप्रसारणम् । विकथाः प्रबलं हास्यं वर्जयेद गुरुसंनिधौ ॥ ३॥ निद्दाविकहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ ४ ॥ " इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्द्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्रावहिनिर्जन्तुभूभागेऽवस्थाय धर्मदेशनाश्रोतव्या । यतः- " धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनरसश्चान्दनस्पर्शः ॥ १ ॥ " धर्मदेशनाश्रवणे चाज्ञानमिथ्याज्ञानव्यपगमसम्यक्तत्वावगमानिःसंशयत्वधर्मदृढत्वव्यसनाद्युन्मार्गनिवृत्तिसन्मार्गप्रवृत्तिकषायादिदोषोपशमविनयादिगुणार्जनोपक्रमकुसंसर्गपरिहारसुसंसर्गाङ्गीकारभवनिर्विण्णतासंविग्नतासम्यक्श्राद्धसाधुधमाभ्युपगमनसर्वाङ्गीणतदैकाय्याराधनादयोऽनेकगुणा नास्तिकप्रदेशिनरेशश्रीमदामकुमारपालथावच्चापुत्रादीनामिव मन्तव्याः। तदाह-"मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयतिप्रशमं तनोति । सूते विरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु यन्न दत्ते ॥ १॥ पिण्डः पाती बन्धवो बन्धभूताः, सूतेऽनर्थानर्थसम्पद्विचित्रान् । संवेगाद्या जैनवाक्यप्रसूताः कं कं कुर्यु!पकारं नराणाम् ॥२॥प्रदेशिनरेशनिदर्शनलेशश्वायम्"श्वेतम्बीपुर्या प्रदेशी राजा,चित्रो मन्त्री, श्रावस्त्यांचतुानिकेशिगणेन्द्राद गृहीतसुश्राद्धर्मस्तद्गिराकेशिगुरोःश्वेतम्यामागतस्य पार्थेऽश्ववाहिकाव्याजतश्चित्रेण प्रदेशी नीतः सगर्वमूचे,-"महर्षे मामृषा कष्ट कार्षीधर्माद्यभावाद ,मम माताश्राविकाभूत पितातु नास्तिक, अन्ते मया बहुक्तावपि ताभ्यां मृताभ्यां स्वर्गसुखनरकदुःखलाभादि न किमप्यावदितं मम । एकश्च चौरस्तिलखण्डशः कृतो न त्वात्मा कापि दृष्टो जीवनमृततोलनेऽपि नान्तरं ज्ञातं, निश्च्छिद्रकुम्भ्यन्तश्चैकः क्षिप्तो मृतस्तदेहे चासङ्ख्याः कृमयो दृष्टाः। निर्गमप्रवेशद्वारं तु जन्तूनां कापि न दृष्टं । एवं बहु परीक्ष्य नास्तिकीभूतोऽस्मि । गुरुणोक्तं, सुखदुःखोत्कर्षाक्रान्त्या तव पित्रोरत्र नागमनं । अरणिकाष्ठान्तर्भूताग्निवायुभृताभृतहतितोलनकुम्भयन्तःक्षिप्तशतवादकध्वन्यादिदृष्टान्तीयोऽप्यस्तीत्यादियुक्तिभिर्बोधितोऽभ्यधात्, -" सत्यमिदं परं कुल क्रमागतां नास्तिकतां कथं मुश्चे?" गुरुणोक्तं,-" दौस्थ्यव्याधिदुःखादिवत् क्रमागतापि सा त्याज्यैव ।" ततः सुश्रादीभूतः। कदाचित्पौषधोपवासपारणेऽन्यपुरुषासक्तसूर्यकान्तया कान्तया दत्तविषो ज्ञाततव्यतिकरश्चित्रमन्त्रिगिरा सुसमाहितः कृताराधनानशनः सौधर्मसूर्याभविमाने सुरोऽभूत् । सूर्यकान्ता तु विषदा ज्ञातास्मीति भीता नष्टाऽरण्ये । फणिना दष्टा नरकं पाप । आमलकल्पापुर्या समवमृतश्रीवीरस्याग्रे सूर्याभदेवः सव्यापसव्यबाहुभ्यामष्टोत्तरशतखेलखेलिका प्रकटनादिना दिव्यनाट्यं कृत्वा गतो गौतमपृष्टश्च स्वाम्याख्यत् तत्माग्भवमहाविदेहसिद्ध्यादि ।" इति प्रदेशिदृष्टान्तः । श्रीआमनृपः श्रीबप्पभट्टयाचार्यस्य, कुमारपालस्तु श्रीहेमसूरेः सदुपदेशैः प्रतिबुद्धः प्रसिद्ध एव । थावच्चापुत्रस्तु द्वारवत्यां प्रौढतरर्दिथावच्चासार्थवाहीपुत्रो द्वात्रिंशत्कन्यापतिः श्रीनेमिदेशनया प्रबुद्धः । मात्रा बहु वारितोऽपिन स्थितः। माता दीक्षोत्सवाय कृष्णं राजचिह्नानि याचते । कृष्णोऽपि गृहमागत्य थावच्चापुत्रं पाह,-"मा प्रावाजी गान् भुव । " तेनोक्तं,-" भीताय न स्वदन्ते भोगाः ।" हरिः प्राह,'कुतो भयं मयि सति ? ' स माह,-'मृत्योः । ततः कृष्णकृतोत्सवः सहस्रेभ्यादियुतः पाबाजीत् । चतुर्दशपूर्वी जातः । सेलकपुरे सेलकनृपं मन्त्रिपञ्चशतीयुतं श्रावकीकृत्य सौगन्धिकापुयां प्राप्तः । त्रिदण्ड-कुण्डिका-छत्र-षणालक-अळूश-पवि
स
चतुलानिकेशिगणेन्द्रीकर्नोपकारं नराणामदिन ॥ पिण्डपात
श्रीश्राद्धविधिप्रकरणम्
63

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134